Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/003020/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आणि देवचा लालभाई जैन पुख्ताडोबारे प्रत्याहा १५ ॥ कलिकालसह-श्रीहेमचन्दानाय पाहता श्रीवीतरागस्तोत्रम् । पत्याविनेयमनि जीवन्द्रप्रभसागर Page #2 -------------------------------------------------------------------------- ________________ श्रेष्ठि- देवचन्द्र- लालभाई - जैन - पुस्तकोद्धारे ग्रन्थाङ्कः ९५ । कलिकाल सर्वज्ञ - श्री हेमचन्द्राचार्य विहितम् श्रीवीतरागस्तोत्रम् | श्री विशालराजसूरिशिष्य- श्री सोमोदयगणिकृताऽवचूर्णि युतं, श्री देव भद्रमुनीन्द्र शिष्य - श्री प्रभानन्द सूरिकृत विवरणोपेतं, सूलपद्यानां गुर्जर गिरायां अनुवादसमेतं च । संपादन - संशोधन - अनुवादकर्त्ता पंन्यासपुङ्गव श्रीमच्चन्द्रसागरगणिवरपरमविनेय - मुनि श्री चन्द्रप्रभसागरः । प्रसिद्धकर्ता — मोतिचन्द्र मगनभाई चोकसी, कोशस्यैकः कार्यवाहकः । वीरसंवत् २४७६ । विक्रमसंवत् २००६ | शाके १८७२ | ईस्वी १९४९ ॥ द्वितीयं संस्करणम् | फ्र मूल्यम् - रु. ३-०-० प्रतय: १००० Page #3 -------------------------------------------------------------------------- ________________ :: PRINTED BY ::: Gulābchand Laliubhai Shah :: AT :: 7'he Mahodaya P. Press BHAVNAGAR = प्राप्तिस्थानम् = श्रेष्टि दे० ला जैनपुस्तकोद्वारागार। बडेखान् चकला, गोपीपुरा, सूरत । इदं पुस्तकं सूर्यपुरनिवासि-मोतीचन्द्र मगनभाई-चोकसीत्यनेन भावनगर-दाणापीठ-महोदय मुद्रणालये गुलाबचंद लल्लुभाई शाहद्वारा मुद्रापयित्वा प्रकाशितम् । published by Motichand Maganbhai Choker for Sheth Derchand Lälbhai Jain Pustakoddbar Fund at the Sheth Devcband L lbhai Jain Dharmashala ( Shree Ratansāgas Jain Boarding House) Badekhan Chakla, Gopipura, SURAT: Sheth Devchand Lalbhal Jaia Pustakoddhar Fund Series, No : 95 Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ EFFOR- EFFER EFF Ibrary.org फोटो:-कुसुमचंद गुलाब चंद झवेरी. नि. सा. प्रेस, मुंबई. Page #6 -------------------------------------------------------------------------- ________________ शासनशार्दूल-सुरतना सागरजी ( अन्तिमपञ्चदशदिनानि यावद्ध्यानलीनार्धपद्मासनाः । ) निर्याणम् - सूर्यपुरे संवत् २००६ वैशाख कृष्ण पञ्चमी मंदवासरे ता. ६-५-१९५० Jain Education Inte Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ VEETRAGA STOTRAM BY HEMACHANDRACHARYA WITH AVACHURNI, VIVARANA, AND GUJARATI TRANSLATION OF THE ORIGINAL Avachurni by- Somodaya Gani Composed in V. S. 1512 I Vivarana by --- || Shree : Prabhänandasurlji Composed in V.S. Translated and Edited by --- Pannyāsa Shree Chandrasāgar Gani's Most Obedient disciple Munishri Chandraprabhasagar In V. S. 2006 Vikram Era 2006 ] [ Christian Era 1949 Price Rs. 31 Page #9 -------------------------------------------------------------------------- ________________ Sheth Devcland Lalbhài Jain Pustakoddhår Fund THE BOARD OF TRUSTEES Nemchand Guläbchand Devchand Säkerchand Khushālchand Jhavery Motichand Maganbhāi Choksi, Mg., Trustee Babuthāi Premchand Jhavery, Solicitor Talakchand Motichand Jhavery Amichand Zaverchand Jhavery - - - = ट्रस्टी-मण्डल = नेमचंद गुलाबचंद देवचंद साकरचंद खुशालचंद जह्वेरी मोतीचंद मगनभाई चोकसी, मेने. ट्रस्टी बाबूभाई प्रेमचंद जह्वेरी तलकचंद मोतीचंद जह्वेरी, अमीचंद झवेरचंद जहरी Page #10 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustkoddhar Series No. 1. PREFACE OF FIRST EDITION. Jain Literature, comprising as it does almost all the branches that are characteristic of ancient Indian literature, holds no insignificent a niche in the gallery of that literature. It is considerable even as it is at present and was more SO in former times. This is not the proper place to enumerate the great writers and their works that constitute the glory of that literature. The fact that the Jain writers had flourished in great abundance in times gone by, is evident from the vast stock of literature that has survived this day, though it is yet in. an unexplored state. Their eminence in subject matter as well as language is manifest to those who are conversant with it. Along with Indian literature at large, Jain literature too has been a participator in the unhappy fate it met with at the hands partly of alien bigotry, partly of mutual religious jealasy and Page #11 -------------------------------------------------------------------------- ________________ from the peculiarities of the climate. There was a time when there was no other alternative to secure the very existance of such literature but that of burying it in subterranean archives. The very method employed for the safety of the works became later on instrumental in further diminishing the stock, and that at a time when there was not the least chance of its being further enriched. Those, upon whom had fallen the task of being the hereditary custodians of such collections had inherited the traditions of their forefathers viz. those of not suffering any part of such collection to see the rays of the Sun, lest they might be deprived of them, and the works most dear to them be destroyed by the assailants. It is very strange indeed that these traditions are alive even at this day when there is peace all round, and when the time is most propitious for the developement of literature. Fire even has contributed its quota to the destruction of the records. Add to these the all round degeneration among the followers of the faith, when far from the prospects of further expansion the faith was in imminent danger of being extinct. It was during this time that more attention was paid to the performance of external rites and ceremonies, and practically nothing was done Page #12 -------------------------------------------------------------------------- ________________ in the direction of education and literature and the stūrring up of the inner spirit of faith. It is only vory recently that a practical revival of a salutary character is visible. Owing to circumstances above mentioned, the literary results of the arduous labour and the great learning of the Acharyas and the Sadhus of the faith, could not be made accessible, It may perhaps not be out of place here to give in short the history of this Fund that has led to the publication of the series. The late Sheth Devchand Lālbhai in whose memory this fund has been inaugurated, left by his will a sum of Rs. 45000 along with other sums to be spent in various other matters, to be devoted to some benevolent purpose. This amount was further enhanced by a sum of Rs. 25000 set a part by Mr. Gulabchand Devchand to be spent in some good purpose in the memory of the said Sheth Devchand Lalbhāi. It was on the advice of Panyas Shree Anandsågar that these sums, which make the original funds in Trust, were amalgameted, and the present Trust was inaugurated. At present the funds of this Trust amount to about Rs. 100000 the original being further enhanced by the property of Bai Vichkore, the deceased daughter of the said Sheth Dev Page #13 -------------------------------------------------------------------------- ________________ chand Lalbhái, wbich was directed to be made over to this trust by her. The object of this Trust is to devote the interest of the funds for the preservation and the development of “The Jain Swetamber religious literature." The trustees are now in a position to bring out the present « volume as the first" of the series to be published from time to time by this Trust. The author of this treatise is the well known Kalikāl Sarvagna Hemchandráchārya, who hardly needs any introduction to Sanskrit students. What an eminent place, the said author occupies among Sanskrit writers, it is unnecessary to say. But this much one can say that he has written on various subjects, in all of which his knowledge seems to be suprime. At the request of Shri Kumarpál, a king of Gujrat who was considering Hemchandracharya as his sprititual preceptor, the author of this book wrote thirty two cantos, out of which twenty are comprised in this volume and the remaining twelve in “ Yoga Shastra ". Further, upon this book, Prabhānanda Suri, a disciple of Abhayadev Suri and a disciple ( whose name can not be traced out) of Vishālraj Suri, have written commentaries severally. Both of these commentaries bave been included in this volume, Page #14 -------------------------------------------------------------------------- ________________ the first being that by the former, and the second by the latter. In conclusion we take this opportunity of expressing, our deep obligations to Panyas Shroe Anandsägar for reading the proof sheets of the work. Naginbhoy Ghe Zaveri Bazar. į Aprill-1911, Zaveri Bazar, ? Bombay. Naginbhoy Ghelabhoy Zaveri, A trustee, for himself and co/- Trustees. Page #15 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-प्रथमे (१) प्रथमसंस्करणे श्रीमद्-आनन्दसागरसूरीश्वरेण गुम्फितम्श्रीवीतरागस्तोत्रस्योपक्रमः॥ सकलैहिकामुष्मिकहितकृद्धितकारकपुन्नागनिर्मितास्तोकश्लोकास्पदातीन्द्रियेतरपदार्थसार्थस्वरूपाविर्भावकलोकोत्तरीयग्रन्थतत्यवधारणपीनबुद्धिप्रारभाराणाम् सकर्णानां नासमाकर्णितमेतद्यदुत यस्य कस्यापि मतस्य सौष्ठव मितरञ्च तदीयागमस्तोमावगमेनैवागम्यते, तत एव यतोऽभिमन्तव्यपदार्थानां तथ्येतरत्वविचारणासरण्यवतारोऽत ‘एव चावाप्ताखिललोकालोकगताशेषपदार्थसार्थावलोकनप्रत्यलसमस्तज्ञानावरणीयसमूलकाषंकषणप्रभवप्रभूतप्रभुतास्पदकेवला अपि श्रीमदकलकाराध्यपादाः श्रीसर्वज्ञाः प्रकटयामासुः प्रकटप्रभावात्यस्तमितकुमततातनुकर्मप्रवेकविस्तारकप्रवादः, श्रीमद्गणधरैरुदयप्रक्षिप्तगणभृत्कर्मभिज्ञानचतुष्टयपीयूषपूरान्तःकरणैरुप्पन्नेइवा विगमेइवा धुवेइवेत्यनन्यसाधारणनिश्शेषवस्तुबजावस्थिताबाध्यधर्मदर्शनपटीयोवचत्रि. Page #16 -------------------------------------------------------------------------- ________________ : ७ : तयरत्नत्रयसमाखण्डज्योतिरेण द्वादशाङ्गीतीर्थ सकलसुरासुरनरेश्वरगणोपकारक्षम विद्वद्वन्दनमस्यम् । तच्च यावदपश्चिमपूर्वभृच्छीमद्देवर्द्धिगणिक्षमाश्रमणमपश्चिमानुपमातिशयसाम्राज्यसा.. र्वभौमहिमवदाविर्भूतभागीरथीद्वादशाङ्गीतीर्थान्तरगतमपूर्वचमत्कारचिन्तामणिरोहणायमानमासीदसाधारणमनीषाधारणलब्ध्युपेतमुनिगणधौरेयधृतं पुस्तकगणमृत एव, परं प्रेक्ष्यावसर्पिणीप्रभाव. हृसद्धीगणम् मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्य पञ्चशती वर्तमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां तत्वज्ञानश्रीवलभ्यां वलभ्यामुद्भावयामासुः, शासनं विशसितः प्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताविसं. वादमतीयम् ; तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति पुस्तकवृन्दमहोणामहमर्हच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ; स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणयुगप्रधानप्रवरैः श्रीमत्तत्त्वार्थदीपनप्रदीप्रप्रदीपोपमतस्वार्थसार्वदिकसाधुकल्पकल्पनकल्पबृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैरन्यथा तु नाभविष्यदेव सकलजन्तुजातासाधार• णसातवितरणविज्ञपारमार्थिकतत्त्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्घाटनमैदंयुगीनानां दुष्षमासमयोद्भूतानेकवाचालकुतिर्थिकवाचालितदिगन्तरालानुपलभ्यदिगवलोकानाम् , तदन्तरेण च कथङ्कारमभविष्यत्सदाचारसौधसोपानारोहोऽप्यारूढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाप्यास्तां तावद्दरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्य ___ Page #17 -------------------------------------------------------------------------- ________________ धर्ममार्गकामस्नेहदृष्टिरागमदिरोन्मत्तविहितानेकदुर्गमविघ्नसरिस्लवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहाव्रताङ्गीकारादिविधानं स्याद्भवेयुश्चारम्भपरिग्रहासक्तप्रबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरूपरमणतासत्तत्त्वा एव मुनय इति शासनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गेन; विरचिताश्च वीतरागचरणसरोजकिञ्जल्कमधुकराभैः श्रीवस्तुपाल, कुमारपाल, साधुपेथडादिभिरनेके कोशा ज्ञानद्युतिद्युतिकोशा एव भव्याब्जोद्वोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतःप्रभवपृथ्वीधरायमानाः, परश्च हुण्डावसर्पिणीपश्चमा. ररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैः येत्याभासैः श्रावकाभासैश्च, तत्त्वातत्त्वविवेचनविमुखता स्वीकृतपुस्तकद्रव्यैर्विनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारै ताश्च हानिम् स्वीयानाचारोपद्रवरक्षणबद्ध. बुद्धिभिस्तथा च शेषाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम्, तत्रापि निःस्सत्त्वाद्देशस्य, अतिहसीयस्त्वाद्धर्मबुद्धेः, परायणत्वान्मानगिर्यारोहे, अनवबुद्धत्वात्तत्त्वातत्त्वमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम्, संस्कारहीनत्वान्मतेः, अरुचेः संस्कृत. भाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानामराजभापात्वादार्यभाषाया अनार्यभाषाया अविरतत्वान्नराणाम् , जेमनवारविस्तारितजयपताकित्वाजनानाम् , वाद्यशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमात्रोत्तीर्णमतिप्राग्भारत्वादुचिमताम्, गौ Page #18 -------------------------------------------------------------------------- ________________ जर्यायपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरल. समीभूतान्येवाधुना सिद्धान्तसाधनसिद्धान्तपुस्तकानि, नातःपरं विज्ञानामस्ति विषादपदमन्यजगत्रयेऽपि परमवलोक्यतद्विवेक. विलोचनेन स्थापयामास गुर्जरदेशीय श्रीसूरतपत्तनीय गुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसाधनपटुप्रसाधितज्ञानदिवाकर श्रीमद्गणभृत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, स्ववस्तृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्रमानद्रम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपराँस्तत्कार्यवाहकाञ् जीवनचन्द्र, नगीनचन्द्रादीन्पुरस्कृत्य व्यवस्थाम् , तत्र चानेकतरगूढतत्त्वप्रकाशनप्रभाकरसिद्धान्तलेखनव्यवस्थां सतीमप्यनाहत्याल्पपु. स्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां झटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां मुख्यतयाधिचकारः, भगिन्याश्च स्वीयाया 'विद्युन्म. त्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यद्रविणजातं पूरितं लक्षोन्मितं लक्ष्य लक्षणविदां, तत्र चादितो मङ्गला. चरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुद्रितुम् , ज्ञानधनैः साधुभिः संशोध्येति प्रस्ताव्य व्यवस्था प्रस्ताव्यतेऽधुना प्रक्रान्तो प्रन्थः कर्तृश्रोत्रधिकार प्रमाणादिभिः । __ तत्रावधीयतां तावदवधारणाधीधनैरिदम् , यदुत विधाता रोऽस्य विहितनिर्वीराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, सार्धत्रिकोटिग्रन्थग्रन्थनलक्षितसर्वज्ञावतारत्व १ शेठ देवचन्द्रस्य पुत्री बाई वीजकोरः। प्रसिद्धकर्ता. Page #19 -------------------------------------------------------------------------- ________________ : १० : वितीर्णकलिकालसर्वज्ञबिरुदाः, अनवधचातुर्विद्यविधानख्यात. ब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः; तुच्छं चेदं यद्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः सार्धत्रिकोटिग्रन्थग्रथनासम्भवमिति पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् , श्रयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् , सूरिप्रवराश्चैते कदा कतमं भूमण्डलं मण्डयामासुः, कदा च सूर्यास्तमयेनेव रजनीप्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिविस्तृतिम् , कस्मै च योग्यतमाय पुरुषोत्तमाय विधा. यैनमर्पयामासुः, कश्चाधिकारोऽत्र विद्वद्वन्दवेद्य आत्मकल्याणजनक इति प्रवृत्तायां विचारणायाम् , निर्णीयते तावत्स्पष्टं स्पष्टितत्वात् कुमारपालभूपालः प्राप्नोतु फलमीप्सितमिति श्रीमद्विहि. तादेवैतदीयश्लोकात् कुमारपालक्ष्मापालसमकालीनत्वम् । कुमारपालभूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो यतो विक्रमसंवनवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य स्वर्गम इति । तथा च सूरिपादसमयोऽप्येष एव । स्वचरणन्यासपावितभूमण्डलनिर्णयोऽप्यत एव सम्यक्तया जायत एव, यतः पुण्यतमजननिवासतिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमणहिल्लोपपदमभूत्परमाहतानां राजर्षिपदव्यलङ्कतानां श्रीकुमारपालभूपानाम् राज्यस्थानम् , तथा च प्रायेण श्रीमतां गुर्जरधरिव्यामेव विहारस्तत्रत्यागण्यपुण्यपूरप्लावितान्तःकरणानामेव च परस्परविरोध Page #20 -------------------------------------------------------------------------- ________________ : ११: दुर्गन्धभृद्वाणीवाचकसुरगुरुतिरस्कारिभारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्तो ग्रार्हस्थ्ये गुर्जरीयधन्धुकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं वृत्तान्तमुपलभ्य श्रीमता कुमारपालप्रबन्धादिति स्पष्टमेव चोपरिष्टान्निःशङ्कितश्लोकोत्तरार्धविचारणेन प्रकटी. भविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभूणामवचूर्णी; यदुताहतधर्मप्राप्तिकालादाक् राजर्षिभिः कृतमभूत् यन्मांसभक्षणं, समयमद्भावे चावगतेऽवबुद्धम् " च उहिं ठाणेहि नेरइयाउत्ताए कम्म पगरे” इत्याद्यवगमाद्यवसरे जाताश्चासमप्रगुण पश्चात्तापभाजनं भूपालमौलिमणिलालितपादपीठा राजर्षयो याचितवन्तश्च परमगुरवे प्रायश्चित्तप्रतिपत्तिम् , श्रीमद्गुरुभिश्वावसरोचितं द्वात्रिंशद्दशनभक्षितत्वान्मांसस्य तच्छुद्धये तावन्मिता एवान्वर्थाः समर्पिताः प्रकाशास्तत्र द्वादश तावद्योगशास्त्रीया विंशतिश्चैतदीयाः प्रतिदिनमभ्यस्यैव च ते दन्तान्तःकरणशोधनं प्रकाशानां द्वात्रिंशं व्यधासीषु भॊजनं चक्रुश्चैतेषां यथार्थामभिधा प्रकाशानां, सन्ति चैत एतद्विधा एव, यथावज्ज्ञानं चैषामेतद्विधत्वस्य भवेद्यथावत्परिशीलनादेव, परं तसिद्धय एवाधिकारदर्शन निदर्शन मात्रमेव विधीयतेऽस्माभिस्तथा चान्तिमं केऽत्राधिकारा इति प्रश्ननिर्वचनमपि भविष्यति स्पष्टं तत्र । प्रथमे तावत्प्रस्तावनास्तवे श्रीमद्वीतरागलक्षणमालक्षयन्तः . १. श्रीसोमोदयगणिनामवचूरें । Page #21 -------------------------------------------------------------------------- ________________ : १२ : प्रथमादिसप्तम्यन्तविभक्त्यन्तान्योन्यसम्बद्धश्लोककदम्बकदर्शनेनपरमदेवानामाराध्यताहेतुभूतं परात्मत्वं परं ज्योतिष्मत्त्वं परमपरमेष्ठित्वं तमोविनाशविभाकरत्वं सर्वक्लेशमूलोन्मूलकत्वं सुरासुरनमस्यत्वं पुरुषार्थप्रसाधकाखिलविद्याविर्भावकत्वमतीतानागतवर्तमानकालवृत्तिपदार्थसाथसंविद्धारित्वं विज्ञानानन्दब्रह्मैकात्म्यं च निष्टकय श्रद्धेयध्येयशरण्यनाथवस्पृहाकृतार्थकिङ्करवाणीपवित्रतादि. च निश्चिक्युर्निर्णयचणाः, दर्शयामासुश्च वीतरागस्तवानां मनुष्यभवफलतां, श्रद्धालूनां विशृङ्खलवाणीवादिनामपि रुचिरताम् ।। १ ॥ द्वितीयस्मिन्सहजातिशयस्तवे, श्रीमजिनानामतिशयचतुष्क निरदेशि, निर्देशप्रधानैदेहस्य तेषां नैमल्यसौगन्ध्यनीरोगतास्वेदराहित्यानि, रुधिरामिषश्वैत्यं, श्वाससौरभ्यमाहारनीहारविध्यदृश्यत्वं चेति निबन्धनेन ॥ २ ॥ __ तृतीये च सर्वाभिमुख्यं पर्षत्समावेशं वचनैक्यं साप्रयोजन शतगतगदनाशकत्वमीतिविद्रावकत्वं वैरविलापकत्वं निर्मारित्वमतिवृष्ट्यनावृष्टिस्वपरचक्रभीदुर्भिक्षभेत्तत्वं भामण्डलवत्त्वमित्येवं कर्मकक्षोन्मूलनजातैकादशातिशयवर्णनम् ॥ ३ ॥ चतुर्थे तु सुरकृतामेकोनविंशतिमतिशयानां व्यावर्णयन्तः पुरतश्चक्राभिसरणममिन्द्रध्वजोच्छ्रयं पङ्कजपादन्यासं चतुरास्यत्वं प्राकारत्रितयपरिगतत्वं कण्टकार्वाङ्मुख्यमवस्थितकेशरोमनखश्मश्रुतां विषयाप्रातिकूल्यं समकालमशेष सद्भावं सुगन्ध्युदकवृष्टिं पक्षिप्रादक्षिण्यं वाय्वानुकूल्यं वृक्षाप्राभिनति कोटिसुरासुरसेव्यत्वं प्रकटयामासुश्छत्रत्रयं सपादपीठं मृगेन्द्रासनं पुष्पवृष्टिं दुन्दुभि Page #22 -------------------------------------------------------------------------- ________________ : १३ : चैत्यदुमं चमरवीज्यमानतां चाग्रतः प्रातिहार्यस्तवे आविर्भावयि ध्यन्तीत्युपेक्षितमिदं षट्कमिति मन्ये ॥४॥ पञ्चमे प्रातिहार्यस्तवेऽशोकवृक्षसुरपुष्पवृष्टिदिव्यध्वनिदुन्दुभ्यातपत्रत्रयीचामरसिंहासनभामण्डलान्याख्यन् ख्यातकीर्तयो भावार्हन्त्यचिह्नभूतानि ॥ ५ ॥ ___षष्ठे प्रतिपक्षनिरासस्तवे परमदेवे माध्यस्थ्यमपि दौःस्थ्य. निबन्धनतया निवेद्य प्रतिपक्षस्य रागादिमत्त्वं, परेषां योगमुद्रारहितानां त्रातृत्वाभावं मलीमसाचारमुपस्थादिविकारवत्तां चाख्याय रागादिनियुक्तानां देवत्वासम्भवं समाचचक्षिरे विचक्षणाः ॥ ६॥ सप्तमे जगत्कर्तृत्वनिरासस्तवे निष्कर्मत्वेनाङ्गवदनवक्तृत्वशास्तृत्वाभाव ईश्वरस्य, सदेहत्वेऽपि च न विधाता क्रीडाकृपान्यतराभावाःखादिविधानादकृपता कर्मजन्ये वैचित्र्ये च नार्थवत्ता, स्वभावस्तु निःसत्ताक एवोत्तरे, ज्ञातृत्वरूपकर्तृत्वे च केवलिनां सयोगायोगभिन्नत्वाद्भगवतां न विवादः, शासनसाम्राज्यान्ततिनां च नेयं व्याबाधा लेशतोऽपीति प्रतिपादितं सुनिर्णीतसिद्वान्ततत्त्वप्रतिपादनपरैः ॥ ७ ॥ ___अष्टमेऽनेकान्तप्रकरणस्तवे वस्तुजातस्यानेकान्तमुद्रान्तर्वति। त्वं तदभावे कृतनाशाकृतागमौ अनिवार्यों समवतरतः, आत्मनि तु सर्वथा नित्यानित्यतया स्वीक्रियमाणे पुण्यपापयोरभोगो बन्धमोक्षयोरनुपपत्तिश्च, घटादेरपि क्षणिकाक्षणिकैकान्तेऽर्थक्रियाभावो Page #23 -------------------------------------------------------------------------- ________________ : १४ : वस्तुसत्ताबाधकः क्रमयोगपद्याभ्यामभिमतोनेकान्तश्चानुभवसिद्धो वस्तुस्वरूपस्थापको निराबाध इति प्रदर्य निरदेशि योगसायबौद्धलक्षणवादिनाम् शकुन्तपोतन्यायादनेकान्ताभ्युपगन्तृत्वं यथास्थितागमनिर्देशप्रधानैरुन्मत्तगदितो विरोधश्चानेकान्तीयो यस्तं गुडनागरभेषजमेचकादिसकलविश्वविदितवस्तुदृष्टान्तबलेन निराकृत्य दुग्धदधिगोरसदृष्टान्तेन वस्तुव्रजस्य निरणैषुरुत्पादव्ययधौव्यरूपतां निरूपिताकलङ्कितज्ञानपुरुषसकलितागमाः ॥ ८ ॥ नवमे कलिप्रशंसास्तवेऽल्पकाललभ्यफलत्वाद्दुर्लभकृपालाभात् श्राद्धश्रोतृसुधीवक्तृसंयोगायुगान्तरस्यापि बहूच्छृङ्खलकत्वात्कल्याणपरीक्षाप्रवणत्वात् निशादिषु दीपादिव हुर्लभत्ववत्पादाब्जसेवालब्धेरपरयुगाप्राप्तत्वदर्शनाधिगतेर्विषहरत्वच्छासनमणिप्राप्तेः कल्याणकरः कालरूपश्लोकित इति कलिविद्वद्वन्दवन्द्यैः ।। ९ ॥ दशमेऽद्भुतस्तवे सप्रकाशं प्रकाशयामासुः शासनसतत्त्वप्रकाशका वीतरागाणां भगवतां स्वेश्वरप्रसत्त्यन्योन्याश्रयभिदा सहस्राक्षा निरीक्ष्य रूपवत्तां सहस्रजिह्वावर्णनीयगुणवत्तां लवसप्तमादिनिर्जरसन्देहापहारितामानन्दसुखसक्तिविरक्त्योरुपेक्षोपकारित्वयोः परमनिर्ग्रन्थसार्वभौमत्वयोरेकाधिकरणनिवेशं नारकामोदकत्वं शमरूपकृपाद्भुतत्वं चेत्यधिप्रकाशम् ॥ १० ॥ ____एकादशेऽचिन्त्यमहिमस्तवेऽचिन्त्यबुद्धिप्राग्भारा अचिन्त्यगुणगणवतां निजगदुररागे मुक्तिभोगमद्वेषे द्विषद्घातं,निर्जिगीषभीतभीतत्वे जगत्रयजयं, दानादानाभावेऽपि प्रभुतामौदासीन्येऽपि ___ Page #24 -------------------------------------------------------------------------- ________________ : १५ : देहदानानुपार्ण्य सुकृतसङ्गतिं, भीमकान्तगुणवत्त्वेन साम्राज्य साधनेsपि विगतरागद्वेषतां, देवत्वेऽपि सकलगुणनिलयतां, महीयसां महतां महनीयतां महात्मनां गुणवहां यथार्थतया ॥ ११ ॥ द्वादशे वैराग्यस्तवे आजन्मवैराग्यवत्तां सुखकारणविषयक - वैराग्यवत्तां विवेकशातनिबन्धनमोक्षस्थितवैराग्यतां नित्यविरक्ततां मरुन्नरेन्द्रध्युपभोगकालरत्यभावं सुखदुःखभवमोक्षविषयक - दासीन्यं परतीर्थिकाभ्युपगताराध्याङ्गीकृतदुःखगर्भमोह गर्भानालीढज्ञानगर्भ सगर्भतां सततसम्यगौदासीन्येऽपि विश्वविश्वोपकारितां चाविश्चक्रुः कोविदचक्रचूडामणयः ।। १२ ।। त्रयोदशे हेतुनिरासस्तवे ( विरोधस्तवे ) अनाहूतः सहायोSकारणो sarरणो वत्सलोsनभ्यर्थितः साधुरसम्बन्धो बान्धवोऽनक्तः स्निग्धोऽमृष्ट उज्जवलोsधौतोऽमलशीलोऽचण्डो वीरवृत्तिः, शमी समवृत्तिः कर्मकुटिलकण्टककुट्टकोऽभवो महेशोऽगदो नारायणोsराजसो ब्रह्मानुक्षितः फलोदयोऽनिपातो गरीयान सङ्कल्पितकल्पदुरसङ्गो जनेशो, निर्ममः कृपात्मा, मध्यस्थो जगत्राताऽगोपितो रत्ननिधिरवृतः कल्पोऽचिन्त्य श्चिन्तामणिर्निखिलेऽपि जगति नान्यो वीतरागाद्भवतोsपर इति प्राचख्युः प्रख्यातख्यातयो महात्मानः ॥ १३ चतुर्दशे योगसिद्धिस्तवे लथत्वेन मनोवाक्कायचेष्टा समाहाराम्मनः शल्यवियोगः, करणानां संवरप्रचाराभावेन जयोऽष्टाङ्गयोगस्य बाल्यात्सात्मभावश्चिरपरिचितेषु विषयेषु विरागः, sesपिलोलीभावो हिंसकानामुपकार आश्रितानामुपेक्षाप Page #25 -------------------------------------------------------------------------- ________________ : १६ : कारिणि तथा रागो यथा न परेषामुपकारिणि सुख्यहं दुख्यहं वेति ज्ञानाभावकृत्समाधिाता ध्यानं ध्येयमित्येतत्रयस्यैक्यमिति च विलक्षणमहिमा जगद्गुरूणामेवेति जगदुः सूरयः ॥ १४ ॥ पञ्चदशे भक्तिस्तवे उदात्तशान्तमुद्रया जगत्रयीजयस्त्वदन. गीकारः चिन्तामणिच्यवं सुधावैययं करोति विपर्यस्तमतीनां, त्वयि यो धारयति रूक्षां दृष्टिं तं न चेदन्तरा तत्रभवदुपदिष्टा कृपा स्यादवक्ष्यत् साक्षाद्भूय कृशानुः भस्मसात्करोत्विति, त्वदविरुद्धशासनापरहिंसाद्यहितकर्मपथोपदेशप्रवणशासनयोः साम्यं स्यात्तेषामेव येषाममृतविषयोस्तत् , त्वदपलापिनामनेडमूकता श्रेय. स्करी, मन्दयायिताया उन्मार्गप्रवृत्तस्य श्रेयस्त्वात् , तत्र भवच्छासनामृतरससिक्तानां नमस्कार्यता, त्वचरणपूता भूरपि भव्यभा. वुकलम्भयित्रीति नमोऽस्तु तस्यायपि, त्वद्गुणमकरन्दपानलम्पटत्वेन प्रशस्तं मे जनुर्ज्ञानादिधनलब्धा कृतकृत्यश्चास्म्यहमिति भक्तिविस्मितमानसा मीमांसितवन्तो मीमांसामांसलम् ॥ १५ ॥ षोडशे आत्मगस्तिवेऽविगर्हितात्मानः समाहितात्मनां स्मरणीयां समाचख्युरेकतः परमगुरुप्रणीतप्रवचनपीयूषपानोद्गता परमपथप्रवीणतान्यतश्चानादिकालीना रागद्वेषावेगजाता मूर्छा, रागगरलमूर्छितानामवाच्यकर्मकारिता, क्षणं सक्तो मुक्तः क्रुद्धः क्षमीत्यसाधारणा कारिता कपिचेष्टा मोहमदिरया, प्राप्यापि बोधि मनोवाक्कायदुश्चेष्टान्वितः, त्वच्छरणगतोऽप्यभिभूये मोहादिभिरपहारेण दुर्लभलाभरत्नत्रितयस्य, स्वमेव तारको मम इति लग्नोऽस्मि ___ Page #26 -------------------------------------------------------------------------- ________________ । १७ : भवत्पादयोस्त्वत्प्रासादलब्धेयती भूमिर्मयेदानी मोपेक्षिष्ठाः; कृपापरस्त्वं पात्रं चासाधारणं कृपाया अहं, त्वमतो भव युक्तानुष्ठानप्रेरक इति ॥ १६ ॥ ___ सप्तदशे शरणस्तवे कृतस्वकृतदुष्कृतगहाँसुकृतानुमोदनः शरणं यामि, भवतु मिथ्यादुष्कृतं मनोवाकायजानां कृतादिभेदानां दुष्कृतानामपुनःक्रियान्वितं रत्नत्रितयगोचरमनुमन्येऽहं सुकृतमहदादीनामहत्त्वादिकमनुमोदयामि, त्वां त्वत्फलभूतान्सिद्धास्त्वच्छासनरतान्मुनीस्त्वच्छासनं च शरणं प्रपद्ये, सर्वान्सत्त्वाक्षमयामि क्षाम्यन्तु च तेऽस्तु च मैत्री तेषु आपरमपदावाप्तेर्भव शरणं ममेति तेनुः शरणक्रियामतथामवितथवादाः ॥ १७ ॥ अष्टादशे कठोरस्तवे शेषापरदेवलक्षण्यं क्रोधलोभमयाक्रान्तजगद्वैलक्षण्यमेव प्रभोर्लक्षणं कृतलक्षणा निरचैषुः कृतलक्षणतया परं नैतत्संसारकाच कामलिपरिगतानामसुमतामायाति यथार्ह श्रद्धानगोचरे विना सम्यक्त्वाञ्जनम् ॥ १८ ॥ ___ एकोनविंशे आज्ञास्तवे पालनमेवाज्ञाया भगवद्ध्यानं निःश्रे. यस्करं निग्रहानुग्रहकर्तणां परेषां वर्धिन्येव संसारारण्यस्याज्ञा, विगतरागाणामाराधनमचिन्त्यमण्यादितो भवत्येवाभीष्टदं, सपर्याया अपि पराज्ञाराधना, तदाराधनविराधन निबन्धनत्वान्निर्वाणानिर्वाणयोः सा चाश्रवसंवरयोहयोपादेयतांरूपैव, तदाराधकाश्च निर्वाणपथनिभृता अभूवन्भवन्ति भविष्यन्ति ॥ १९ ॥ Page #27 -------------------------------------------------------------------------- ________________ : १८ : विशे आशीःस्तवे च त्वत्पादरजःकणा निवसन्तां मूर्ध्नि, मम दृशौ क्षालयेतां मलमनर्हेक्षणभवं, लुठनैरस्तु किणावलिः प्रायश्चित्तमसेव्यप्रणामस्य, रोमाञ्चकण्टका अमदर्शनवासनां तुदन्तु त्वदास्यपीयूषपानादस्तु मदीयलोचनाम्भोजानां निर्निमेषता, नेत्रे त्वदीयवदनलासिनी, करौ त्वदुपास्तितत्परौ, श्रोत्रे त्वद्गुणग्रहणपरे भवतः सदा, स्वस्त्यस्त्वेतस्यै वाण्यै या तत्रभवद्गुणावगाहप्रत्यप्रोमिति स्वीक्रियस्व यद्दासः प्रेष्यः सेवकः किङ्करोऽहन्ते इति, इत्येवमनूनप्रतिभाप्राग्भारवर्णनातिगं जगद्गुरुं वर्णयामासुस्तत्र भव. न्तोऽत्रेति विज्ञायते ॥ २० ॥ एतत्पर्यवसाने यदुत न लब्धचरा आदर्शा अस्यानेके न च शुद्धाः परमावश्यकं श्रद्धापीयूषपीनानां श्राद्धानामेतस्य पठनमिति मुद्रणोपक्रमोद्भव आगसि मिथ्यादुष्कृतं प्रार्थयते सकलश्रमणसङ्घसेवकः आनन्दाब्धिरस्तु च लेखकपाठकमुद्रापकाध्येतृणां, श्रेयो निःश्रेयसपर्यवसानं बोधिबीजावाप्तिद्वारेति । सिन्ध्वृत्वकेन्दुमानेऽन्दे, (१९६७)पौषे मास्यसिते दले, पञ्चम्यां सुरतद्रङ्गे, श्रेयसेऽस्तु लिपीकृतः ॥ १।। Page #28 -------------------------------------------------------------------------- ________________ ભૂમિકા. પર્વ ગ્રન્થ - કલિકાલસર્વજ્ઞ-આચાર્ય–ભગવાન શ્રીહેમચન્દ્રસૂરીશ્વરજી કુત-વીતરાગ-સ્તોત્ર-મૂળ, વિવરણ અને અવચૂરિ સહિત આજથી ક૭ વર્ષ પૂર્વે “શ્રેષ્ઠિ દેવચંદ લાલભાઈ જેના પુસ્તકોદ્ધાર કં” તરફથી પ્રકાશિત થયું હતું. એનું સંશોધન પ્રાતઃસ્મરણયપૂજ્યપાદ–આગમ દ્વારકશ્રી સાગરાનન્દસૂરીશ્વરજીએ પિતાની પ્રૌઢ પ્રતિભાથી કર્યું હતું. આ અમોઘ પ્રકાશનદ્વારા ગીર્વાણભારતીના ઉપાસકાને, કલિકાલસર્વજ્ઞ ભ૦ શ્રી હેમચન્દ્રાચાર્યજી અને પરમહંત શ્રી કુમારપાલના સંબધમાં, પિતાના જ્ઞાનક્ષેત્રને વિસ્તૃત કરવાને સુઅવસર પ્રથમ વાર પ્રાપ્ત થશે. તે જ કારણે આ પ્રકાશનની બધી જ પ્રતો પહેલે જ તબકકે ખલાસ થઈ ગઈ, અને માંગણી વધતી જ ગઈ. આ ગ્રન્થમાં ક્ષતિઓ –એ પછી બીજું પ્રકાશન શ્રી કેશરબાઈ જેન– જ્ઞાનમંદિર-પાટણ તરફથી થયું, પણ એમાં અશુદ્ધિએ સારે એવો ભાગ ભજવ્યો હોવાના કારણે, એ પ્રકાશનની સુરૂપતામાં રહેલી ક્ષતિઓની કદરૂપતા વિદ્વાનોને ખટકયા વગર રહે તેમ નથી. નવસર્જન –આવા સંયોગોમાં શેઠ દેવચંદ લાલભાઈ જૈન પુસt કોઠારના વ્યવસ્થાપકાને પુનઃ એ ગ્રન્થના પ્રકાશનની સૂચના મળતી ગઈ. એ સૂચનાને ધ્યાનમાં લઇને, દે. લા. ફંના વ્યવસ્થાપકે, મારા પરમતારક પૂ. ગુરૂદેવશ્રી પં. શ્રી. ચન્દ્રસાગરજી પાસે આવ્યા, અને આ પ્રકાશન હાથ ધરવા Page #29 -------------------------------------------------------------------------- ________________ : ૨૦ : વિનતિ કરી. પૂ. ગુરુદેવશ્રીને આ વાત યોગ્ય જણાઈ, પણ એમણે તાજેતરમાં જ ત્રણ-ચાર પ્રકાશન હાથ ધરેલાં હોવાથી તેમને સમયને અવકાશ ન મળે તે સહજ હતું. આથી આ કામ મને સોંપ્યું, અને મેં આ કાર્ય સાનન્દ સ્વીકારી લીધું. સંગની અનુકૂલતાને લીધે થોડા જ મહિનાઓમાં આ પ્રકાશન અંગેનું સાહિત્ય મળી રહ્યું. એટલે ખાસ હસ્તલિખિત પ્રત વિગેરે સાધનાની અગવડ ન પડી અને કદાચ થોડીઘણી અગવડ પડી હોય તે તે બધા સંશોધકોને જે રીતે અગવડ વેઠવી પડે એ રીતે મારે પણ વેઠવી જ રહી. ભાષા –મેં આ પ્રકાશનનું કામ ઉપાડયું તે દિવસોમાં મારી પાસે એક વિદ્યાર્થી એમ. એ. ના કોર્સમાં આવતા જૈન આગમનો અભ્યાસ કરવા આવતા હતા. તેમણે મને સૂચન કર્યું કે-“આવા અપૂર્વ ગ્રન્થનું ગૂર્જરભાષામાં, પૂરતું મર્યાદિત ભાષાન્તર કરવામાં આવે તો સેનામાં સુગંધ ભળે અને ગૂર્જર ભાષાભાષિઓને પણ આનો લાભ મળે ! ” આ વાત મને ગમી ગઈ અને તેથી જ મેં ગુજરાતી ભાષાતરને પણ મર્યાદિત રીતે કાતે સંકલિત કર્યું છે. પ્રસ્તાવના –જે યુગપુર, જૈનત્વનું ઉચ્ચ શિખર સર કરી બતાવ્યું છે, તેમજ પ્રચંડ પાંડિત્યનું સર્વેનત શિખર પણ જેમણે સર કરી બતાવ્યું છે, જેમના વિરાટ જ્ઞાન આગળ વિશ્વના વિદ્વાન વામણું ભાસે છે, જેમની વિશ્વાહિની કલ્પનાએ ગૂજરો અને નરનાથને એમના ચરણકમલમાં આળોટતા કર્યા છે, જેમની અખંડ અને ઉજવળ ચારિત્ર્ય-યાતથી ગુજરાતનું અમિવ સદેહ પામ્યું છે; અને જેમના દર્શન-સ્મરણથી પાપ પણ પુણ્યમાં પલટાઈ જાય છે, એવા ભગવાન-શ્રીહેમચન્દ્રસૂરીશ્વરજીની આ અનુપમ કૃતિ પર હું પ્રસ્તાવના WWW Page #30 -------------------------------------------------------------------------- ________________ લખું એના કરતાં, વર્તમાનકતના માલિક-ગીતાર્થ-સાર્વ ભૌમ–પારંગત-આગમ દ્વારક-આચાર્ય મહારાજ શ્રી સાગરાનન્દસૂરીશ્વરજીના પુનિત હાથે લખાએલ “શ્રી વીતરાગસ્તાત્રસ્યોપક્રમઃ” વિદ્વાન આગળ રજુ કરું એ મને વધારે સુગ્ય લાગે છે. તેથી જ મેં આ ગ્રન્થમાં વિસ્તારથી સંસ્કૃત પ્રસ્તાવના લખી નથી. બાભાર–આ ગ્રન્થના સંશોધનમાં મારા પૂ. ગુરુદેવ-શ્રીપન્યાસ પ્રવર-શ્રીચન્દ્રસાગરજી ગણિવર્ય શ્રીજીની સહાયતાથી જે મારા સમયને અને શ્રમને બચાવ થયો છે, તે બદલ એમના ઉપકારને આભાર પ્રગટરીતે હું ન માનું એ મારા માટે ઘોર કૃતઘતા જ કહેવાય, અને તે સાથે અન્ય–સહાયક-સહ-યોગીએનું વિસ્મરણ કરવું એ પણ અનુચિત જ કહેવાય; માટે સર્વને અંતઃકરણપૂર્વક ઉપકાર માનીને અત્ર વિરમું છું સર્વેનું કલ્યાણ થાય એજ એક શુભેચ્છા. શિરપુર-પશ્ચિમખાનદેશ ) પ્રાતઃસ્મરણીય પૂજ્યપાદ આગમેદ્વારક શ્રીઆદસાગરસૂરીશ્વરજીના વિદિનેયજૈન-ઉપાશ્રય પાસ-પ્રવર-શ્રી ચન્દ્રસાગરજીના ચરણા) રવિન્ડ-સેવક-ચંદ્રપ્રભસાગરના ધર્મલાભ. Page #31 -------------------------------------------------------------------------- ________________ N ono ciences Yus Page #32 -------------------------------------------------------------------------- ________________ Page #33 -------------------------------------------------------------------------- ________________ तपोगच्छालङ्कार पञ्जाबकेशरी जैनाचार्य श्रीमविजयवल्लभसूरीश्वरः। जन्म-वि. सं. १९२७ कार्तिक शुक्ल २, वडोदरा दीक्षा-वि. सं. १९४३ वैशाख शुक्ल १३, राधनपुर सूरिपद-वि. सं. १९८१ मृगशिर्ष शुक्ल ५, लाहोर (पञ्जाब) अज्ञानतिमिरतरणि-कलिकालकल्पतरू-पदवि. सं. १९८९ चैत्र कृष्ण ३, बामणवाडातीर्थ PE P ersonal use only Page #34 -------------------------------------------------------------------------- ________________ ૨૦ ૦૦૭ સાદર સમર્પણ 0 I - iા મા - તપગચ્છાલંકાર પંજાબકેશરી જૈનાચાર્ય શ્રીમદ્ વિજયવલભસૂરીશ્વરજી કે જેઓએ શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર ફંડના સંશોધન કાર્ય અંગે પંજાબના જ્ઞાનભંડારમાંથી અનેક પુસ્તકની હસ્તલિખિત તેમજ મુદ્રિત નકલ મેળવી આપવા કપા કરી છે છે તે પ્રાતઃસ્મરણીય પુણ્ય પુરુષના કરકમલમાં કલિકાલસર્વજ્ઞ ભગવાન શ્રીમદ્દ હેમચન્દ્રાચાર્યવિરચિત શ્રી વીતરાગ સ્તોત્રમ અમો વિનમ્રપણે સમર્પણ કરતાં આંતરાલાદ અનુભવીએ છીએ. પામનાર - Go - ( છે - મારામ ના ... ન મુંબઈ ) મોતીચંદ મગનભાઈ ચોકસી © વસંતપંચમ ( © વસંતપંચમી - તથા અન્ય માના સંચાલકે , ચાંદ લાલભાઈ જૈન પુસ્તકધાર 11 સં૨૦૦૮ | " છે Page #35 -------------------------------------------------------------------------- ________________ Page #36 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचन्द लालभाई जह्वेरी जन्म १९०९ वैक्रमाब्दे ___ कार्तिक शुक्लैकादश्यां (देवदीपावली-सोमवासरे) सूर्यपूरे. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् (मकरसंक्रान्ति-मंदवासरे) मोहमयीनगर्याम्. नि. सा. प्रेस, मुंबई. Jain Education international Page #37 -------------------------------------------------------------------------- ________________ Page #38 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર ફંડમાંથી ગ્રંથાંક ૯૫ તરીકે મૂળ અને સાદય ગણિકત અવચૂર્ણિ તેમજ શ્રી દેવભદ્રમુનિ શિષ્ય શ્રી પ્રભાનન્દસકૃિત વિવવરણ સહિત. કલિકાલસર્વજ્ઞ શ્રી હેમ ચન્દ્રાચાર્ય શ્રી વીતરાગસ્તોત્ર પ્રસિદ્ધ કરવા અમે ભાગ્યશાળી થયા છીએ. આ ગ્રંથનું સંપાદન, સંશોધન તેમજ અનુવાદ આયંબીલ ઓળી તપ અને વર્ધમાન આયંબીલ તપ એળીના પરમ આરાધક, વ્યાકરણના અભ્યાસી પરમ, પુનિત આચાર્યશ્રીમદ્દ ચન્દ્રસાગરસૂરીશ્વરજીના પરમ વિનય શિષ્ય મુનિશ્રી ચન્દ્રપ્રસાગરજીએ કરી આપેલ હેવાથી અમે તેઓશ્રીને અત્યંત ઋણી છીએ. અન્ય વિષય અને ગ્રંથકાર સંબંધી સ્વર્ગસ્થ આગમહારક શ્રીમદાસાગરસૂરીશ્વરજીએ તેઓએ લખેલ આ ગ્રંથમાં છપાયેલ કરતાવનામાં શ્રમ સેવ્યો હોવાથી અને લંબાણ કરતાં નથી. માખરીયા હાઉસ ૩ર૭, ] લી. મેનેજીંગ ટ્રસ્ટી સરદાર વલ્લભભાઈ પટેલ રોડ | મોતીચંદ મગનભાઈ ચોકસી મુંબઈ-૪. } વસંતપંચમી, ૨૦૦૮ | તથા અન્ય માનાર્હ સંચાલકે તા. ૩૧-૧–૧૯૫ર | શેઠ દે. લા. જે. પુ. ઉ. કંડ-સુરત. Page #39 -------------------------------------------------------------------------- ________________ احمقحارهحععهخحسمح "حاحرف anA APNRGr शार्दूलविक्रीडितम् । वीरो विश्वविशारदो विजयदो वीरं वरेण्यं व्रज, वीरेण व्यरचि व्यवाय विरतिवीराय वाचां वजः। वीराद् विघ्रविदारणं वरतरं वीरस्य वागवैभवः वीरे विद्वरवादिवृन्दविलयो भो वीरः वीरोद्धर ॥१॥ رحمتفرقحارهحه Gramromrnsr शास्त्री सन्मुखराम केशवराम ज्योतिषी सं. २००४ माघ सुदि ३, शुक्रवार mirmireonomromamrpermirements Page #40 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितंश्रीमहर्षिप्रथित ___ मनुवादावचूर्णिविवरणसमेतम् - श्रीवीतरागस्तोत्रम् । यः परात्मा परंज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥ सर्वे येनोदमूल्यन्त, समूलाः क्लेशपादपाः । मूर्ना यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ॥२॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥३॥ यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम्॥४॥ तेन स्यां नाथवाँस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थों भूयासं, भवेयं तस्य किङ्करः ॥५॥ तत्र स्तोत्रेण कुर्यां च, पवित्रां खां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम्॥६॥ १०काङ्गतां अ. Page #41 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्र जे परात्मा, परंज्योति अने परमेष्ठीओमा श्रेष्ठ छ । जेमने पंडित पुरुषो अज्ञाननी पेलेपार गयेला अने सूर्यनी जेवा उद्योत करवावाला माने छे ॥ १॥ जेओए रागादि क्लेशरुपी-वृक्षोने मूळथी उखेडी नांख्या छ । जेमने सुर, असुर, मनुष्यना स्वामिओ मस्तकवडे नमस्कार करे छे ॥२॥ जेमनाथी पुरुषार्थने सिद्ध करनारी शब्दादि विद्याओ प्रवर्तेली छे । जेमनुं ज्ञान वर्तमान, भावि अने भूत भावोने प्रकाशनारुं छे ॥ ३ ॥ जेमनामां विज्ञान-केवळज्ञान, आनन्द-सुख अने ब्रह्म-परमपद, ए चणे एकपणाने पामेल छे, ते श्रद्धेय छे, अने ध्येय छ, तथा तेमनुं हं शरण अंगीकार करुं छं ॥४॥ तेमना वडे हुं सनाथ छु, तेमने प्रशान्त मनवाळो हुं वांछं छु, तेमनाथी हुं कृतार्थ थाउं छ; अने तेमनो हुँ किंकर छु ॥५॥ उपर बतावेल प्रभु विषे स्तुति करवावडे हुं मारी वाचाने पवित्र करूं छु । कारण के आ भवरूपी अटवीमा प्रभुनुं स्तवन करवू एज आ जन्मधारियोनां जन्मनुं फळ छे ॥६॥ Page #42 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: ] अव० - जयति श्रीजिनो वीरः सर्वज्ञः सर्वकामदः । यस्याङ्घ्रियुगलं कल्पपादपैर्युग्मजातकम् ॥ १ ॥ नत्वा निजगुरून् सारसारस्वतविभाद्भुतान् । वीतरागस्तवान्वर्थं बालगम्यं करोम्यहम् || २ || तथाहि - पूर्वं स्वर्गसहोदरे पत्तननगरे निजसहजपराक्रमाक्रान्तराजचक्रः परमप्रभुतानुकृतशक्रो दुर्द्धरविरोधिसिन्धुरभयकरकरालकरवालो दशदिमण्डलपाखण्डमण्डनकीर्तित्रततिवितानालवाल: प्रजापाल : श्रीकुमारपालश्चतुः सागरावधि धात्रीधवतां दधाति स्म । स च कलिकाल सर्वज्ञश्वेताम्बरादिषइदर्शनाखण्डिताज्ञस्वप्रज्ञापराभूतसुरसूरि श्री हेम सूरिवचनामृतेन गलितमिथ्यात्वगरलः सरलतर श्रीजिनमार्ग प्रतिपन्नवान् । श्रीजिनोक्तनवतच्चानि श्रद्दधानः श्रीसम्यक्त्वमूलद्वाद्वशत्रतधुरां दधानः प्रथमत्रतेऽष्टादशदेशेष्वमारिप्रवर्त्तनं मारिशब्दश्रवणेsपि क्षपणकरणम् । द्वितीये - विपर्ययेणाऽसत्यवचने आचा(मा) म्लम् । तृतीये - प्रतिवर्षं द्विसप्ततिलक्षनिर्वीरधनमोचनम् । चतुर्थे धर्मप्राप्यनन्तरं पाणिग्रहणे नियमः, चातुर्मास के त्रिधा शीलपालनम्, भोपलदेव्याद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्बहुकथनेऽपि पाणिग्रहणाकरणम् । पञ्चमे - षडष्टौ कोट्यः सुवर्णरूप्ययोः, दशशततोलका महार्घ्यमणिरत्नानां द्वात्रिंशत् २ सहस्रमणानि घृततैलयोः, त्रीणि २ लक्षाणि शाल्यादिधान्यमृटकानामेकादश शतानि गजानाम्, पञ्चाशत्सहस्रा रथानामेकादशलक्षास्तुरङ्गमानाम्, | सर्वसैन्यमीलनेऽष्टादश ? Page #43 -------------------------------------------------------------------------- ________________ . . [ श्रीवीतरागस्तोत्रे लक्षाः, अष्टाविंशतिलक्षाः सुभटानाम् , सहस्रमुष्ट्राणामशीतिसहस्रा गवां, पञ्च २ शतानि गृहासभायानपात्रशकटवाहिन्यादीनाम् । षष्ठे-चातुर्मासके पत्तनपरिसरादधिकदिग्गतिनिषेधः । सप्तमे-मद्यमांसमधुम्रक्षणबहुवीजपञ्चोदुम्बरानन्तकायतपूरादिनियमः । अष्टमे-स्वाज्ञामध्ये सप्तव्यसननिषेधः । नवमे-उभयकालयोः प्रतिक्रमणम् , सामायिके गृहीते श्रीहेमसूरिपादान्विनाऽन्येन सहाजल्पनम् । दशमे-वर्षासु कटकाकरणम् । एकादशेऽष्टमीचतुर्दश्योः पौषधग्रहणम् ,कायोत्सर्गे पादलग्नस्य मर्कोटकस्य दयया स्वत्वचा सह परतःकरणम् । द्वादशे-सीदत्साधर्मिकाणां द्वासप्ततिलक्षकरमोचनम् , प्रतिवर्ष साधर्मिकोद्धारायैककोटिदीनारदानम् , पारणकदिने पर शतानामपि दृष्टिप्राप्तश्राद्धानामात्मना सह भोजनं चेत्यादिनिय. मानङ्गीकृत्य प्रभुपार्श्वे प्राक्कृतदुष्कृतप्रक्षालनाय प्रायश्चित्तं प्रार्थितवान् , तेश्च समयरहस्यं हृदि विमृश्य दत्तम् । तच्चैःचतुश्चत्वारिंशदुत्तरचतुर्दशशत १४४४ नव्यप्रासादनिर्मापणम् , पोडशशत १६०० जीर्णोद्धारविधापनम् , सप्त महायात्रा एकविंशतिर्ज्ञानकोशा इत्यादि । विशेषतो विहिताभक्ष्यभक्षणद्वात्रिंशद्दशनविशुद्धये एकस्मिन्नेव पीठे दशनसङ्ख्यप्रासादा विधाप्याः। प्रत्यहं प्रातात्रिंशत्प्रकाशाश्व 'का,' दीप्तौ, प्रकपेण काश्यन्ते-दीप्यन्ते आन्तरमलापनयनेन दशना एभिरिति प्रकाशा गुणनीया इति तं प्रतिपाद्य श्राद्धविधिप्रवृत्तिप्ररूपका द्वादश योगशास्त्रस्य, वीतरागभक्तिमया विंशतिवामी; श्री. Page #44 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: ] प्रभुभिराम्नाता इति मूलसम्बन्धस्तेषूत्तराणां विंशतेः प्रकाशानामर्थमात्रं लिख्यते । प्रभुश्रीहेमचन्द्रसूरयः शिशुशिष्यशेमुषीविशेषोन्मेषाय प्रथमस्तवे यत्तच्छब्दयोः सप्तविभक्त्येकवचनव्युत्पत्ति प्रदर्शयन्तो निजभक्तिं प्रकटयन्ति, यथा यः परात्मेति. परश्वासावात्मा च परात्मा सर्वसंसारिजीवेभ्यः प्रकृष्टस्वरूपः, पुनः किंविशिष्टः ?,-परंज्योतिः। परं सकलकर्ममलकालुष्यरहितत्वेन केवलं ज्योतिर्ज्ञानमयं यस्य स तथा । परमिति केवलार्थेऽव्ययं, परमे चिदानन्दरूपे पदे तिष्ठन्तीति परमेष्ठिनोऽर्हदादयः पञ्च, तेषां परमः प्रधानभूतः । परमत्वं चास्य मुक्तावस्थामधिकृत्य, परमेष्ठिनामिति षष्ठी " सप्तमी चाविभागे निर्धारणे” इति (२-२-१०९) सूत्रेण । तथा यं वीतराग तमसः परस्तादामनन्ति ध्यायन्ति तत्स्वरूपोपलब्धये मनीषिणः । क ? परस्तात् परस्मिन्पारे, कस्य ? तमसोऽज्ञानरूपस्य, किम्भूतं यम् ? आदित्यवर्णमादित्यस्येव वर्ण उद्द्योतो यस्य तं तथा, भानोरुपमानमन्यस्य तथाविधस्य वस्तुनोत्राभावात् , परस्तादिति पठिततमसोऽज्ञानरूपान्धकारस्याने आदित्यवर्ण मूर्याभं तद्विनाशकमित्यर्थः ।। १॥ सर्वे० येन सर्वे समस्ताः क्लेशा रागद्वेषादयस्त एव पादपा वृक्षा नरकादिकटुफलदायित्वेन समूला मिथ्यात्वमूलसहिता उदमूल्यन्त उन्मूलिताः, यस्मै मूर्ना सुरासुरनरेश्वरा नमस्यन्ति-नमस्कुर्वन्ति ॥ २ ॥ Page #45 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे प्राव० यतो यत्सकाशाद्विद्याः शब्दविद्यादिकाश्चतुर्दश, धर्मार्थकामादिपुरुषार्थानां प्रसाधिका विधायिकाः प्रावर्तन्त अभूवन् , यद्वा द्वादशाङ्गीगता विद्याः सुवर्णसिद्ध्यादिप्ररूपिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृद्-अतीतानागतवर्त्तमानवस्तुप्रकाशकमस्तीति गम्यम् ॥ ३ ॥ ___ यस्मिन्० यस्मिन्विशिष्टं ज्ञानं विज्ञानं केवलज्ञानमानन्दमकृत्रिमसुखं ब्रह्म च परमपदं त्रीण्यप्येकात्मतामैक्यं गतानि स एव वीतरागजीवः स एव ज्ञानं ज्ञानकरूपत्वा- . त्तस्य, स एव च सुखं दर्शनस्पर्शनादिबाह्यस्य कस्यापि तत्राभावात् , स एव मुक्तिरूपस्याभावात् । अथ तच्छब्दं दर्शयन्त आहुः, स श्र-स पूर्वोक्तपरात्मादिविशेषणविशिष्टः श्रद्धेयः, स्वहृदयरुचिविषयः कार्यः, च पुनः स ध्येयो रूपातीततया ध्यातव्यस्तं तमसः परस्तादानातं शरणं प्रपद्ये स्वीकरोमि ॥ ४॥ तेन तेनोन्मूलितक्लेशपादपेन नाथवान् सनाथोऽहं स्यां भवामि, तस्मे सुरासुरनमस्कृतायाहं समाहितस्तदेकतानमना: स्पृहयेयं वाञ्छामि, ततः प्रकटितपुरुषार्थसाधकविद्यासमुदाया. दहं कृतार्थः कृतकृत्यः प्राप्ताभीष्टकार्यो वा भूयासं भवामि भविध्यामीत्यर्थः। तस्य त्रिकालज्ञानवतः किङ्करो भवेयमस्मि ॥५॥ तत्र तत्र विज्ञानानन्दब्रह्मरूपे स्वां सरस्वती वाणी, स्तोत्रेण कृत्वा पवित्रां कुर्यां करोमि । को हेतुः ?, हि यस्मा Page #46 -------------------------------------------------------------------------- ________________ प्रथम प्रकाशः ] त् कारणाद् भवकान्तारे संसारारण्ये जन्मिनां जीवानां, जन्मनः पादपरूपस्य इदमेव वीतरागस्तवनं फलम्, नान्यत् ॥ ६ ॥ ॐ नमः सर्वज्ञाय । अनन्तदर्शनज्ञानवीर्यानन्दचतुष्टयम् । संस्मृत्य परमात्मानमनाहतमहः श्रियम् ॥ १ ॥ अनल्पमतिभिः साध्यमल्पधीरपि भक्तितः । वे विवरणं किञ्चिद्वीतरागस्तवानुगम् || २ || इह हि तथाभव्यत्ववैचित्र्यवशप्रशान्तदुरन्तज्ञानावृतितमः समुल्लसिताद्भुत प्रतिभात्म (स्मा) दर्श संक्रान्त समस्तशास्त्रोपनिषद्भिर्निरवधिनयविक्रमप्रसिद्धसिद्धाधिपश्रीजयसिंहदेवप्रणय मञ्चिताभिनवशब्दानुशासनैर्विकस्वरविवेकनिस्तन्द्र चौलुक्य चन्द्र परमार्हतश्रीकुमारपालभूपालमौलिलालितक्रमनख मयूखैः प्रवर्तिताद्भुतश्रीजिनराजशासनोन्नतिगलहस्तिातिकलुषदुःषमाकालविलसितैरनन्यसामान्यागण्यपुण्यप्रभावभूरिभिः श्रीहेमचन्द्रसूरिभिर्विरचितेषु समस्तस्तुतिर सरहस्य निस्यन्दपात्रेषु श्रीवीतरागस्तोत्रेषु तावत्प्रथमस्य पदयोजनामात्रमुप - क्रम्यते । अत्र च शास्त्रकृतामुद्देशनिर्देशक्रमेणैव शास्त्रविन्यासोऽतः समय परिपालनाय स्ववदनमात्रतया समस्तस्तवार्थमुद्दिशन् परमात्मानमभिष्टुवन्नाह । यः परात्मेति । वि०-- अत्राद्यसार्द्ध श्लोकत्रयस्य पदानां प्रथमादिसप्तम्यन्तविभ क्तिप्रथमवचनान्तानामुत्तरश्लोकद्वयस्य तदन्तैरेव पदैर्यथाक्रमं कर्तृ-कर्म्मविवक्षया योजनं कार्यम् । तथाहि परात्मेति विशेष्यं पदम्, Page #47 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अतो यः किल परात्मा परंज्योतिः स श्रद्धेयः। यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्णं तमसः परस्तादामनन्ति तं शरणं प्रपद्ये। येन च समूलाः सकलक्लेशपादपाः समुदमूल्यन्त तेन नाथवान् स्याम् । यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यन्ति तस्मै समाहितः स्पृहयेयम् । यतश्च पुरुषार्थप्रसाधिका विद्याः प्रावर्तन्त ततः कृतार्थो भूयासम् । यस्य च भवद्भाविभूतभावावभासकृद् ज्ञानं तस्य किङ्करो भवेयम् । यस्मिश्च विज्ञानमानन्दं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वती पवित्रां कुर्यामिति पदानां परस्परसम्बन्धः । ___ साम्प्रतमेतदेव प्रतिपदं व्याख्यायते । तत्र परश्वासावात्मा च परात्मा, परत्वं चास्य देहात्मान्तरात्मापेक्षम् , यतः कैश्चिदुपयोगलक्षणमनादिनिधनं अपौद्गलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कर्तारमुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणादेहादर्थान्तरभूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसंपर्काचेतनत्वमुद्भाव्य देहस्यैवात्मस्वमुपकल्प्यतेऽतः स देहात्मा । यथा देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते अन्तरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः । एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानम् । परात्मा च विगलितसकलकर्ममलघटलः सम्यसिद्धज्ञानदर्शनाऽऽनन्दवीर्यलक्षणानन्तचतुष्टयः शिवम Page #48 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः ] चलमपूनर्भवं परमपदमध्यासीनो ज्ञानदर्शनोपयुक्तः केवलात्मैव । साम्प्रतं स एव विशिष्यते किं विशिष्टः परात्मेत्याह-परं ज्योतिः । अप्रतिपातित्वेन लोकालोकप्रकाशकत्वेन च परं सर्वोत्कृष्ट चित्स्वरूपं ज्योतिर्यस्येति ज्योतिर्योतिष्मतोरभेदात् स एव परंज्योतिः । परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं, प्रतिपातित्वेनाल्पविषयत्वेन च मत्यादीनामनीदृशत्वात् यदि वा रवीन्दुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिवर्गे यः परमुत्कृष्टं ज्योतिरिति स परंज्योतिः । यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः । किमुक्तं भवति । किल यद्यप्यघातिकर्मणामर्हदादीनामध्यक्षे तस्मिस्तत्प्रत्ययेनैव श्रद्धा विधेयैव । न चानुपकृतपरानुग्रहकृतां क्षीणरागद्वेषमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः । पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि । परमः परमेष्ठिनाम्। परमे चिदानन्दरूपे ब्रह्मणि तिष्ठन्तीति परमेष्ठिनस्ते चार्हदाचार्योपाध्यायसाधव एव, तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी, अहंदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पञ्चमपरमेष्ठिनः परमत्वम् । मुक्तास्तु सर्वेऽप्येकरूपा एव । स चैवंविधः परमात्मा भगवांस्तदेकतानमनोभिर्येयस्तत्स्वरूप्राप्तये सततमनुस्मरणीय इति उत्तरपदेन सम्बन्धः । प्रथमान्तं पदमभिधाय द्वितीयान्तमाह । यं च परमात्मानमणिमाद्यष्टमहासिद्धिप्रसिद्धिमहसो मुनयोऽप्यामनन्ति-तत्स्वरूपोपलब्धये संततमभ्यस्यन्ति। किम्भूतम् ?, तमसः परस्ताद् वर्तमानम् , ___ Page #49 -------------------------------------------------------------------------- ________________ १० | श्री वीतरागस्तोत्रे तमांसि निकाचितानि कर्माणि, विमलकेवलाssकोकेन च तेषां पारे प्रतिष्ठितं सत्त्वरजस्तमोलक्षण गुणयातीतमित्यर्थः । तमहमेवंरूपं परमात्मानं दुर्वारान्तरापरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण योगः । पुनः किंविशिष्टम् ?, आदित्यवर्णं, आदित्यस्य प्रभापतेरिव वर्णः शोभा यस्य स तथा तम् । अत्राह - परः, ननु परिमितक्षेत्रमात्रप्रकाशन महसा मिहिरेण लोकालोकप्रकाशनप्रवरपरमज्योतीरूपस्य परमात्मनः साम्यमनुपपन्नम् । तथा चागमः - " चंदाइच्च गहाणं पहा पयासे परिमियं खेत्तं । 