________________
रायचन्द्रजैनशास्त्रमालायाम् । जीवस्स णत्थि रागो णवि दोसो णेव विजदे मोहो। णो पच्चया ण कम्मं णोकम्मं चावि से णत्थि ॥११॥ जीवस्स णत्थि वग्गो ण वग्गणा व फड्ढया केई। णो अज्झप्पट्ठाणा णेव य अणुभायठाणाणि ॥५२॥ जीवस्स णत्थि केई जोयट्ठाणा ण बंधठाणा वा । णेव य उदयट्ठाणा ण मग्गणट्ठाणया केई॥५३॥ णो ठिदिबंधट्टाणा जीवस्स ण संकिलेसठाणा वा।
व विसोहिट्ठाणा णो संजमलद्धिठाणा वा ॥ ५४॥ णेव य जीवट्ठाणा ण गुणट्ठाणा य अस्थि जीवस्स । जेण दु एदे सव्वे पुग्गलद्व्वस्स परिणामा ॥ ५५॥ जीवस्य नास्ति वर्णों नापि गंधो नापि रसो नापि च स्पर्शः । नापि रूपं न शरीरं नापि संस्थानं न संहननं ॥ ५० ॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः ।। नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥५१॥ जीवस्य नास्ति वर्गों न वर्गणा नैव स्पर्द्धकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥ ५२ ॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा । नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् ॥५३॥ नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुद्धस्थानानि नो संयमलब्धिस्थानानि वा ॥ ५४॥ नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य ।
येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥ ५५॥ यः कृष्णो हरितः पीतो रक्तः श्वेतो वर्णः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः सुरभिर्दुरभिर्वा गंधः स सर्वोपि नास्ति जीवस्य रसगंधवर्णवती मूर्तिश्च औदारिकादिपंच शरीराणि समचतुरस्रादिषट्संस्थानानि वर्षभनाराचादिषट्संहननानि चेति । एते वर्णादयो धर्मिणः शुद्धनिश्चयनयेन जीवस्य न संतीति साध्यो धर्मश्चेति धर्मधर्मिसमुदयलक्षणः पक्षः आस्था संधा प्रतिज्ञेति यावत् पुद्गलद्रव्यपरिणाममयत्वे सति न ] रस भी नहीं है [च ] और [ स्पर्शः अपि न ] स्पर्श भी नहीं है [रूपं अपि न ] रूप भी नहीं है [न शरीरं] शरीर भी नहीं है [संस्थानं अपि न] संस्थान भी नहीं हैं [संहननं न ] संहनन भी नहीं हैं । [जीवस्य ] तथा जीवमें [ रागः नास्ति ] राग भी नहीं है [ द्वेषः नापि ] द्वेष भी नहीं है [मोहः