________________
१००
रायचन्द्रजैनशास्त्रमालायाम् ।
विदधाति । निश्चयनयस्तु द्रव्याश्रितत्वात्केवलस्य जीवस्य स्वाभाविकं भावमवलंब्योत्प्लवमानः परभावं परस्य सर्वमेव प्रतिषेधयति । ततो व्यवहारेण वर्णादयो गुणस्थानांता भावा जी - वस्य संति निश्चयेन न संतीति युक्ता प्रज्ञप्तिः ॥ ५६ ॥
कुतो जीवस्य वर्णादयो निश्चयेन न संतीति चेत्;एएहि य संबंधी जहेव खीरोदयं मुणेदव्वो ।
णय हुंति तस्स ताणि दु उवओग गुणाधिगो जम्हा ॥ ५७ ॥ एतैश्च संबंधो यथैव क्षीरोदकं ज्ञातव्यः ।
न च भवंति तस्य तानि तूपयोगगुणाधिको यस्मात् ॥ ५७ ॥
यथा खलु सलिलमिश्रितस्य क्षीरस्य सलिलेन सह परस्परावगाहलक्षणे संबंधे सत्यपि स्वलक्षणभूतक्षीरत्वगुणव्याप्यतया सलिलादधिकत्वेन प्रतीयमानत्वादग्नेरुष्णगुणेनेव सह जीवस्य भवंति वर्णाद्या गुणस्थानांता भावाः पर्याया न तु कोपि निश्चयनयेनेति ॥ ५६ ॥ एवं मिश्वयव्यवहार समर्थनरूपेण गाथा गता । अथ कस्माज्जीवस्य निश्चयेन वर्णादयो न संतीति पृष्ठे प्रत्युत्तरं ददाति; - एदेहि य संबंधो जहेव खीरोदयं मुणेदव्वो एतैः वर्णादिगुणस्थानांतैः पूर्वोक्तपर्यायैः सह संबंधो यथैव क्षीरनीरसंश्लेषस्तथा मंतव्यः । न चान्युष्णत्वयोरिव तादात्म्यसंबंध: । कुत इति चेत्, ण य हुंति तस्स ताणि दु न च भवति तस्य जीवस्य ते तु वर्णादिगुणस्थानांता भावाः पर्यायाः । कस्मात्, उवओगगुणाधिगो जम्हा यस्मादुष्णगुणेनाग्निरिव केवलज्ञानदर्शन गुणेनाधिकः परिपूर्ण इति । ननु वर्णादयो बहिरंगास्तत्र पर्याय है ऐसे जीवके “कसूमके लाल रंगसे रंगे हुए सफेद वस्त्रकी तरह" औपाधिक वर्णादिभावोंको आलंबनकर प्रवर्तती है इसलिये वह व्यवहारनय दूसरेके भावोंको दूसरोंके कहती है । और निश्चयनय है वह द्रव्यके आश्रय होनेसे केवल एक जीवके स्वाभाविक भावको अवलंबनकर प्रवर्तती है सो सब परभावोंको परके नहीं कहती निषेध करती है । इसलिये वर्णको आदि लेकर गुणस्थानपर्यंत जो भाव हैं वे जीवके हैं ऐसा व्यवहारसे कहा जाता है । और निश्चयनयकर जीवके नहीं हैं ऐसा कहा जाता है । इसतरह भगवानका कथन स्याद्वादकर सहित है ॥ ५६ ॥
आगे फिर पूछता है कि ये वर्णादिक निश्चयकर जीवके क्यों नहीं हैं ? उसका कारण कहो ऐसे प्रश्नका उत्तर कहते हैं; - [ एतैश्च संबंध: ] इन वर्णादिक भावों के साथ जीवका संबंध [ क्षीरोदकं यथेव ] जल और दूधके एक क्षेत्रावगाहरूप संबंधसरीखा [ ज्ञातव्यः ] जानना [च] और [ तानि ] वे [तस्य तु न भवंति ] उस जीवके नहीं हैं [ यस्मात् ] इसकारण जीव [ उपयोगगुणाधिकः ] इनसे उपयोग गुणकर अधिक है । इस उपयोग गुणकर जुदा जाना जाता है । टीकाजैसे जलसे मिला हुआ दूध जलके साथ परस्पर अवगाहस्वरूपसंबंध होनेपर भी