________________
समयसारः ।
११९
क्रोधादीनां च न खल्वेकवस्तुत्वं इत्येवमात्मात्मास्रवयोर्विशेषदर्शनेन यदा भेदं जानाति तदास्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्तिनिवर्त्तते तन्निवृत्तावज्ञाननिमित्तं पुद्गलद्रव्यकर्मबंधोपि निवर्तते । तथा सति ज्ञानमात्रादेव बंधनिरोधः सिध्यत् ॥७१ ॥ कथं ज्ञानमात्रादेव बंधनिरोध इति चेत् ;
णादूण आसवाणं असुचित्तं च विवरीयभावं च । दुक्खस्स कारणं ति य तदो णियतिं कुणदि जीवो ॥७२॥
ज्ञात्वा आस्रवाणामशुचित्वं च विपरीतभावं च ।
दुःखस्य कारणानीति च ततो निवृत्तिं करोति जीवः ॥ ७२ ॥ जले जंबालवत्कलुषत्वेनोपलभ्यमानत्वादशुचयः खल्वास्रवाः भगवानात्मा तु नित्यमेवातिनिर्मलचिन्मात्रत्वेनोपलंभकत्वादत्यंत शुचिरेव । जडस्वभावत्वे सति परचेतकत्वादन्यखभावाः खल्वास्रवाः भगवानात्मा तु नित्यमेव विज्ञानघनस्वभावत्वे सति स्वयं । कर्ता भावक्रोधादिरूपमंतरंगं मम कर्मेत्यज्ञानजां कर्तृकर्मप्रवृत्तिं मुंचति । ततः कर्तृकर्मप्रवृत्तेनिवृत्ती सत्यां निर्विकल्पसमाधौ सति ण बंधो न बंधो भवति से तस्य जीवस्येति ॥ ७१ ॥ अथ कथं ज्ञानमात्रादेव बंधनिरोध इति पूर्वपक्षे कृते परिहारं ददाति ;-क्रोधाद्यास्रवाणां संबंधि कालुष्यरूपमशुचित्वं जडत्वरूपं विपरीतभावं व्याकुलत्वलक्षणं दुःखकारणत्वं च ज्ञात्वा परमें कर्ताकर्मकी प्रवृत्ति निवृत्त होजाती है । और उसकी निवृत्ति होनेपर अज्ञानके निमित्तसे हुआ जो पुद्गलद्रव्यकर्मका बंध है वह भी निवृत्त होजाता है । ऐसा होने पर ज्ञानमात्रसे ही बंधका निरोध सिद्ध होता है ॥ भावार्थ-क्रोधादिक और ज्ञान जुदे २ वस्तु हैं ज्ञानमें क्रोधादिक नहीं हैं क्रोधादिकमें ज्ञान नहीं है इसप्रकार इनका भेद ज्ञान हो जाय तब एकपनेका अज्ञान मिटजाय तभी कर्मका बंध भी न हो । इसतरह ज्ञानसे ही बंधका निरोध होता है । ७१ ॥
आगे पूछते हैं कि ज्ञानमात्रसे ही बंधका निरोध किसतरह है ? उसका उत्तर. कहते हैं;-[आस्रवाणां च ] आस्रवोंका [ अशुचित्वं ] अशुचिपना [च विपरीतभावं ] और विपरीतपना [च दुःखस्य कारणानि इति ] तथा ये दुःखके कारण हैं ऐसा [ ज्ञात्वा ] जानकर [ जीवः ] यह जीव [ ततो निवृत्तिं ] उनसे निवृत्ति [ करोति ] करता है ॥ टीका-ये आस्रव हैं वे मलिन हैं क्योंकि जैसे जलमें सेवाल मलिन होनेसे जलको मैला दिखलाती है उसीतरह ये आस्रव भी कलुषपने (मलिनपने ) कर प्राप्यमान है आप मलिन हैं इसलिये आत्माको भी मलिन अनुभव कराते हैं । आत्मा ज्ञानवान् है वह सदा अतिनिर्मल चैतन्यभावसे उसका ज्ञापक है इसकारण अत्यंत पवित्र है उज्वल है । और आस्रव हैं वे आत्मासे भिन्नस्वभाव हैं ज्ञेय हैं अर्थात् जड़वभावपना होनेसे परकर जानने योग्य हैं । जो जड़ होता है वह अपनेको तथा