________________
अथाप्रतिबुद्धबोधनाय व्यवसायः
समयसारः ।
५५
अण्णाणमोहिदमदी मज्झमिणं भणदि पुग्गलं दव्वं बद्धमबद्धं च तहा जीवो बहुभावसंजुत्तो ॥ २३ ॥ सव्वण्हुणादिट्ठो जीवो उवओगलक्खणो णिचं | किह सो पुग्गलदव्वी-भूदो जं भणसि मज्झमिणं ॥ २४ ॥ जदि सो पुग्गलदव्वी-भूदो जीवत्तमागदं इदरं । तो सत्तो वत्तुं जे मज्झभिणं पुग्गलं दव्वं ॥ २५ ॥ अज्ञानमोहितमतिर्ममेदं भणति पुद्गलं द्रव्यं । बद्धमबद्धं च तथा जीवो बहुभावसंयुक्तः ॥ २ सर्वज्ञज्ञानदृष्टो जीव उपयोगलक्षणो नित्यं कथं स पुगलद्रव्यीभूतो यद्भणसि ममेदं ॥ यदि सपुद्गलद्रव्यीभूतो जीवत्वमागतमितरत् । तच्छक्त वक्तुं यन्ममेदं पुद्गलं द्रव्यं ॥ २५ ॥
युगपदनेकविधस्य बंधनोपाधेः सन्निधानेन प्रधावितानामस्वभावभावानां संयोगवशाद्विशेघाश्रयोपरक्तः स्फटिकोपल इवात्यंततिरोहितस्वभावभावतया अस्तमितसमस्त विवेकज्योति - अथाप्रतिबुद्धसंबोधनार्थं व्यवसायः क्रियते ; - अण्णाणेत्यादि व्याख्यानं क्रियते । अण्णाणमोहिदमदी अज्ञानमोहितमतिः मज्झमिणं भणदि पुग्गलं दव्वं ममेदं भणति पुगलं द्रव्यं । कथंभूतं । बद्धमबद्धं च बद्धं संबंधं देहरूपं अबद्धं च असंबंध देहाद्भिन्नं पुत्रकलत्रादि तहा तथा जीवे जीवद्रव्ये बहुभावसंजुत्ते मिध्यात्वरागादिबहुभावसंयुक्ते । अज्ञानी जीवो देहपुत्रकलत्रादिकं परद्रव्यं ममेदं भणतीत्यर्थः ।
आगे अप्रतिबुद्धके समझानेके लिये उपाय कहते हैं; - [ अज्ञानमोहितमतिः ] जिसकी मति अज्ञानसे मोहित है ऐसा [ जीवः ] जीव इसतरह [ भणति ] कहता है
[ इदं ] यह [ बद्धं च अबद्धं ] शरीरादि बद्धद्रव्य, धनधान्यादि अबद्ध परद्रव्य [ मम ] मेरा है । वह जीव [ बहुभावसंयुक्तः ] मोह राग द्वेषादि बहुतभावोंकर सहित है || आचार्य कहते हैं जो [ जीवः ] जीव [सर्वज्ञज्ञानदृष्टः ] सर्वज्ञके ज्ञानकर देखा गया [ नित्यं ] नित्य [ उपयोगलक्षणः ] उपयोगलक्षणवाला है [ स: ] वह [ पुद्गलद्रव्यीभूतः ] पुद्गलद्रव्यरूप [ कथं ] कैसे हो सकता है ? [ यत् ] जो तू [ भणसि ] कहता है कि [ इदं मम ] यह पुद्गलद्रव्य मेरा है ॥ [ यदि ] जो [ सः ] जीवद्रव्य [ पुद्गलद्रव्यीभूतः ] पुद्गलद्रव्यरूप हो जाय तो [ इतरत् ] पुद्गलद्रव्य भी [ जीवत्वं ] जीवपनेको [ आगतं ] प्राप्त हो जायगा । यदि ऐसा हो जाय [ तत् ] तो [ वक्तुं शक्तः ] तुम कह सकते हो [ यत् ] कि