________________
१२७
समयसारः । कर्मणश्च परिणाम नोकर्मणश्च तथैव परिणामं ।
न करोत्येनमात्मा यो जानाति स भवति ज्ञानी ॥ ७५ ॥ यः खलु मोहरागद्वेषसुखदुःखादिरूपेणांतरुत्प्लवमानं कर्मणः परिणाम स्पर्शरसगंधवर्णशब्दबंधसंस्थानस्थौल्यसौक्ष्म्यादिरूपेण बहिरुत्प्लवमानं नोकर्मणः परिणामं च समस्तमपि परमार्थतः पुद्गलपरिणामपुद्गलयोरेव घटमृत्तिकयोरिव व्याप्यव्यापकभावसद्भावात्पुद्गलद्रव्येण का स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात्कर्मत्वेन क्रियमाणं पुद्गलपरिणामात्मनोर्घटकुंभकारयोरिव व्याप्यव्यापकभावाभावात् कर्तृकर्मत्वासिद्धौ न नाम करोत्यात्मा । किं तु परमार्थतः पुद्गलपरिणामज्ञानपुद्गलयोर्घटकुंभकारवव्याप्यव्यापकभावाभावात् कर्तृकादशगाथापर्यंत पुनरपि सज्ञानीजीवस्य विशेषव्याख्यानं करोति । तत्रैकादशगाथासु मध्ये जीवः कर्ता मृत्तिकाकलशमिवोपादानरूपेण निश्चयेन कर्म नोकर्म च न करोतीति जानन् सन् शुद्धात्मानं स्वसंवेदनज्ञानेन जानाति यः स ज्ञानी भवतीति कथनरूपेण 'कम्मस्स य परिणाम, इत्यादिप्रथमगाथा । ततः परं पुण्यपापादिपरिणामान व्यवहारेण करोति निश्चयेन न करोतीति मुख्यत्वेन सूत्रमेकं । अथ कर्मत्वं स्वपरिणामत्वं सुखदुःखादिकर्मफलं चात्मा जाननप्युदयागतपरद्रव्यं न करोतीति प्रतिपादनरूपेण 'णवि परिणमदि' इत्यादिगाथात्रयं । तदनंतर पुद्गलोपि वर्णादिस्वपरिणामस्यैव कर्त्ता न च ज्ञानादिजीवपरिणामस्येति कथनरूपेण णवि परिणमदि' इत्यादिसूत्रमेकं । अतः परं जीवपुद्गलयोरन्योन्यनिमित्तकर्तृत्वेपि सति परस्परोपादानकर्तृत्वं नास्तीति कथनमुख्यतया 'जीवपरिणाम' इत्यादि गाथात्रयं । तदनंतरं निश्चयेन जीवस्य कहने चाहिये ? उसका उत्तररूप गाथा कहते हैं;-[यः ] जो [आत्मा ] जीव [एनं ] इस [कर्मणः परिणामं च ] कर्मके परिणामको [तथैव च ] उसीतरह [नोकर्मणः परिणामं] नोकर्मके परिणामको [ न करोति] नहीं करता परंतु [ जानाति ] जानता है [स] वह [ज्ञानी] ज्ञानी [भवति ] है ॥ टीकानिश्चयकर मोह राग द्वेष सुखदुःख आदि स्वरूपकर अंतरंगमें उत्पन्न होता है वह तो कर्मका परिणाम है । और स्पर्श रस गंध वर्ण शब्द बंध संस्थान स्थौल्य सूक्ष्म आदि रूपकर बाहर उत्पन्न होता है वह नोकर्मका परिणाम है । इसप्रकार ये सभी परमार्थसे पुद्गल परिणामके और पुद्गलके ही हैं । जैसे घड़ेके और मट्टीके व्याप्यव्यापक भावके सद्भावसे कर्ताकर्मपना है उसीतरह पुद्गल द्रव्य कर स्वतंत्र व्यापक कर्ता होके किये गये हैं और वे आप अंतरंग व्याप्य रूप होकर व्यापे हैं इसकारण पुद्गलके कर्म हैं । परंतु पुद्गल परिणाम और आत्माका घट और कुम्हारकी तरह व्याप्यव्यापकपना नहीं है इसलिये कर्ता कर्मपनेकी असिद्धि है इसीकारण कर्म नोकर्म परिणामको आत्मा नहीं करता । उस जगह यह विशेषता है कि परमार्थसे पुद्गलपरिणामका ज्ञानके और पुद्गलके घट और कुंभारकी तरह व्याप्य व्यापक भावके अभावसे कर्ता कर्मपनेकी सिद्धि