________________
रायचन्द्रजैनशास्त्रमालायाम् ।
वृत्तिविरोधादनुभूयते । तत्सर्वथा प्रसीद विबुध्य स्वद्रव्यं ममेदमित्यनुभव । “अयि कथमपि मृत्वा तत्त्वकौतूहली सन् अनुभव भवमूर्तेः पार्श्ववर्त्ती मुहूर्तं । पृथगथ विलसंतं स्वं समालोक्य येन त्यजसि झगिति मूर्त्या साकमेकत्वमोहं ॥ २३ ॥ " २३ । २४ । २५ ॥ अथाहाप्रतिबुद्धः
५८
जदि जीवो ण सरीरं तित्थयरायरियसंधुदी चेव । सव्वावि हवदि मिच्छा तेण दु आदा हवदि देहो ॥ २६ ॥ यदि जीवो न शरीरं तीर्थंकराचार्यसंस्तुतिश्चैव ।
सर्वापि भवति मिथ्या तेन तु आत्मा भवति देहः ॥ २६ ॥
यदि य एवात्मा तदेव शरीरं पुद्गलद्रव्यं न भवेत्तदा - "कांत्यैव रूपयंति ये दशदिशो देहाद्भिन्नममूर्त्तं शुद्धबुद्धैकस्वभावं सिद्धमिति । एवं देहात्मनोर्भेदज्ञानं ज्ञात्वा मोहोदयोत्पन्न समस्तविकल्पजालं त्यक्त्वा निर्विकारचैतन्यचमत्कारमात्रे निजपरमात्मतत्त्वे भावना कर्त्तव्येति तात्पर्यं । इत्यप्रतिबुद्धसंबोधनार्थं पंचमस्थले गाथात्रयं गतं ॥। २३ । २४ । २५ ॥ अथ पूर्वपक्ष परिहाररूपेण गाथाष्टकं कथ्यते, तत्रैकगाथायां पूर्वपक्षः गाथाचतुष्टये निश्चयव्यवहारसमर्थनरूपेण परिहारः । गाथात्रये निश्चयस्तुतिरूपेण परिहार इति षष्ठस्थले समुदायपातनिका । तद्यथा प्रथमतस्तावत् यदि जीवशरीरयोरेकत्वं न भवति तदा तीर्थकराचार्यस्तुतिर्वृथा भवतीत्यप्रतिबुद्धशिष्यः पूर्वपक्षं करोति;जदि जीवो ण सरीरं हे भगवन् यदि जीवः शरीरं न भवति तित्थयरायरियसंधुदी चेव तर्हि " द्वौ कुंदेदुतुषारहारधवलावित्यादि" तीर्थकरस्तुतिः “देसकुलजाइसुद्धा" करे ( उसमें लीन होवे ) परीषह कष्ट ) आनेपर भी चिगै नहीं तो घातकर्मका नाशकर केवलज्ञान उत्पन्न करके मोक्षको प्राप्त होसकता है । आत्मानुभवका ऐसा माहात्म्य है तब मिथ्यात्वका नाशकर सम्यग्दर्शनकी प्राप्ति होना तो सुगम हैं । इसलिये श्रीगुरुओंने यही प्रधानतासे उपदेश किया है ।। २३।२४।२५ ॥
आगे अप्रतिबुद्ध ( अज्ञानी) जीव कहता है उसकी गाथा कहते हैं; - अप्रतिबुद्ध कहता है कि [ यदि ] जो [ जीव: ] जीव है वह [ शरीरं न ] शरीर नहीं है तो [ तीर्थकराचार्य संस्तुतिः ] तीर्थकर और आचार्योंकी स्तुति करना है वह [सर्वापि ] सब ही [ मिथ्या भवति ] मिथ्या ( झूठ ) हो जाय [ तेन तु ] इसलिये हम समझते हैं कि [ आत्मा ] आत्मा [ देह: चैव ] यह देह ही [ भवति ] है ॥ टीका - जो आत्मा है वह पुद्रलद्रव्यस्वरूप यह शरीर ही है ऐसा न हो तो तीर्थंकर व आचार्योंकी जो स्तुति की गई है वह सब मिथ्या हो जायगी । वह स्तुति इसतरह है । कांत्यैव इत्यादि । अर्थ-वे तीर्थंकर व आचार्य वंदने योग्य हैं । कैसे हैं वे ? अपने शरीरकी कांतिकर दशों दिशाओंको धोतें हैं निर्मल करते हैं और अपने तेजकर उत्कृष्ट तेजवाले सूर्यादिकके तेजको भी छिपा देते हैं । वे अपने रूपसे
1