________________
१३२
रायचन्द्रजैनशास्त्रमालायाम् । प्राप्यं विकार्य निर्वत्र्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य स्वपरिणामं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः ॥ ७७ ॥ ___ पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवतीति
चेत्;
णवि परिणमदि ण गिहदि उप्पजदि ण परवपजाए । णाणी जाणतो वि हु पुग्गलकम्मफलमणंतं ॥ ७८॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जानन्नपि खलु पुद्गलकर्मफलमनंतं ॥ ७८॥ यतो यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं सुखदुःखादिरूपं पुद्गलकर्मफलं कर्म पुद्गलद्रव्येण स्वयमंतापकेन भूत्वादिमध्यांतेषु व्याप्य तद्गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य सह परस्परोपादानकारणाभावादिति । एतावता किमुक्तं भवति स्वकीयक्षायोपशमिकपरिणामनिमित्तमुदयागतं कर्म जानतोपि जीवस्य तेन सह निश्चयेन कर्तृकर्मभावो नास्तीति ॥ ७७ ॥ अथ पुद्गलकर्मफलं जानतो जीवस्य पुद्गलकर्मफलनिमित्तेन द्रव्यकर्मणा सह निश्चयेन कर्तृकर्मभावो नास्तीति कथयति;-पुग्गलकम्मफलमणंतं उदयागतद्रव्यकर्मणोपादानकारणभूतेन क्रियमाणं सुखदुःखरूपशक्त्यपेक्षयानंतकर्मफलं णाणी जाणतो वि हु वीतरागशुद्धात्मसंवित्तिसमुत्पन्नसुखामृतरसतृप्तो भेदज्ञानी निर्मलविवेकभेदज्ञानेन जानन्नपि हि स्फुटं ण परिणमदि ण गिलदि उप्पजदि ण परवपन्जाये वर्तमानसुखदुःखरूपं शत्यपेक्षानिमित्तमुदयागतं परपर्यायरूपं पुद्गलकर्म मृत्तिकाकलशरूपेणेव शुद्धनयेन न परिणमति उसे नहीं करता यह ज्ञानी है वह अपने परिणामको जानता हुआ प्रवर्तता है। उसका पुद्गलके साथ कर्तृकर्मभाव नहीं है । भावार्थ-पहली गाथामें कहा है वही जानना विशेष इतना है कि यहां अपने परिणामको जानता हुआ ज्ञानी कहा है ॥ ७७ ॥
आगे पूछते हैं कि "पुद्गलकर्मके फलको जानते हुए जीवका पुद्गलके साथ कर्तृकर्मभाव है या नहीं ?" उसका उत्तर कहते हैं;-ज्ञानी] ज्ञानी [अनंतं] अनंत [ पुद्गलकर्मफलं ] पुद्गल कर्मको फलोंको [ जानन् अपि ] जानता हुआ प्रवर्तता है तो भी [खलु] निश्चयसे [ परद्रव्यपर्याये] परद्रव्यके पर्यायमें [ नापि] नहीं [ परिणमति ] परिणमता है [न गृह्णाति ] उसमें कुछ ग्रहण नहीं करता तथा [न उत्पद्यते] उसमें उपजता भी नहीं है । इसप्रकार उसमें इसके कर्तृकर्मभाव नहीं है । टीका-जिसकारण प्राप्य विकार्य निर्वर्त्य ऐसें जिसका लक्षण व्याप्य है ऐसा तीन प्रकारका सुखदुःखादिरूप पुद्गलकर्मका फल उसे पुद्गल द्रव्यने अंतापक होकर आदि मध्य अंतमें व्यापकर ग्रहण करता, उसीतरह परिणमता तथा उसीतरह उत्पन्न