________________
रायचन्द्रजैनशास्त्रमालायाम् । पादकत्वादपरमार्थोपि तीर्थप्रवृत्तिनिमित्तं दर्शयितुं न्याय्य एव । तमंतरेण तु शरीराजीवस्य परमार्थतो भेददर्शनात्रसस्थावराणां भस्मन इव निःशंकमुपमर्दनेन हिंसाभावाद्भवत्येव बंधस्याभावः । तथा रक्तद्विष्टविमूढो जीवो बध्यमानो मोचनीय इति रागद्वेषमोहेभ्यो जीवस्य परमार्थतो भेददर्शनेन मोक्षोपायपरिग्रहणाभावात् भवत्येव मोक्षस्याभावः ॥४६ ॥ अथ केन दृष्टांतेन प्रवृत्तो व्यवहार इति चेत् ;
राया हु णिग्गदो त्तिय एसो बलसमुदयस्स आदेसो। ववहारेण दु उच्चदि तत्थेको णिग्गदो राया ॥४७॥ एमेव य ववहारो अज्झवसाणादिअण्णभावाणं । जीवो त्ति कदो सुत्ते तत्थेको णिच्छिदो जीवो ॥४८॥
राजा खलु निर्गत इत्येष बलसमुदयस्यादेशः। व्यवहारेण तूच्यते तत्रैको निर्गतो राजा ॥४७॥ एवमेव च व्यवहारोध्यवसानाद्यन्यभावानां ।
जीव इति कृतः सूत्रे तत्रैको निश्चितो जीवः ॥४८॥ बहिर्द्रव्यावलंबनरहितविशुद्धज्ञानदर्शनस्वभावस्थावलंबनसहितस्य परमार्थस्य प्रतिपादकत्वादर्शयितुमुचितो भवति । यदा पुनर्व्यवहारनयो न भवति तदा शुद्धनिश्चयनयेन त्रसस्थावरजीवा न भवंतीति मत्वा निःशंकोपमर्दनं कुर्वति जनाः । ततश्च पुण्यरूपधर्माभाव इत्येकं दूषणं, तथैव शुद्धनयेन रागद्वेषमोहरहितः पूर्वमेव मुक्तो जीवस्तिष्ठतीति मत्वा मोक्षार्थमनुष्ठानं कोपि न करोति ततश्च मोक्षाभाव इति द्वितीयं च दूषणं । तस्माद्व्यवहारनयव्याख्यानमुचितं भवतीत्यभिप्रायः ॥ ४६ ॥ अथ केन दृष्टांतेन प्रवृत्तो व्यवहार इत्याख्याति;-राया हु णिग्गदो त्तिय एसो बलसमुदयस्स आदेसो राजा हु स्फुटं निर्गत एव बलसमुदयस्यादेशः कथनं कहा गया है वह भी परमार्थसे राग द्वेष मोहसे जीव भिन्न दिखानेकर मोक्षके उपायका उपदेश व्यर्थ होजायगा तब मोक्षका भी अभाव ठहरेगा। इसलिये व्यवहारनय कहीं है ॥ भावार्थ-परमार्थनय तो जीवको शरीर और राग द्वेष मोहसे भिन्न कहती है । यदि इसीका एकांत किया जाय तब शरीर तथा राग द्वेष मोह पुद्गलमय ठहरें तब पुद्गलके घातसे हिंसा नहीं होसकती और राग द्वेष मोहसे बंध नहीं होसकता । इस तरह परमार्थसे संसार मोक्ष दोनोंका अभाव होजायगा । ऐसा एकांतस्वरूप वस्तुका स्वरूप नहीं है । अवस्तुका श्रद्धान ज्ञान आचरण मिथ्या अवस्तु रूप ही है। इसलिये व्यवहारका उपदेश न्यायप्राप्त है । इसतरह स्याद्वादकर दोनों नयोंका विरोध मेंट श्रद्धान करना सम्यक्त्व है ।। ४६ ॥
आगे शिष्य पूछता है कि यह व्यवहारनय किस दृष्टांतसे प्रवृत्त, हुआ ? उसका उत्तर कहते हैं;-राजा निर्गतः ] जैसे कोई राजा सेनासहित निकला वहां खिल]