________________
रायचन्द्रजैनशास्त्रमालायाम् । वगाहलक्षणसंबंधात्मा बंधः सिद्धयेत् । सचानेकात्मकैकसंतानत्वेन निरस्तेतरेतराश्रयदोषः कर्तृकर्मप्रवृत्तिनिमित्तस्याज्ञानस्य निमित्तं ॥ ६९ ॥ ७० ॥ कदास्याः कर्तृकर्मप्रवृत्तेर्निवृत्तिरिति चेत् ;
जइया इमेण जीवेण अप्पणो आसवाण य तहेव । णादं होदि विसेसंतरं तु तइया ण बंधो से ॥ ७१॥ यदानेन जीवनात्मनः आस्रवाणां च तथैव ।
ज्ञातं भवति विशेषांतरं तु तदा न बंधस्तस्य ॥ ७१ ॥ इह किल स्वभावमानं वस्तु, स्वस्य भवनं तु स्वभावः तेन ज्ञानस्य भवनं खल्वात्मा । क्रोधादेर्भवनं क्रोधादिः । अथ ज्ञानस्य यद्भवनं तत्र क्रोधादेरपि भवनं यतो यथा ज्ञानभवने ज्ञानं भवद्विभाव्यते न तथा क्रोधादेरपि । यत्तु क्रोधादेर्भवनं तत्र ज्ञानस्यापि भवनं यतो क्रोधादिभवने क्रोधादयो भवतो विभाव्यते न तथा ज्ञानमपि इत्यात्मनः परिभ्रमतीत्यभिप्रायः । एवमज्ञानिजीवस्वरूपकथनरूपेण गाथाद्वयं गतं ॥ ६९ ॥ ७० ॥ अथ कदा कालेऽस्याः कर्तृकर्मप्रवृत्तेनिवृत्तिरित्येवं पृष्टे प्रत्युत्तरं ददाति ;-जइया यदा श्रीधर्मलब्धिकाले इमेण जीवेण अनेन प्रत्यक्षीभूतेन जीवेन अप्पणो आसवाण य तहेव णादं होदि विसेसंतरं तु यथा शुद्धात्मनस्तथैव कामक्रोधाद्यास्रवाणां च ज्ञातं भवति विशेषांतरं भेदज्ञानं तइया तदा काले सम्यग्ज्ञानी भवति । सम्यग्ज्ञानी सन् किं करोति, अहं क्रोधादिक कर्मका कर्ता होके परिणमता है तबतक कर्ताकर्मकी प्रवृत्ति है और तभीतक कर्मका बंध होता है ॥ ६९ । ७०॥ ___ आगे पूछते हैं कि इसके कर्ताकर्मकी प्रवृत्तिका अभाव किस काल होता है उसका उत्तर कहते हैं;-[ यदा] जिस समय [ अनेन जीवेन ] इस जीवको [ आत्मानः ] अपना [ तथैव च ] और [ आस्रवाणां ] आस्रवोंका [विशेषांतरं] भिन्नलक्षण [ज्ञातं भवति ] मालूम होजाता है [ तदा तु] उसीसमय [ तस्य ] उसके [बंधः न ] बंध नहीं होता ॥ टीका-इस लोकमें वस्तु अपने स्वभावमात्र है और अपने भावका होना ही स्वभाव है इसलिये यह सिद्ध हुआ कि ज्ञानका जो होना परिणमना वह आत्मा है तथा क्रोधादिकका होना परिणमना क्रोधादिक हैं । ऐसा होनेसे जो ज्ञानका परिणमन है वह क्रोधादिका परिणमन नहीं है क्योंकि जैसे ज्ञान हो. नेपर ज्ञान ही हुआ मालूम होता है क्रोधादिक नहीं मालूम होते । जो क्रोधादिकका परिणमना है वह ज्ञानका परिणमन नहीं है क्योंकि क्रोधादिक होनेपर क्रोधादिक हुए ही प्रतीत होते हैं ज्ञान हुआ मालूम नहीं होता । इसतरह क्रोधादिक और ज्ञान इन दोनोंके निश्चयसे एकवस्तुपना नहीं है । इसप्रकार आत्मा और आस्रवोंका भेद देखनेसे जिससमय भेद जानता है उससमय इसके (आत्मा) के अनादिकालसे उत्पन्न हुई