________________
५०
भगवती सूत्रे
,
तनस्य च सद्भावात् शेषाणां पृथिव्यादीनां संमूर्च्छनजानां च मनुष्यादीनाम् उत्पतिक्षेत्रे जीवेन परिगृहीतेऽपरिगृहीते, उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिर्भवति । तथा-कविहाणं भंते ! जोणी पण्णत्ता ? गोयमा ! विविधा जोणी पण्णा, तं जहा बुडाजोणी, विषढाजोणी, संबुडविडाजोणी" इत्यादि, कति विधा खलु भदन्त ! योनिः प्रज्ञप्ता ? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथासंहृता योनिः, विवृता योनिः संहृतविवृता योनिश्च, इत्यादि, संवृतादियोनिप्रकरणार्थ संग्रहस्त्वेवम्
" एर्गिदियनेरहया संवुडजोणी, तहेव देवाय । विगलिदिए विडा संबुडविडा य गव्र्भमि " ॥ १ ॥ छाया - एकेन्द्रियनैरयिकाः संहृतयोनयः, तथैव देवाश्च । विकलेन्द्रियेषु विद्यता, संवृतविवृताच गर्भे इतिच्छाया ।
होते हैं और गर्भाशय सचेतन होता है। शेष पृथिव्यादिकोंकी तथा संमूर्च्छज मनुष्यादिकों की जीव से परिगृहीत, अपरिगृहीत तथा उभयरूप ऐसे उत्पत्तिक्षेत्र में उत्पत्ति होती है । इस कारण इनकी योनि तीनों प्रकार की कही गई है। तथा 'कविहाणं भते! जोणी पण्णत्ता' हे भदन्त ! योनि कितने प्रकारकी कही गई है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा' तिविहा जोणी पण्णत्ता' हे गौतम! योनि तीन प्रकारकी कही गई है - 'तं जहा' जैसे 'संबुडा जोणी, विडा जोणी, संडविडा जोणी' इत्यादि संघृतयोनि १ विवृतयोनि २ और संवृति योनि ३ संवृतादि योनि के प्रकरणार्थ संग्रह की गाथा इस प्रकार से है 'एगिंदिनेरइया' इत्यादि ।
ખાકીના પૃથ્વીકાય આફ્રિકાની તથા સમૂચ્છિમ મનુષ્યાદ્રિકાની પરિગૃહીત, અપરિગૃહીત તથા ઉભયરૂપ (તે અન્ને પ્રકારના) ઉત્પત્તિ ઉત્પત્તિ થાય છે. તે કારણે તેમની ચેનિ ત્રણ પ્રકારની કહી છે. હવે ખીજી ચૈાનિના પ્રકારો પ્રકટ કરવામાં આવે છે
જીવથી
ક્ષેત્રમાં
.cc
'कइ विहाणं भंते! जोणी पण्णत्ता ? " हे भगवन् ! योनि डेंटला अनी उही छे ? महावीर अभुना उत्तर- " गोयमा ! " हे गीतभ ! " तिविहा जोणी पण्णत्ता' योनि त्रयु अारनी उही छे, " तंजहा " ने त्रयु प्रमरो नीचे प्रभाये छे-" संबुडा लोणी, वियडा जोणी, संवुडवियडा जोणी ” (१) सौंवृतयोनि, (२) विवृतयोनि, અને (૩) સંવૃતનિવૃતયેાનિ. સવ્રતાદિ ચેતિ કાને હાય છે તે નીચેની સ‘ગ્રહ माथामां दर्शाव्यु छे-" एगिदियनेरइया " इत्याहि
ܕܕ