________________
प्रमैयचन्द्रिका टीका श० १० उ० २ ० ३ वेदनास्वरूपनिरूपणम्
वेयणं वेयंति ? गोयमा ! दुवखंपि, वेयणं वेयंति, सुपि वेयणं वेयंति, अदुक्खमसुपि वेयणं वेयंति ॥ सू० ३ ॥
छाया— कतिविधा खलु भदन्त । वेदना पक्षप्ता ? गौतम ! त्रिविधा वेदना मज्ञप्ता, तद्यथा - शीता, उष्णा, शीतोष्णा । एवं वेदनापदं निरवशेषं भणितव्यम्, यावत् नैरयिकाः खलु भदन्त ! किं दुःखां वेदनां वेदयन्ति ? सुखां वेदनां वेदयन्ति ? अदुःखसुखां वेदनां वेदयन्ति ? गौतम ! दुःखामपि वेदनां वेदयन्ति, सुखामपि वेदनां वेदयन्ति, अदुःखासुखामपि वेदनां वेदयन्ति ॥ सू० ३ ॥
टीका - अनन्तरं योनिः प्ररूपिता, योनिमतांच वेदना भवतीति वेदनां प्ररूपयितुमाह-' कइ विहाणं ' इत्यादि, 'कविहाणं भंते ! वेयणा पण्णत्ता ? गौतमः पृच्छति - हे भदन्त ! कतिविधा खलु वेदना प्रज्ञप्ता ? भगवानाह - ' गोयमा ! तिविद्या वेयणा पण्णत्ता' हे गौतम ! त्रिविधा वेदना प्रज्ञप्ता, 'वं जहा-सीया, उसिणा, सीओ सिणा ' तद्यथा - शीता, उष्णा, शीतोष्णाच. ' एवं वेयणापयं निरत्रवेदनावक्तव्यता
'कइ विहाणं भंते! वेयणा पण्णत्ता' इत्यादि ।
टीकार्य - इसके पहिले योनि का कथन किया जा चुका है । योनि वाले जीवों के वेदना होती है - इसलिये सूत्रकारने इस सूत्र द्वारा वेदना का प्ररूपण किया हैं - इसमें गौनम ने प्रभु से ऐसा पूछा है 'कह विहाणं भते ! वेपणा पण्णत्ता' हे भदन्त ! वेदना कितने प्रकार की होती है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! वेयणा तिविहा पण्णत्ता' हे गौतम! वेदना तीन प्रकार की होती है । 'त' जहा' जैसे - 'सीआ, उसिणा, सीओसिणा' शीतवेदना, उष्णवेदना और शीतो
વેદના વતવ્યતા
66
कइ विहाणं भंते! वेथणा पण्णत्ता" इत्यादि
ટીકા”—આગળના સૂત્રમાં ચેાનિતુ' કથન કરવ માં આવ્યુ છે. ચેાનિવાળા જીવેા વેદનાનો અનુભવ કરે છે તેથી સૂત્રકારે વેદ્નાની પ્રરૂપણા કરી છેગૌતમ સ્વામી આ વિષયને અનુલક્ષીને મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે छे" कइविहाणं भंते ! वेयणा पण्णत्ता ? " हे भगवन् ! बेहना टला પ્રકારની કહી છે ?
भहावीर प्रलुन! उत्तर- " गोयमा ! वेयणा तिविहा पण्णत्ता" हे गीतभ ! प्रारनी उडी छे, " तंजहा ” ते प्रहरी मा प्रमाणे छे - "सीआ, उसिणा,
વેદના