________________
समयसारः। यत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिरसपरिणामलक्षणान्यनुभागस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि कायवाङ्मनोवर्गणापरिस्पंदलक्षणानि योगस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिपरिणामलक्षणानि बंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि स्वफलसंपादनसमर्थकावस्थालक्षणान्युदयस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञाहारलक्षणानि मार्गणास्थानानि तानि सवाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिकालांतरसहत्वलक्षणानि स्थितिबंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ-जीवेन सह कालांतरावस्थानरूपाणि स्थितिबंधस्थानानि कषायोद्रेकरूपाणि संक्लेशस्थानानि कषायमंदोदयरूपाणि विशुद्धस्थानानि कषायक्रमहानिरूपाणि संयमलब्धिस्थानानि च सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्य न संति । कस्मात् , पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ-जीवस्य शुद्धनिश्चयनयेन “वादरसुंहमेइंदी वितिचउरिंदी असंणि सण्णीणं । पजत्तापजत्ता एवं ते चउदसा होति" इति गाथाकथितक। ६ । समचतुरस्र , न्यग्रोधपरिमंडल, सातिक, कुब्जक, वामन हुंडक-ये सब संस्थान भी जीवके नहीं हैं, क्योंकि०.... । ७ । वर्षभनाराच, वजनाराच, नाराच, अर्धनाराच, कीलक, असंप्राप्तामृपाटिका संहनन ये भी जीवके नहीं हैं, क्योंकि..... । ८। प्रीतिरूप राग भी जीवका नहीं है, क्योंकि यह पुद्गलपरिणाममय है इसलिये अपनी अनुभूतिसे भिन्न है । ९ । अप्रीतिरूप द्वेष भी जीवका नहीं है, क्योंकि..... । १० । यथार्थ तत्त्वकी अप्राप्तिरूप मोह भी जीवका नहीं है, क्योंकि..... । ११ । मिथ्यात्व, अविरति, कषाय, प्रमाद, योगस्वरूप प्रत्यय ( आस्रव) भी जीवके नहीं हैं, क्योंकि०.... । १२ । ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, मोहनीय, आयु, नाम, गोत्र, अंतरायस्वरूप कर्म भी जीवके नहीं हैं, क्योंकि०.... । १३ । छह पर्याप्तियोंसहित शरीरयोग्य वस्तुरूप पुद्गलस्कंध नोकर्म भी जीवके नहीं हैं, क्योंकि०.... । १४ । कर्मके रसकी शक्तिके अविभाग प्रतिच्छेदोंका समूहरूप वर्ग भी जीवका नहीं हैं, क्योंकि०.... । १५ । वर्गोंका समूहरूप वर्गणा भी जीवकी नहीं हैं, क्योंकि०....। १६ । जो मंद तीव्ररसरूप कर्मके समूहकर विशिष्ट वर्गोंकी वर्गणाका स्थापनरूप स्पर्धक हैं वे भी जीवके नहीं हैं, क्योंकि०.... । १७ । स्वपरके एकपनेका निश्चय आशय होनेपर विशुद्ध चैतन्य परिणामसे जिनका जुदापना लक्षण हैं ऐसे अध्यात्म स्थान भी जीवके नहीं हैं क्योंकि०.... । १८ । जुदे जुदे विशेषरूप प्रकृतियोंके रसरूप जिनका लक्षण है ऐसे अनुभाग स्थान भी जीवके
१३ समय