________________
रायचन्द्रजैनशास्त्रमालायाम् । त्तिरूपो मोहः स सर्वोपि नास्ति जीवस्व पुगलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । ये मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययास्ते सर्वेपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यद् ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयायुर्नामगोत्रांतरायरूपं कर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यत्षट्पर्याप्तित्रिशरीरयोग्यवस्तुरूपं नोकर्भ तत्सर्वमपि नास्ति. जीवस्य पुद्गल-. द्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः शक्तिसमूहलक्षणो वर्गः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । या वर्गसमूहलक्षणा वर्गणा सा सर्वापि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि मंदतीव्ररसकर्मदलविशिष्टन्यासलक्षणानि स्पर्द्धकानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि स्वपरैकत्वाध्यासे सति विशुद्धचित्परिणामातिरिक्तत्वलक्षणान्यध्यात्मस्थानानि तानि साण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममण्यंते तानि न संति । लतादार्वस्थिपाषाणशक्तिरूपाणि घातिकर्मचतुष्टयानुभागस्थानानि भण्यंते । गुडखंडशर्करामृतसमानानि शुभाघातिकर्मानुभागस्थानानि भण्यंते । निंवकांजीरविषहालाहलसहशान्यशुभाघातिकर्मानुभागस्थानानि च तान्येतानि सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्य न संति । कस्मात् , पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ वीर्यांतरायक्षयोपशमजनितमनोवचनकायवर्गणावलंबनकर्मादानहेतुभूतात्मप्रदेशपरिस्पंदलक्षणानि योगस्थानानि प्रकृतिस्थित्यनुभागप्रदेशरूपचतुर्विधबंधस्थानानि सुखदुःखानुभवरूपाण्युदयस्थानानि गत्यादिमार्गणास्थानानि च सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्य न संति । कस्मात् , पुद्गलद्रव्यपरिणाममयत्वे [न] नहीं हैं [ विशुद्धिस्थानानि] विशुद्धि स्थान भी [ नैव ] नहीं हैं [वा] अथवा [ संयमलब्धिस्थानानि ] संयमलब्धि स्थान भी [नो ] नहीं हैं [च ] और [ जीवस्य ] जीवके [ जीवस्थानानि ] जीवस्थान भी [ नैव ] नहीं हैं [वा] अथवा [गुणस्थानानि ] गुणस्थान भी [ न संति ] नहीं हैं [ येन तु] क्योंकि [ एते सर्वे ] ये सभी [ पुद्गलद्रव्यस्य ] पुद्गल द्रव्यके [ परिणामाः] परिणाम हैं। टीका-जो काला हरा पीला लाल सफेद वर्ण (रंग) हैं वे सभी जीवके नहीं हैं क्योंकि पुद्गलद्रव्यके परिणमनमयपनेको प्राप्त हुए ये वर्ण अपनी अनुभूतिसे भिन्न हैं । १ । सुगंध दुर्गंध भी जीवके नहीं हैं, क्योंकि ये पुद्गल परिणाममय हैं इसलिये अपनी अनुभूतिसे भिन्न हैं । २ । कटुक ( कडुआ ) कसैला तिक्त ( चर्परा) खट्टा मीठा ये सब रस भी जीवके नहीं है, क्योंकि०... । ३ । चिकना रूखा ठंडा गर्म भारी हलका कोमल कठोर-ये सब स्पर्श भी जीवके नहीं हैं क्योंकि..... । ४ । स्पर्शादि सामान्य परिणाममात्ररूप भी जीवके नहीं हैं, क्योंकि०.... । ५ । औदा. रिक वैक्रियिक आहारक तैजस कार्मण शरीर ये सभी जीवके नहीं हैं, क्योंकि०....