________________
६६
रायचन्द्रजैनशास्त्रमालायाम् ।
सर्वेभ्यो भावांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितमोहो जिन इति द्वितीया निश्चयस्तुतिः । एवमेव च मोहपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायसूत्राण्येकादश पंचानां श्रोत्रचक्षुर्ब्राणरसनस्पर्शनसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाद्व्याख्येयानि । अनया दिशान्यान्यप्यूानि ॥ ३२ ॥
अथ भाव्यभावकभावाभावेन;
जिदमोहस्स दुजइया खीणो मोहो हविज साहुस्स । तड़या हु खीणमोहो भण्णदि सो णिच्छयविदूहिं ॥ ३३ ॥ तिमोहस्य तु यदाक्षीणो मोहो भवेत्साधोः ।
तदा खलु क्षीणमोहो भण्यते स निश्चयविद्भिः ॥ ३३ ॥ इह खलु पूर्वप्रक्रांतेन विधानेनात्मनो मोहं न्यक्कृत्य यथोदितज्ञानस्वभावानतिरिक्तातीति । इयं द्वितीया स्तुतिरिति । किंच भाव्यभावकसंकरदोषपरिहारेण द्वितीया स्तुतिर्भवतीति पातनिकायां भणितं भवद्भिस्तत्कथं घटते — भाव्यो रागादिपरिणत आत्मा, भावको रंजक उदयागतो मोहस्तयोर्भाव्यभावकयोः शुद्धजीवेन सह संकरः संयोगः संबंध: स एव दोषः । तं दोषं स्वसंवेदन ज्ञानबलेन योसौ परिहरति सा द्वितीया स्तुतिरिति भावार्थः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्म नोकर्ममनोवचनकायसूत्राण्यैकादश पंचानां श्रोत्रचक्षुणरसन स्पर्श नसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाद्व्याख्येयानि । अनेनैव प्रकारेणान्यान्यप्यसंख्येयलोकमात्रविभावपरिणामरूपाणि ज्ञातव्यानि ॥ ३२ ॥ अथवा भाव्यभावकभावाभावरूपेण तृतीया निश्चयस्तुतिः कथ्यते । अथवा तामेव क्षपणक श्रेण्यपेक्षया क्षीणमोहरूपेणाह ; -जियमोहस्सदु जइया खीणो मोहो हविज साहुस्स पूर्वगाथाकथित - अधिक है जुदा है क्योंकि ऐसा ज्ञानस्वभाव अन्य पदार्थों में नहीं है । ऐसे ज्ञानस्वरूप आत्माको अनुभवता है । भावार्थ - ऐसे अपना आत्मा भावकरूप मोहके अनुसार प्रवृत्तिसे भाव्यरूप होकर भेदज्ञानके बलसे उसे जुदा अनुभवता है वह जितमोह जिन है । इसतरह भाव्य भावक भावके संकरदोषको दूरकर दूसरी निश्चयस्तुति है । यहां पर ऐसा आशय है कि जो श्रेणी चढनेपर मोहका उदय अनुभवमें न रहे अपने बलसे उपशमादिकर आत्माको अनुभवता है उसको जितमोह कहा है । यहांपर मोहको जीता है उसका नाश नहीं हुआ जानना । इस गाथासूत्रमें एक मोहका ही नाम लिया है। इससे मोहके पदको बदलकर उसकी जगह राग, द्वेष, क्रोध, मान, माया, लोभ, कर्म, नोकर्म, मन, वचन, काय ये ग्यारह तो इस सूत्रकर और श्रोत्र, चक्षु, घ्राण, रसन, स्पर्श ये पांच इंद्रियसूत्रकर ऐसें सोलह पद पलटने से सूलह सूत्र जुदे २ व्याख्यानरूप करने चाहिये और इसी उपदेशसे अन्य भी विचार लेना ।। ३२ ॥
आगे भाव्य भावक भावके अभावकर निश्चय स्तुति कहते हैं; - [ जितमोहस्य तु