________________
रायचन्द्रजैनशास्त्रमालायाम् । - यथा पथि प्रस्थितं कंचित्साथ मुष्यमाणमवलोक्य तात्स्थ्यात्तदुपचारेण मुष्यत एष पंथा इति व्यवहारिणां व्यपदेशेपि न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पंथा मुष्येत । तथा जीवे बंधपर्यायेणावस्थितकर्मणो नोकर्मणो वर्णमुत्प्रेक्ष्य तात्स्थ्यात्तदुपचारेण जीवस्यैष वर्ण इति व्यवहारतोर्हदेवानां प्रज्ञापनेपि न निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणाधिकस्य जीवस्य कश्चिदपि वर्णोस्ति । एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननरागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोत्येवं पूर्वपक्षे कृते सति व्यवहाराविरोधं दर्शयतीत्येका पातनिका । द्वितीया तु तस्यैव पूर्वोक्तव्यवहारस्य विरोधं लोकप्रसिद्धदृष्टांतद्वारेण परिहरति;-पंथे मुस्संतं पस्सिदूण लोगा भणंति ववहारी पथि मार्गे मुष्यमाणं सार्थं दृष्ट्रा व्यवहारिलोका भणंति । किं भणंति, मुस्सदि एसो पंथो मुष्यत एषः प्रत्यक्षीभूतः पंथाश्चौरैः कर्तृभूतैः ण य पंथो मुस्सदे कोई न च विशिष्टशुद्धाकाशलक्षणः पंथा मुष्यते कश्चिदपि किंतु पंथानमाधारीकृत्य तदाधेयभूता जना मुष्यंत इति दृष्टांतगाथा गता । तह जीवे कम्माणं णोकम्माणं च परिसदं वण्णं तथा तेन पथि सार्थदृष्टांतेन जीवेधिकरणभूते कर्मनोकर्मणां शुक्लादिवर्णं दृष्ट्वा जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो जीवस्य एष वर्णो जिनैर्व्यवहारतो भणित इति दार्टीतगाथा गता । एवं रसगंधफासा संठाणादीय जे समुद्दिट्टा एवमनेनैव दृष्टांतदाष्टीतन्यायेन रसगंधस्पर्शसंस्थानसंहननरागद्वेषमोहादयो ये पूर्वगाथाषट्रेन समुद्दिष्टाः सव्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ते सर्वे व्यवहारनयस्याआता है अविरोध किस तरहसे कहा जासकता है ? उसका उत्तर दृष्टांतद्वारा तीन गाथाओंसे कहते हैं:-[पथि मुष्यमाणं ] जैसे मार्ग में चलतेहुएको लुटा हुआ [ दृष्ट्वा ] देखकर [व्यवहारिणः ] व्यवहारी [ लोकाः ] जन [भणंति] कहते हैं कि [ एष पंथा ] यह मार्ग [ मुष्यते ] लूटता है वहां परमार्थसे विचारा जाय तो [ कश्चित् पंथा ] कोई मार्ग [ न च मुष्यते] नहीं लूटता, जातेहुए लोक ही लूटते हैं [ तथा ] उसीतरह [ जीवे ] जीवमें [कर्मणां नोकर्मणां च] काँका और नोकर्मोंका [वर्ण ] वर्ण [ दृष्ट्वा ] देखकर [जीवस्य ] जीवका [एषः वर्णः ] यह वर्ण है ऐसा [जिनैः ] जिनदेवने [व्यवहारतः ] व्यवहारसे [ उक्तः ] कहा है [ एवं ] इसीतरह [गंधरसंस्पर्शरूपाणि ] गंध रस स्पर्श रूप [ देहः संस्थानादयः ] देह संस्थान आदिक [ये च सर्वे ] जो सब हैं [व्यवहारस्य ] वे व्यवहारसे हैं [ निश्चयद्रष्टारः] ऐसा निश्चयनयके देखनेवाले
व्यपदिशति ] कहते हैं ॥ टीका-जैसे मार्गमें जातेहुए साथको लुटताहुआ देख कोई कहता है कि यह मार्ग लूटता है वहां उस मार्गमें लुटनेसे मार्गको लूटनेका उपचार कहा जाता है । ऐसा व्यवहारी लोकों का कहना है। निश्चयसे देखा जाय तो