________________
रायचन्द्रजैनशास्त्रमालायाम् । मिः पूर्वमासीदनेरिंधनं पुनर्भविष्यतींधनस्याग्निः पुनर्भविष्यतीतींधन एवासद्भूताग्निविकल्पत्वेनाप्रतिबुद्धः कश्चिलक्ष्येत तथाहमेतदस्म्येतदहमस्ति ममैतदस्त्येतस्याहमस्मि ममैतत्पूर्वमासीदेतस्याहं पूर्वमासं ममैतत्पुनर्भविष्यत्येतस्याहं पुनर्भविष्यामीति परद्रव्य एवासद्भूतात्मविकल्पत्वेनाप्रतिबुद्धो लक्ष्येतात्मा । नाग्निरिंधनमस्ति नेधनमग्निरस्त्यनिरनिरस्तीधनमिंधनमस्ति । नाग्नेरिंधनमस्ति नेधनस्याग्निरस्त्यग्नेरग्निरस्तींधनस्धनमस्ति । नाग्नेरिंणिहिटो संक्षेपेण सर्वज्ञैर्निर्दिष्ट इति । अत्रैवं ज्ञात्वा सहजानंदैकस्वभावनिजात्मनि रतिः कर्त्तव्या । तद्विलक्षणे परद्रव्ये विरतिरित्यभिप्रायः ॥ अथाशुद्धनिश्चयेनात्मा रागादिभावकर्मणां कर्ता अनुपचरितासद्भूतव्यवहारनयेन द्रव्यकर्मणामित्यावेदयति;
जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स ।
णिच्छयदो ववहारा पोग्गलकम्माण कत्तारं ॥ यं करोति भावं आत्मा कर्ता स भवति तस्य भावस्य । निश्चयतः व्यवहारात् पुद्गलकर्मणां कर्ता ॥ ज कुणदि भावमादा कत्ता सो होदि तस्स भावस्स यं करोति रागादिभावमात्मा स तस्य भावस्य परिणामस्य कर्ता भवति । णिच्छयदो अशुद्धनिश्चयनयेन अशुद्धभावानां शुद्धनिश्चयनयेन शुद्धभावानां कर्तेति भावानां परिणमनमेव कर्तृत्वं । ववहारा अनुपचरितासद्भूतव्यवहारनयात् पोग्गलकम्माण पुद्गलद्रव्यकर्मादीनां कत्तारं कर्तेति । कर्तारं इति कर्मपदं कर्तेति कथं भवतीति चेत् प्राकृते क्वापि कारकव्यभिचारो लिंगव्यभिचारश्च । अत्र रागादीनां जीवः कर्तेति भणितं ते च संसारकारणं ततः संसारऐसा समझे कि [अहं एतत् ] मैं यह हूं [ एतत् अहं ] ये द्रव्य मुझस्वरूप हैं [एतस्य अहं ] मैं इनका हूं [ एतत् मम अस्ति ] ये मेरे हैं [ एतत् मम पूर्व आसीत् ] ये मेरे पूर्व थे [ एतस्य अहमपि पूर्व आसं ] इनका मैं भी पहले था [ पुनः ] तथा [एतत् मम भविष्यति ] ये मेरे आगामी होंगे [ अहमपि एतस्य भविष्यामि ] मैं भी इनका आगामी होऊंगा [एतत्तु असद्भूतं ] ऐसा झूठा [आत्मविकल्पं ] आत्मविकल्प करता है वह [असंमूढः ] मूढः है मोही है अज्ञानी है [ तु] और जो पुरुष [भूतार्थ ] परमार्थ वस्तुस्वरूपको [जानन् ] जानता हुआ [तं ] ऐसा झूठा विकल्प [न करोति ] नहीं करता है वह [ असंमूढः ] मूढ नहीं है ज्ञानी है । टीकापहले दृष्टांत कहते हैं । जैसे कोई पुरुष ईंधन और अग्निको मिलाहुआ देख ऐसा झूठा विकल्प करता है कि अग्नि है वह ईंधन है तथा ईंधन है वह अग्नि है, अग्निका ईंधन पहले था ईंधनकी अग्नि पहले थी, अग्निका ईंधन आगामी होगा ईधनकी अग्नि आगामी होगी। इस तरह ईधनमें ही अग्निका विकल्प करता है वह झूठा है । इसीसे अप्रतिबुद्ध ( अज्ञानी ) कोई पहचाना जाता है । उसीतरह दाष्टात है । जैसे जो कोई परद्रव्यमें