________________
रायचन्द्रजैनशास्त्रमालायाम् । मनुपलब्धिर्भाति किंचोपलब्धिः ॥ ३४ ॥"॥४४॥ कथंचिदन्वयप्रतिभासेप्यध्यवसानादयः पुद्गलस्वभावा इति चेत्;
अट्टविहं पि य कम्म सव्वं पुग्गलमयं जिणा विति। जस्स फलं तं वुच्चइ दुक्खं ति विपच्चमाणस्स ॥ ४५ ॥
अष्टविधमपि च कर्म सर्वं पुद्गलमयं जिना विदंति ।
यस्य फलं तदुच्यते दुःखमिति विपच्यमानस्य ॥४५॥ अध्यवसानादिभावनिर्वर्तकमष्टविधमपि च कर्म समस्तमेव पुद्गलमयमिति किल सकलज्ञज्ञप्तिः । तस्य तु यद्विपाककाष्ठामधिरूढस्य फलत्वेनाभिलप्यते तदनाकुलत्वलक्षणसौख्याख्यात्मस्वभावविलक्षणत्वात्किल दुःखं, तदंतःपातिन एव किलाकुलत्वलक्षणा अध्यभेदः इति पक्षः भिन्नलक्षणलक्षितत्वादिति हेतुः जलानलवदिति दृष्टान्तः ॥ ४४ ॥ इति परिहारगाथा गता । अथ चिद्रूपप्रतिभासेपि रागाद्यध्यवसानादयः कथं पुद्गलस्वभावा भवंतीति चेत् ;
अहविहं पि य कम्मं सव्वं पुग्गलमयं जिणा विंति सर्वमष्टविधमपि कर्म पुद्गलमयं भवतीति जिना वीतरागसर्वज्ञा ब्रुवंति कथयति । कथंभूतं यत्कर्म । जस्स फलं तं वुच्चदि दुक्खंति विपञ्चमाणस्स यस्य कर्मणः फलं तत्प्रसिद्धमुच्यते किं व्याकुलत्वस्वभावत्वादुःखमिति । कथंभूतस्य कर्मणः । विशेषेण पच्यमानस्योदयागतस्य । इदमत्र तात्पर्य । अष्टविधकर्मपुद्गलस्य कार्यमनाकुलत्वलक्षणपरमार्थसुखविलक्षणमाकुलत्वोत्पादकं दुःखं रागादयोहोसकेगी ऐसा उपदेश है ॥ ४४ ॥ - आगे शिष्य पूछता है कि ये अध्यवसानादिक भाव तो जीव नहीं बतलाये अन्यचैतन्यस्वभावको जीव कहा सो ये भाव भी तो चैतन्यसे ही संबंध रखनेवाले मालूम होते हैं चैतन्यके विना जडके तो दीखते नहीं इनको पुद्गलके कैसे कहा? ऐसा पूछने पर उत्तरका गाथासूत्र कहते हैं;-[ अष्टविधमपि च ] आठ तरहके [कर्म ] कर्म हैं वे [सर्व ] सभी [ पुद्गलमयं ] पुद्गलस्वरूप हैं ऐसा [ जिनाः ] जिन भगवान् सर्वज्ञ देव [विंदंति ] कहते हैं । [ यस्य विपच्यमानस्य ] जिस पचकर उदयमें आनेवाले कर्मका [ फलं ] फल [ तत्] प्रसिद्ध [ दुःखं ] दुःख है [इति उच्यते ] ऐसा कहा है ॥ टीका-जिस कारण ये अध्यवसान आदि समस्त भाव उनके उत्पन्न करनेवाले आठ प्रकार ज्ञानावरण आदि कर्म हैं वे सभी पुद्गलमय हैं ऐसा सर्वज्ञका वचन है। उस कर्मका उदय हदको पहुंचे ऐसा उसका फल अनाकुलस्वरूप सुखनामा आत्माके स्वभावसे विलक्षण आकुलतामय है इसलिये दुःख है । उस दुःखमें आपड़े जो अनाकुलतास्वरूप अध्यवसान आदिक भाव हैं वे भी दुःख ही हैं इसलिये वे .चैतन्यसे संबंध होनेका भ्रम उत्पन्न करते हैं तो भी वे आत्माके स्वभाव नहीं हैं पुद्गलस्वभाव ही हैं ॥ भावार्थ-यह आत्मा कर्मके उदय आनेपर दुःखरूप परिणमता है और जो