________________
भगवतीसूत्रे कतिविधा खलु भदन्त ! योनिः प्रज्ञप्ता ? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा - कुर्मोन्ना, शावर्ता वंशीपत्रा, इत्यादि एतद् वक्तव्यतासंग्रहम्“ संखावत्ता जोणी इत्थीरयणरस होट किन्नेया | ती पुण उपपन्नो नियमाउ विस्तई गम्भो " ॥१॥ छाया - शङ्खावर्ता योनिः स्त्रीरत्नस्य भवति विज्ञेया, तस्यां पुनरुत्पन्नो नियमात्तु विनश्यति गर्भः ॥ "कुम्मुन्नय जोणीए तित्थयरा चक्कि वासुदेवाय । रामावि जायंते सेसाए से सगजणो || १॥" छाया - कूर्मोन्नतयोनौ तीर्थकराथक्रियासुदेवाच |
राम अविच जायन्ते शेषायां शेपकजनस्तु ॥ १ ॥ सू० २ वेदना वक्तव्यता |
मूलम् - " कइ विहाणं भंते! वेयणा पण्णत्ता ? गोयमा ! ति विहा वेयणा पण्णत्ता, तंजहा-सीया, उसिणा, सीओसिणा, एवं वेयणापयं निरवसेसं भाणियवं जाव नेरइयाणं भंते! किं दुक्खं वेयणं वेयंति ? सुहं वेयणं वेयंति ? अदुक्खमसुहं 'त' जहा' जैसे - ' कुम्मुनया, संखावत्ता, वंसीपत्ता' इत्यादि कुक्षित, शंखावर्त और वंशीपत्र - इत्यादि । इस विषय की संग्रह गाधा इस मकार से है 'संखावत्ता जोणी' इत्यादि ।
1
शंखावर्त योनि चक्रवर्ती स्त्रीरत्न के होती है । इसके जो गर्भ उत्पन्न हो जाता है वह नियम से विनष्ट हो जाता है। इसमें गर्भ नहीं ठहरता है । कूर्मोन्नत योनि में तीर्थकर, चक्रवर्ती, वासुदेव और यलभद्र भी उत्पन्न होते हैं। वंश ग्त्र योनि में शेष संमारी जीव उत्पन्न होते हैं ॥ ०२ ॥
वत्ता, वंसीपत्ता " योनिना नीचे प्रमाणे त्रयु अमार ह्या छे - ( १ ) भन्न, (२) શખાવ અને (૩) વશીપત્ર. આ વિષયનું પ્રતિપાદન કરતી સગ્રહગાથા આ प्रमाणे छे- “ संखावत्ता जोणी " इत्यादि.
શખાવત ચેાનિ ચક્રવતીનાં સ્રી રત્નને હાય છે, તેને જે ગર્ભ ઉત્પન્ન થાય છે, તે નિયમથી જ નષ્ટ થઈ જાય છે. તેમાં ગભ ટકી શકતા નથી.
ક્રેન્નિત ચેાનિમાં તીર્થંકર, ચક્રવર્તી, વાસુદેવ અને ભળભદ્ર પશુ ઉત્પન્ન થાય છે. ખાકીના સ`સારી જીવ વશપત્ર ચેાનિમાં ઉત્પન્ન થાય છે. ।। સૂ૦ ૨૫