'केवलियनाणलंभो लोयालोयं पयासे " ॥ १ ॥ इति । आचार्यः - साधु भो सहृदय ! हृदयंगममभिदधासि केवलं सकलेsपि कलावत्प्रमुखे तेजस्विवर्गे विगणयद्भिरस्माभिर्भानोरेव किमपि तदुपमानलवलाभसम्भावनास्वदत्वमुपलब्धमित्यादित्यवर्णमित्यभिहितं, तत्त्वतस्तु सुमेरुपरमाण्वोरिव महदन्तरं परमात्मद्वादशात्ममहसोरिति । आदित्योऽपि निरस्ततमस्त्वेन तमसः परस्ताद्भवति । तृतीयान्तं पदमाह । येन च भगवता परमात्मना क्लेशपादपाः सर्वेऽप्युदमूल्यन्त । “ अविद्योऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः । " १ केवालयं पुण नाणं. इति प्रत्यरे । २ पातञ्जले त्वेवं सूत्राणि अविद्यास्मितारागद्वेषाभिनिवेशा: पच क्लेशाः । २-३ । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या | २- ५ । दृग्दर्शन शक्त्योरेकात्मतेवास्मिता । २-६ | सुखानुशयी राग: । २- ७ । दुःखानुशयी द्वेषः । २-८ | स्वरसवाही विदुषोऽपि तथाssरूढो ऽभिनिवेश: । २-९ 6. Page #50 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः तत्र “ अनित्याशुचिदुःखानात्मसु मिथ्याज्ञानमविद्या" । दुर्धराहंकारवशात् सर्वत्राऽस्मीतिभावोऽस्मिता" । " मनोज्ञेषु शब्दादि वात्मनो गाढाभिष्वङ्गो रागः " | " तेष्वेवामनोज्ञेषु भृशमप्रीतिविशेषो द्वेषः ” । “ अतत्त्वेऽपीदमित्थमेवेत्येकान्ताग्रहग्रहिलताऽभिनिवेशः"। उपलक्षणं चैतदन्यासामपि घातिकर्मोत्तरप्रकृतीनाम्। एते च संसृत्यामात्मनोनादिसंबन्धवशाबद्धमूलाः, प्रदर्शिततत्तद्विकारप्ररोहसंहतयः, स्फुरदाध्यात्मिकाधिभौतिकाधिदैविकवेदनोदयप्रसूनसंततयः, प्रकाशितामुष्मिकदुर्गदुर्गतिदुःखफलपटलाः, पादपा इव पादपाः । ते च सङ्गत्यागादाकेवलोत्पत्ति त्रिजगदप्रतिमल्लहम्तिमल्लेन येन भगवता दुस्तपतपोंदोललनेन (?) चलाचलतामापाद्य शुक्लध्यानसमुद्दण्डशुण्डामेडनेन समूलाः सहेलमुन्मूलितास्तेन त्रिजगन्नाथेनाहमपि नाथवान् स्यां भवेयमित्युत्तरेण योगः । येनासौ मामलब्धानां ज्ञानादिगुणानां लम्भनेन तेषामेव च लब्धानां परिपालनात्ताननुगृह्णाति । .. चतुर्थ्यन्तं पदमाह । मूर्धा यस्मै नमस्यन्ति सुरासुरनरेश्वराः । यस्मै समूलोन्मूलितक्लेशपादपाय भगवते सुरासुरनरेश्वरा देवदानवमानवपतयः सकलक्लेशजालोच्छित्तिनिमित्तं मूर्धा उत्तमाङ्गेन सरभसं नमस्यन्ति । तस्मै त्रिभुवनसनातनगुरवे समाहितस्तदेकतानमानसोऽहमपि स्पृहयेयं, प्रणामादिनिमित्तं स्पृहामावहामीत्युत्तरेण सम्बन्धः । इदमुक्तं भवति । किल यद्यपि सुरासुरेश्वरादिवत् प्रत्यक्षाहत्प्रणामादिसामग्री दुःषमासमयसमुद्भूतस्य ममासंभविनी तथापि १ अध्यात्ममधिभूतमधिदैवश्च त्रिविधं दुःखम् । Page #51 -------------------------------------------------------------------------- ________________ १२ [ श्रीवीतरागस्तोत्रे “मनोरथानामगतिर्न विद्यते” इति न्यायात् स्पृहामात्रमपि तावद्धास्यामि येन सदभ्यस्ततया भवान्तरेऽपि संस्कारोऽयमनुवर्तत इति । पञ्चम्यन्तं पदमाह । प्रावर्त्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यतो यस्मात्सर्वविदः परमपुरुषात् पुरुषार्थानां धर्मार्थकाममोक्षलक्षणानां प्रसाधिकास्तदुपायोपदर्शिन्यो विद्याः शब्दविद्यादिकाः प्रावर्तन्त प्रादुरासन् । यतो द्वादशाङ्गीमूलनीवीमुत्पादादित्रिपदी तदुचितेषु भगवान् स्वयमुदीरयति । न च द्वादशाङ्गीव्यतिरिक्तमन्यदपि विद्याङ्गमस्तीत्यतः समस्तविद्यानां भगवानेव प्रभवः । अत एव ततस्तस्मात् परमपुरुषानुध्यानादहमपि पुमर्थोपलब्ध्या कृतार्थः कृतकृत्यो भूयासमित्युत्तरेण योगः । पुरुषार्थोपायोपलब्ध्या च कृतकृत्यता समीचीनैवेति । षष्ठ्यन्तं पदमाह । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् । यस्य भगवतः परमात्मनो घातिकर्मणामात्यन्तिकक्षयादुत्पन्नज्ञानं देशकालस्वभावविप्रकषैरनन्तरितमत एव भवद्भाविभूतभावावभासकृद वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठम् । तस्यैवम्भूतस्याहं किङ्करो भवेयमित्युत्तरेण योगः । अत्रायमाशयः । किलास्मिन् जगति यस्य विसंवादित्वेनानैकान्तिकोऽष्टाङ्गनिमित्तमात्रावभासनपरो ज्ञानांशः स्यात् सोऽपि तदर्थिभिः प्रेप्यैरिव प्रतिक्षणमुपास्यते । यस्य च भगवतः प्रागुपवार्णतस्वरूपं ज्ञानं तस्य किङ्करत्वमनुत्तरसुरा अपि कुर्युः, किमङ्ग मादृशोऽङ्गभागिति । सप्तम्यन्तं पदमाह । यस्मिन् विज्ञानमानन्दं ब्रह्म चैकाङ्ग Page #52 -------------------------------------------------------------------------- ________________ १३. प्रथमः प्रकाशः ] (त्म)तां गतम् । यस्मिंश्च भगवति परमपरमेष्ठिनि विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । तत्र मत्यादिज्ञानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेनानन्तद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं ज्ञानं विज्ञानम् । आनन्दं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमितरकारणकलापनिरपेक्षमनुपाधिमधुरमक्षयमात्यन्तिकं सुखमेव।ब्रह्म च परमं पदं, यदा च भवोपग्राहिकर्मपारंवश्यादद्यापि भवस्थः केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानन्दं च वर्त्तते । अयं च परमपदं गमिष्यतीत्यात्मविज्ञानानन्दब्रह्मणां मिथः पृथग्भावः स्यादेव । शैलेश्यनन्तरं च सकलकर्मांशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानन्दं ब्रह्म चैकात्मतां याति स एव परमात्मा, स एव विज्ञानम् स एवानन्दः, स एव परमं बह्मेत्यभिन्नभावतां भजते । अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या-विदध्यामित्युत्तरेण संबन्धः । ननु किमस्याः प्रथमं किमस्यपूतत्वमस्तीत्युच्यते । स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रभ्यमाणानां प्रबलज्ञानावरणोदयाद्विशिष्टचित्तचैतन्यशून्यानामसुमतामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभव्यत्ववैचिच्यात् संघटितापि भवाभिनन्दिनां सुरनरादीनामसद्भुतगुणोद्भावनेनात्मानं मलिनयति, तदा परमात्मप्रभृतिस्तुत्यवर्गस्तुतिप्रयोगमन्तरेण किमन्यदधर्षणमस्यास्ततः तत्र स्तोत्रेणेत्युक्तम् । किञ्च अस्मिन् भवकान्तारे संसारारण्ये जन्मिनां सत्क्षेत्रायेकादशाङ्गीसंगतस्य जन्मनोऽवतारस्यापीदं सद्भूतं वस्तुतत्त्वोद्भावनमेव फलम् । Page #53 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्र साम्प्रतं स्तुतिकृद्वीतरागस्तवविधानेऽसमर्थताप्रथनेनात्मनो निरहंकारतामुद्भावयन्नाह । काहं पशोरपि पशुर्वीतरागस्तवः क्व च । उत्तितीर्घररण्यानी पद्भ्यां परिवारम्यतः॥७॥ __ पशुधी पण पशु एवो हुं कयां ?, अने सुरगुरुथी पण अशक्य एवी वीतरागनी स्तुति कयां?,ए कारणे वे पग वडे मोटी अटवीन उल्लंघन करवाने इच्छता पंगुनी जेवो हुँ छु ॥ ७ ॥ ___अथ प्रभव आत्मनो गर्वपरिहारं कुर्वन्तो वदन्ति-- काहं-क अहं पशोरपि पशुः सर्वविचारबाह्यः च पुनः क वीतरागस्तवः सुरगुरुणाप्यशक्यानुष्ठानः, अतः कारणादहं परिव पद्भ्यां पादाभ्यामरण्यानीमटवीमुत्तितीर्षः उल्लिलऋयिषुरस्मि ॥ ७॥ कशब्दो महदन्तरे, क तावदहं । किं विशिष्टः ? पशोरपि पशुः । किल यथावस्थितवीतरागत्वस्वरूपोद्भावनपरस्तुतिसंदर्भ छद्मस्थाः सकलवाङ्मयपारावारपादृश्वानोऽपि पशव इव पशवः । अहं त्वैदंयुगीनकतिपयग्रन्थार्थमात्रव्यापृतमतिस्तेभ्योऽप्यतिहीनत्वेन पशोरपि पशुः। क च कायवाङ्मनसामगोचरचरित्रस्यात एव वास्तोष्पतिस्तोमैरपि यथावत् स्तोतुमशक्यस्य भगवतः श्रीवीतरागस्य स्तवः । अतो यत्पशोरपि पशुरहं वीतरागस्तोत्रं चिकीर्षुस्तत्पङ्गुरिव महदरण्यं Page #54 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः ] पद्भ्यामुत्तरीतुमिच्छुरस्मि । किमुक्तं भवति - यथा पङ्गोः पद्भ्यामरण्यानीपरपारगमनमसुकरमेवं ममापि परमात्मस्तुतिप्रथनमिति । १५ यद्येवं किमात्मशक्त्यननुरूपेणाने नैवोपक्रमेत्याह । तथापि श्रद्धामुग्धाहं नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ तो पण श्रद्धाथी मुग्ध एवो हुं प्रभुनी स्तुति करवामां स्खलना पामवा छतां उपालम्भने पात्र नथी. श्रद्धाळु आत्मानी संबंध विनानी वाक्यरचना पण शोभाने पामे छे ॥ ८ ॥ पुनः कारणान्तरं विमृश्य स्तत्रोद्योगं दर्शयन्ति तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोSहं स्तवने स्खलन्नपि स्वल्पमतितया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः, मूर्ख ! मा वदेति न निराकार्यः यतः कारणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलासम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥ ८ ॥ / तथाप्येवं सत्यप्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाक लयन्नविकलसामर्थ्यशून्यः स्थाने २ स्खलन्नपि विमलमतिभिर्नोपालभ्यः । यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्यार्थविचारचातुर्य वर्जितः, एवंविधस्य च श्रद्दधानस्य निरुपाधिश्रद्धाबन्धबन्धु१ मूर्खोऽयं मूर्खोऽयमिति प्रत्यन्तरे । Page #55 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे रान्तःकरणस्य वाग्वृत्तिर्वचनपद्धतिर्विशृङ्खलापि पूर्वापरसम्बन्धविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया शोभते बालालापचापलमिव कौतुकं च जनयतीति समञ्जसम् । इति श्रीवीतरागस्तोत्रे प्रथमस्य प्रस्तावनास्तवस्य पदयोजना । श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥ श्री हेमचंद्रसूरिए रचेला आ श्रीवीतरागस्तवथी श्रीकुमारपाल-भूपाल श्रद्धा-विशुद्धिलक्षण अनं कर्मक्षय लक्षण इच्छित फलने प्राप्त करो. (९) __आयुक्तसम्बन्धं सूचयन्तः प्रोचुः-श्रीहेम० इतः प्रस्तुतात् श्रीहेमचन्द्रविरचिताद्वीतरागस्तवात् कुमारपालभूपाल ईप्सितं दर्शनविशुद्धिलक्षणं फलं कर्मक्षयमित्यर्थः । प्रामोतु-समासादयतु ।। ९ ।। इति प्रथमप्रकाशाऽवचूर्णिः ॥ साम्प्रतं स्तुतिकृत्प्रस्तावनास्तवोपवर्णितस्य परमात्मनो भावाहल्लक्षणां प्रागवस्थामधिकृत्य चतुस्त्रिंशदतिशयान् प्रकाशचतुष्टयेन बिभणिषुर्द्वितीयप्रकाशे चतुरः सहजातिशयान् प्रस्तावयन्नादौ सकलनरशरीरविलक्षणं भगवतः शरीरातिशयं श्लोकचतुष्टयेनाह । Page #56 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः ] प्रियङ्गुस्फटिकस्वर्णपद्मरागाञ्जनप्रभः । प्रभो ! तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥१॥ अनु० - हे प्रभो! प्रियंगुनी जेम नील, स्फटिकनी जेम उज्ज्वल, स्वर्णनी जेम पीळो, पद्मरागनी जेम रातो अने अंजननी जेम श्याम कान्तिवाळो अने धोया विनाज पवित्र एवो आपनो देह कोने आश्चर्यचकित न करे ? ( १ ) १७ अव० - अथ सहजातिशयचतुष्टयं व्यावर्णयन्ति - प्रिय० हे प्रभो ! तव कायो देहोऽधौतशुचिरक्षालित पवित्रः, कं सुरनरादिकं नाक्षिपेत्, नोत्कण्ठितं कुर्यात्, अपितु सर्वमपि, sarsaधारणे, किम्भूतः काय: १, प्रियङ्गुर्नीलवर्णो वृक्षः, स्फटिकस्वर्णे प्रतीते, पद्मरागो रक्तमणिः, अञ्जनं कज्जलम् : तद्वत्प्रभा कान्तिर्यस्य स तथा । यतः " पउमाभवासु पुजा० १, वरकणय० २" इत्यादि, पञ्चपरमेष्ठिरूपतया वा वीतरागदेहस्य पञ्चवर्णत्वम् ॥ १ ॥ वि०- हे प्रभो ! विश्वस्वामिन्नासतां तावत्तव शरीरस्था शरच्छशधर करनिकरानुकारिणो गुणात्रिजगद्विलक्षणार्ह लक्षणापास्तसमस्तप्रत्यवायः कायोऽपि कमिव नाक्षिपेत् ! अविज्ञाततत्त्वस्यापि प्रथममक्षिसंनिपातेनैव कस्य नाम नाद्भुतरसवासितमन्तःकरणं कुर्यादपितु सर्वस्यापि विदध्यादेव । किं विशिष्टः ?, पियङ्कुस्फटिकस्वर्ण Page #57 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे पद्मरागाञ्जनप्रभः, प्रियङ्गुश्च स्फटिकं च स्वर्णं च पद्मरागश्चाञ्जनं चेत्यादिद्वन्द्वः । तत्र प्रियङ्गुः फलिनीलता, स्फटिकं रवीन्दुकान्तम् , स्वर्ण चाभीकरम्, पद्मरागः शोणमणिः, अञ्जनं कजलं; तस्येव प्रभा यस्य स तथा । भवन्ति हि तथाविधनामकर्मवैचित्र्याद्भगवतामहंतामङ्गेषु यञ्चापि वर्णास्ततः सर्वेषामुपादानम् । पुनः किंविशिष्टः ?, अधौतशुचिरप्रक्षालितनिर्मलः, किल सलिलादिप्रक्षालनेनाशुचीन्यपि वपूंषि क्षणमालोक(कल)यन्ति शुचिताम् । भगवतस्त्वङ्गे निसर्गसिद्ध नैर्मल्यम् । एवंविधश्च कायः कस्य नाम न लोचनलोभनं विदध्यादिति । मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥ अनु०-कल्पतरुना पुष्पोनी मालानी जेम स्वभावथी ज सुगन्धि एवा आपना शरीरने विषे देवांगनाओनां नेत्रो भ्रमरपणाने पामे छे. (२) अव०-मन्दार० हे वीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवाऽकृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि-नयनानि भृङ्गतांभ्रमरभावं यान्ति-श्रयन्ति । "स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति " वचनामृङ्गतारोपणम् ॥ २॥ वि०-हे भुवनभूषण प्रभो ! तबाङ्गे सुरयोषितां नेत्राणि भृङ्गतां यान्ति त्वच्छरीरेऽमरकुरङ्गलोचनालोचनानि भ्रमरविभ्रमं Page #58 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः ] धारयन्ति । कथम्भूते ? नित्यमवासितसुगन्धिनि घनसारागरुमृगमदमलयजादिगन्धद्रव्यैरवासितेऽपि स्वभावसुरभिण्यत एव नित्यपदोपादानम् । उपाधिजनितो हि वासः कतिपयकालकलावसाने विलीयत एव, भगवदङ्गं तु निसर्गतः सौरभ्यसुभगम् । अत्रोपमामाह-मन्दारदामवद् अङ्गे कस्मिन्निव मन्दारदामनीव । एतदुक्तं भवति-यथा सुरतरुसुमनःस्रजि पुष्पन्धयधोरणयः संसज्यन्ते एवमर्हच्छरीरे सुरसीमन्तिनीनयनानि । अमररमणीनयनक्षोभभणनाच्च मर्त्यपातालललनालोचनक्षोभः सामर्थ्यलभ्य एव भगवद्देह इति । किञ्चदिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ! नाङ्गे रोगोरगव्रजाः ॥३॥ अनु०-हे नाथ! दिव्य अमृतरसना आस्वादनी पुष्टिथी जाणे पराभव पाम्या न होय तेम कासश्वासादिक रोगरूपी सर्पना समूहो आपना शरीरने विषे प्रवेश पामता नथी. (३) अव०-दिव्या० हे नाथ ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरगाः सर्पास्तेषां व्रजाः-समूहाः न समाविशन्ति -नोपद्रवन्ति, यतः किम्भूता दिव्या० बाल्ये देवैरङ्गुष्ठेऽमृतं सञ्चारितं दिव्यममृतं तस्य रसस्तस्यास्वादस्तेन पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव, इवोपमायाम् ॥ ३ ॥ वि०-हे विहितदुन्तिमन्मथप्रमाथ नाथ ! तवाङ्गे रोगोरग Page #59 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वजा न समाविशन्ति । तत्र रोगा राजयक्ष्मादयस्त एव निर्झरभयहेतुत्वेन दुर्वारदारुणवेदनोत्पादकत्वेन च उरगा इव उरगास्तेषां व्रजाः समूहा अष्टोत्तरशतसङ्ख्यत्वादामयानामतस्ते तवाङ्गे तव वपुषि न समाविशन्ति-न प्रविशन्ति । किं विशिष्टा इव दिव्येत्यादि दिव्योऽ. मानवो योऽसावमृतरसः पीयूषद्रवस्तस्यास्वादः पानं तस्मात् पोषः सौहित्यं तेन प्रतिहता इव गलहस्तिता इव । इदमत्र हृदयम्-तथास्वभावादेव तावद् भगवतामहतामङ्गान्यशेषव्याधिवैधुर्यवर्जितान्येव स्युरेवं च स्थिते स्तुतिकृदुत्प्रेक्षते । किल बाल्ये जननीस्तन्यपानानधिकारित्वेन यत्तेषां कराङ्गुष्ठे अमर्त्यपतयः पीयूषरसं सञ्चारयन्ति । तत्पानप्रतिहता इव न तदङ्गे रोगभुजङ्गमाः समाविशन्ति । समुचितश्चामृतपानादामयाशीविषविकारविश्लेष इति । तथात्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ? ॥४॥ अनु० दर्पणना तलनी अंदर प्रतिबिंबित थयेला प्रतिबिंबनी जेम स्वच्छ एवा आपने विषे शरीरथी झरता परसेवाथी पींगळीजवापणानी कथा ज क्यांथी होय ? (४) अव०-त्वय्या० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्बितरूपसदृशेऽपरं मलादि दूरे, क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य Page #60 -------------------------------------------------------------------------- ________________ २१ द्वितीय प्रकाशः ] कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥ ४॥ वि०-हे भगवंस्त्वद्वपुषस्तवातुल्यकल्याणगेहस्य देहस्य क्षरस्वेदविलीनत्वकथापि कुतः । तथाविधतरणितापादिसम्पर्कतः क्षरस्यन्दमानो यः स्वेदो धर्मजलं तस्माद्विलीत्वं पिच्छिलत्वं तस्यास्तां तावदनुभवः कथापि वार्तापि कुतः सर्वथैवासम्भविनीत्यर्थः । कथम्भूते त्वयीत्याह । आदर्शतलालीनप्रतिमाप्रतिरूपके, आदर्शो दर्पणस्तस्य तलं मध्यं तस्मिन्नालीना प्रतिबिम्बिता या प्रतिमा देहप्रतिच्छन्दस्तत्प्रतिरूपके तदनुकारिणि । किमुक्तं भवति-यथा मुकुरसङ्क्रान्तस्य रूपस्य भीष्मग्रीष्मोष्मादिसानिध्येऽपि स्वेदविलीनत्वं न स्यादेवं निसर्गत एव भगवदङ्ग इति । एवं च प्रियङ्गुस्फटिकेत्यादिना निरुपचरिताद्भुतरूपत्वं, मन्दारदामेत्यनेन स्वभावसुरभित्वं, दिव्यामृतेत्यनेन निसर्गनीरोगत्वं, त्वय्यादशेत्यनेन स्वाभाविक स्वेदमलोन्मुक्तत्वमभिदधानेन स्तुतिकृता श्लोकचतुष्टयेन भगवतः सहजातिशयेषु प्रथमो देहातिशयः प्रोक्तः । साम्प्रतं श्लोकद्वयेन द्वितीयं सहजातिशयमाहन केवलं रागमुक्तं, वीतराग ! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ५ ॥ ___ अनु०-हे वीतराग! केवल आपनु मन रागरहित छे ?, एम नथी; आपना शरीरमा रहेलु रुधिर पण (रागना अभावथी) दूधनी धारा जेवू उज्ज्वल छे.(५) Page #61 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव०-द्वितीयं दर्शयन्ति-न के० हे वीतराग ! केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्च्छया रहितं नास्ति, वपुःस्थितं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराधवलं रागमुक्तमित्यर्थः ॥ ५॥ वि०-हे वीतराग ! भगवंस्तव 'वीतराग' इत्यन्वर्थेन नाम्नव यशःपटहघोषेण च सर्वत्र निरङ्कुशं प्रसर्पता मनसो गतरागत्वं सुप्रसिद्धगेव, केवलं न खलु तव मनोऽन्तःकरणमेव रागमुक्तं विषयाभिष्वङ्गरहितं, किन्तु वपुःस्थितं देहान्तर्गतं रक्तं शोणितमपि रागमुक्तं लौहित्योज्झितमत एव क्षीरधारासहोदरं मुग्धदुग्धप्लव . प्रतिमम् । इयमत्र भावना-सहजातिशयमहिम्नैव भगवद्वपुषि क्षीरधाराधवलं शोणितं, परं रागनिग्रहाग्रहिणं विगणय्येव भगवन्तमन्तश्चकितेनेव किल रक्तेन रागस्तत्यज इति । किञ्चजगद्विलक्षणं किं वा, तवान्यद्वक्तुमाश्महे ? । यदवित्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! ॥६॥ अनु०-अथवा हे प्रभो ! जगतथी विलक्षण एवं आपन बीजं केटलं वर्णन करवा अमे समर्थ थई शकीए ?, कारण के आपनुं मांस पण दुर्गन्ध विनानु, तथा दुगंच्छा विनानुं उज्ज्वल छे. (६) अव०-जग० हे वीतराग ! वाऽथवा तव जगद्विलक्षणं जगतः सुरनरादेर्विसदृशं अन्यत्प्राकारत्रयच्छत्रचामरेन्द्रध्व ___ Page #62 -------------------------------------------------------------------------- ________________ द्वितीय प्रकाशः ] जासङ्खथसुराखण्डलपादलुठनादिकं किं वक्तुं-वदितुं ईश्महेसमर्था भवामः १, अपि तु न भवामः; यद्यस्मात् कारणाद् हे प्रभो ! तव मांसमप्यविस्रमकलुषमबीभत्समजुगुप्सनीयं शुभ्रं गोदुग्धधारानुकार्यस्ति ( इति ) द्वितयेन द्वितीयः ॥ ६॥ वि०-हे प्रभो ! भुवनाधिनाथ ! भगवंस्तव जगद्विलक्षणं जगदसामान्यमन्यद्रूपलवणिमबलकलाकौशलदानध्यानज्ञानादिकं गुणगणं वयं स्तोतारः सम्भूयापि किं कियन्मानं वा वक्तुं वर्णयितुमीश्महे-समर्था भवामः । यद्यस्मात्त्वदेहधातुषु यन्मांसं - पिशितं तदपि जगद्विलक्षणम् । तथाहि-मांसं विस्रं बीभत्सं लोहितं च भवति, तव तु तदप्यविनमदुर्गन्धि परमपरिमलाढ्यमबीभत्समजुगुप्सनीयं शुभं डिण्डीरपिण्डपाण्डुरमतस्तव देहधातवोऽपि यदि जगदसामान्यास्तत्किमिवान्यल्लोकोत्तरं (न) भविष्यतीतिभावः । तृतीयं सहजातिशयमाह-- जलस्थलसमुद्भुताः, संत्यज्य सुमनःस्त्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥७॥ अनु०-जल अने स्थलने विषे उत्पन्न थयेला पुष्पोनी माळाओनो त्याग करीने भ्रमरो आपना निकळता श्वासनी सुगंध लेवाने माटे आपनी पाछळ आवे छे. (७) अव०-जल० हे वीतराग ! जलस्थलसमुद्भूता जल ___ Page #63 -------------------------------------------------------------------------- ________________ २४ [ श्रीवीतरागस्तोत्रे स्थलोद्भवाः सुमनःस्रजः-कुसुममालाः सन्त्यज्य-विमुच्य तव निःश्वाससौरभ्यं-वदनामोदं मधुव्रताः-भ्रमरा अनुयान्तिअभिमुखीभवन्तीति तृतीयः ॥ ७॥ वि०-हे जगदप्रमेयमहिमन् ! स्वामिस्तव निःश्वाससौरभ्यं मुखानिल परिमलं मधुव्रताः-षट्पदाः समन्ततोऽनुयान्ति सरभसमनुसरन्ति । यदि पुनस्तत्र प्रसृत्वरपरिमलललितमन्यद्वस्तुजातं भविष्यतीत्याह-सन्त्यज्य विहाय, काः ? सुमनःस्रजः प्रसूनमालाः । किंविशिष्टाः ? जलस्थलसमुद्भूता जले स्थले च प्रादुर्भूताः, तत्र पुण्डरीककमलकुवलयकुमुदाद्याः सलिलसद्भूतास्तिलकचम्पकाशोककेतकबकुलमालतीपाटलाद्याश्च स्थलसमुत्थाः । न च परिमलविशेषविचारे चञ्चरीकेभ्योऽप्यपरे चञ्चुरास्ततस्तेऽपि यदि सुमनःस्रजः सन्त्यज्य त्वन्मुखामोदमनुसरन्ति ततस्तस्यैव समस्तपरिमलाढ्यवस्तुषु परभाग इति । अत्र च यद्यपि प्रथितान्येव कुसुमानि सक्शब्दाभिधेयानि तथाप्यत्यन्तसंहतत्वेन सुमनसां सज इव स्रज इत्यदोषः । चतुर्थं सहजातिशयमाहलोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाहारनीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ८॥ ____ अनु० आपनी भवस्थिति-संसारमा वसवापणुं लोकोत्तर चमत्कार-अपूर्व आश्चर्यने पेदा करनारुं छे, कारण के आपना आहार अने नीहार चर्मचक्षुचाळाओने अगोचर-अदृश्य छे. (८) Page #64 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः ] अव० लोको० हे वीतराग ! तव भवस्थितिस्तीर्थकरजन्ममर्यादा लोको० लोकशब्देन लोकमध्यस्थिता हरिहरादि. देवा ज्ञायन्ते तेभ्य उत्तीर्णस्तैः कदाचिन्न कृत इति लोकोत्तरः स चासौ चमत्कारश्च तत्करणशीला । यतः कारणात्तवाहारनीहारौ भोजनोत्सर्गविधी चर्मरूपाणि चढूंषि येषां ते (तथा) तेषां मनुष्याणामित्यर्थः, न गोचरो-न विषयो-न दृश्यत इति तात्पर्यमाविष्टलिङ्गत्वादेकवचनं गोचर इति ॥ ८॥ वि०-हे सर्वाद्भतनिधान ! भगवंस्तवाखिलकर्मक्लेशजालसमूलोन्मूलनादपुनर्भवस्थितिस्तावच्चमत्कारकारिण्येव किन्तु सकललोकसाधारणी भवस्थितिरपि लोकोत्तरचमत्कारकरी अलौकिकाश्चर्यकारिणी, यतो जन्मनः प्रभृति निर्वृतिपदप्राप्तिपर्यन्तं तवाहारनीहारौ गोचरौ चर्मचक्षुषां विशिष्टज्ञानलोचनशून्यानां न गोचरो न विषयः न केनापि चर्मचक्षुषा तवाहारनीहारौ दृश्यते इति । अत्र च नाहारनीहारौ गोचरौ चर्मचक्षुषामिति प्राप्ते विशिष्टबन्धचारुत्वनिमित्तमाविष्टलिङ्गत्वाद् विभिन्नवचनतेत्यदोषः । इयता च "देहं विमलसुअंधं, आमयपस्सेयवज्जियं रूवं । रुहिरं गोक्खीराभं, निव्विस्सं पण्डुरं मंसं ॥ १ ॥ आहारा नीहारा, अद्दिस्सा मंसचखुणो सययं । नीसासो अ सुअंधो, जम्मप्पभिई गुणा एए ॥ २ ॥” इत्यादिऋषिभाषितस्य संवादः । इति श्रीवीतरागस्तोत्रे द्वितीयस्य सहजातिशयवर्णनस्तवस्य पदयोजना। Page #65 -------------------------------------------------------------------------- ________________ २६ | श्रीवीतरागस्तोत्रे एवं स्तुतिकृत् स्वामिनः सहजातिशयानभिधाय साम्प्रतं तस्यैव सर्वविरतिप्रतिपत्तेरनन्तरं तीव्रतरतपः पवनप्रवृद्धदुर्द्धरशुक्लध्यानधनजयभस्मीकृताशेषघातिकर्मेन्धनस्य सद्यः समुद्भूतानेकादशातिशयांस्तृतीयप्रकाशेनाह सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥ १ ॥ अनु० हे नाथ ! जे कारण माटे तीर्थंकरनामकर्म जनित ' सर्वाभिमुख्य ' नामना अतिशयथी, केवळज्ञानना प्रकाशवडे सर्वथा सर्व दिशाए सन्मुख रहेला एवा आप देव मनुष्यादि सर्व प्रजाने सर्व प्रकारे आनंद पमाडो छो. ( १ ) अव० कर्मक्षयजातिशयान् विशेषयन्त आहुः - सर्वा० हे नाथ तीर्थ कृन्नामकर्मजात् नामकर्मण एकाशीतितमभेदात्तीर्थकरनामकर्मणो जातात् सर्वाभिमुख्यतः सर्वतः सर्वासु दिक्षु सम्मुखत्वात् परमार्हन्त्यपदवी सहचरितात् सर्वाभिमुख्यतातिशयात् सर्वथा सम्मुखीनः केवलालोकरोचिषापि सर्वतोमुखस्त्वं प्रजा नरामरादिका यदानन्दयसि - प्रीणयसि । तीर्थङ्करा हि सर्वतः सम्मुखा एव न तु पराङ्मुखाः क्वापि, यदिति वक्तुमुपक्रान्त एकादशश्लोकैः स एष सर्वोऽपि तवैव योगसाम्राज्यमहिमेति द्वादशश्लोके सम्बन्धः ॥ १ ॥ Page #66 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] वि०- हे प्रणयप्रणमदमरनाथ नाथ ! यदेतदेतद्वक्तुमुपक्रान्तं स एष सकलोऽपि तवैव योगसाम्राज्य महिमेति कुलकप्रान्त्येन श्लोकेन सम्बन्धः । किं तदित्याह - यत्त्वं सर्वथा सम्मुखीनो विष्वगुविसु - त्वरेण केवलालोकरोचिषा सर्वतोमुखस्तिर्यग्नरामरादिलक्षणाः प्रजाः प्रतिक्षणमानन्दयसि - परमानन्दमेदुरान्तः करणाः करोषि । कुतः पुनरिदं सर्वतोमुखत्वं प्रभोरित्याह- तीर्थकृन्नामकर्मजात् परमार्हन्त्यसहचरितात् सर्वाभिमुख्यतः - सर्वाभिमुख्यत्वातिशयात् । अयमाशयः - किल सुप्रभूणां स्वाभिमुख्यमगण्यपुण्यप्राप्यं तच्च तथाविधशुभसम्भारवशोद्भवमपि द्वित्राणां पञ्चषाणां वा भवति । त्वं तु युगपत्कोटिसंख्या अपि तिर्यग्नरामरादिकाः पितेव स्वाः प्रजाः समदृष्ट्या शश्वदानन्दयसीत्यहो तव योगसाम्राज्यमहिमेति । अत्र च केचित्सर्वाभिमुख्यतां भगवतो देशनावसर चतुर्मुखतामाहुस्तस्याश्च सुरकृतत्वेन सुरकृतातिशयेषु पुरस्ताद्भणिष्यमाणत्वात् कर्मक्षयजातिशयेष्वमीषु भणनं न सङ्गतिमङ्गति । तथा 1 VÍ VA यद्योजनप्रमाणेऽपि, धर्मदेशन सद्मनि । संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥२॥ अनु० एक योजन प्रमाण एवी पण धर्मदेशनानी भूमिने विषे पोतपोताना परिवार सहित क्रोडो तिर्यंच, मनुष्य अने देवताओ समाई जाय छे. (२) २७ अव० यद्यो० हे वीतराग ! यद्योजनप्रमाणेऽपि चतुर्गव्यूतमात्रेऽपि धर्मदेशनसद्मनि समवसरणे तिर्यग्नृदेवाः Page #67 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे तिर्यञ्चो गजादयः, नरा नरेन्द्रादयः,सुराः-सुरेन्द्रादयः,सपरिच्छदा:-सपरिवाराः कोटिशः-बहुकोटिमिताः संमान्ति-बाधारहितमुपविशन्ति ।। २ ॥ वि०-धर्मः सर्वदेशसंयमलक्षणो दशद्वादशभेदः सम्यग् दिश्यते यत्र तद्धर्मदेशनसद्म । तच्च भगवतः सुरासुरजनितं त्रिभुवनाभरणं समवसरणमेव, तस्मिंश्च यत्तिर्यग्नरामरा युगपत्सम्मान्ति परस्पराबाधेन सुखं निषीदन्ति, यदि पुनस्ते स्वल्पा एव भविष्यन्तीत्याह-कोटिशः कोटिसङ्ख्याः । तावन्तोऽपि कदाचिंदेहमात्रसहाया एव स्युरित्याह । सपरिच्छदाः-सपरिवाराः-स्वस्वपरिवारोपेताः, तर्हि देशनासझ योजनशतादिविस्तीर्णं भविष्यतीत्याह । योजनप्रमाणेऽपि गव्यूतिद्वयमात्रविस्तारेऽपि यच्चैतावत्यपि क्षेत्रे कोटिसङ्ख्याः सपरिवाराश्च तिर्यग्नरामरा युगपन्निराबाधं सम्मान्ति । स सकलोऽपि तवैव योगसमृद्धिसमुदय इति । किञ्चतेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् ॥ ३॥ अनु०-पोतपोतानी भाषामां परिणाम पामी जवायाळ होवाथी मनोहर एवं एक सरखं पण आपनुं वचन तेओने धर्मनो अवबोध करनाऊं थाय छे. (३) अव०-तेषां० हे वीतराग! यत्ते तवैकरूपमप्येकश एकभाषया उक्तमपि वचनं, तेषां त्रयाणां तिर्यग्नदेवानामेव, Page #68 -------------------------------------------------------------------------- ________________ तृतीय: प्रकाश: ] स्वस्वभा• निजनिजवाक्तया श्रवणेन रम्यं धर्मावबोधकृत्पुण्यप्ररूपकं भवति ॥ ३ ॥ वि०- हे विश्वजनीन ! यत्ते तव वचनं धर्मावबोधकृद् धर्मसम्बोधकारणं, केषां तेषामेव समवसरणोपनतानां तिर्यग्नरामराणाम् । किंविशिष्टं ?, स्वस्वभाषापरिणाममनोहरं तेषां तिर्यग्नरादीनां या स्वा स्वा आत्मीयात्मीया भाषा जात्यनुगुणा तद्रूपेण यत्परिणमनं परिणामस्तेन मनोहरं हृदयहारि । पठन्ति च - " देवा दैवीं नरा नारीं शराश्वापि शाबरीं । तिर्यञ्चोऽपि हि तैरवीं मेनिरे भगवद्विरम् ॥ १ ॥ " इति यद्येवं भगवद्वचनमपि तावद्रूपं भविष्यतीत्याह अप्येकरूपं एकरूपं पञ्चत्रिंशद्गुणोपेतधर्ममागधस्वरूपमपि । यच्चैवंविधेनायोजनविसर्पिणा सर्वभाषापरिणतेनैकरूपेणापि वचनेन युगपत्सर्वतिर्यग्नरामराणां धर्मावबोधकृत्ततवैव योगसमृद्धिविलसितमिति । अन्यच्च २९. साग्रेऽपि योजनशते, पूर्वोत्पन्नाः गदाम्बुदाः । यदअसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥४॥ अनु० - आपना विहाररूपी पवननी लहरीओवडे सवासो योजनने विषे पूर्वे उत्पन्न थयेला रोगरूपी वादळाओ तत्काळ विलय पामी जाय छे, ( ४ ) अव० - साग्रे० हे वीतराग ! यत्तव विहारानिलोर्मिभिः पादावधारणसमीरणकल्लोलैरग्रं चतुर्थभागः साग्रेऽपि सपञ्चविं Page #69 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे शतियोजनशतेऽपि, पूर्वोत्पन्नाः प्राग्जाताः उपलक्षणादग्रेषण्मासान् यावदुत्पित्सवोऽपि गदाम्बुदाः-रोगमेघाः अञ्जसा-वेगेन सामस्त्येन वा विलीयन्ते-क्षयं यान्ति ॥ ४ ॥ वि०-गदा रोगास्त एव प्रथममणवोऽपि तथाविधसामग्रीसंघट्टनात् प्रसृमरा अम्बुदा इवाम्बुदास्ते तव विहारस्त्वद्विहारः स एवा. प्रतिबद्धत्वेनानिल इवानिलस्तदुर्मिभिरञ्जसा सामस्त्येन यद्विलीयन्तेविलयं यान्ति। कालावधिमाह-किंविशिष्टा गदाम्बुदाः?, पूर्वोत्पन्ना भगवद्विहारात् प्रथममुद्भूताः । इदमुक्तं भवति-भगवद्विहारेण वर्षार्धात् प्रथमोत्पन्ना व्याधयो विधूयन्ते, वर्षाद्धं च यावन्नवीना न प्रभवन्ति । क्षेत्रावधिमाह-साग्रेऽपि योजनशत इति, सह अग्रेण वर्तत इति साग्रं, तच्च तद्योजनशतं च पञ्चविंशत्यधिके योजनशत इत्यैदम्पर्यात् । समुचितश्चानिलोमिभिरम्बुदविलयो यच्चैतदेवं तत्तवैव योगसमृद्धिविजृम्भितमिति । किञ्चनाविर्भवन्ति यद्धमौ, मूषकाः शलभाः शुकाः। क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ॥५॥ अनु०-राजाओवडे दूर करायेली अनीतिओनी जेम भूमिने मूषक-उंदर, शलभ-तीड; अने शुकपोपट विगेरेना उपद्रवो क्षणवारमा नाबूद थई जाय छे अने नवीन उत्पन्न पण थता नथी. (५) अव०-नावि० हे वीतराग! यत् त्वयि विहरति मृषकाः, Page #70 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] शलभाः; शुक्रास्तिस्र ईतयो भुमो भुवि नाविर्भवन्ति-न प्रकटीभवन्ति इव यथाऽनीतयोऽन्यायाः क्षितिपक्षिप्ता राज्ञा निरस्ताः क्षणेन वेगेन दूरीभवन्ति ।। ५॥ वि०-साग्रेऽपि योजनशते इत्यनुवर्तते। यच्चैतावति क्षेत्रे त्वयि विहरति भूमावीतयो नाविर्भवन्ति-न प्रादुर्भवन्ति । किंरूपा इत्याहमुषकाः शलभाः शुकाः मूषकशलभशुकरूपाः सकलसस्यसम्पद्विलोपनप्रवणाः । का इव ?, अनीतय इव । यथा क्षितिपेन धर्मविजयिना राज्ञा क्षणेनोत्पत्तिसमनन्तरमेव क्षिप्ताः पर्यस्ता अनीतयोऽधर्माचरणानि भूमौ नाविर्भवन्ति तद्वद्भुवनबान्धवविहारादीतय इत्यहो त्वद्योगगरिमा। स्त्रीक्षेत्रपद्रादिभवो, यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्त्तवर्षादिव भुवस्तले ॥ ६ ॥ अनु०-आपनी कृपारूपी पुष्करावर्तना मेघनी वृष्टिथीज जाणे नहि तेम ज्यां आप चरण धरो छो त्यां स्त्री, क्षेत्र अने नगरादिथी उत्पन्न थयेलो वैररूपी अग्नि शमी जाय छे. (६) अव०-स्त्रीक्षे० हे वीतराग ! यत् स्त्रीक्षेत्रपद्रादिभवो वैराग्निर्वैरदहनो भुवस्तले प्रशाम्यति, इवोत्प्रेक्षायाम् । त्वत्कृपा० तव कृपारूपपुष्करावर्तः सर्वोत्कृष्टो मेघविशेषस्तद्वदृिष्टेरिव ॥६॥ Page #71 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वि०- यच्चास्मिन् भुवस्तले त्वयि विहरति योजनशतान्तवैराग्निः प्रशाम्यति । वैरं - विरोधः स एव स्वपरयोरुपतापकारित्वेनाग्निरिवाग्निः, किंविशिष्टः ?, स्त्रीक्षेत्रपद्रादिभवः, स्त्रियः कामिन्यः, क्षेत्राणि सस्योत्पत्तिभूमयः, पद्राणि ग्रामनगरादीनां सन्निवेशवसुमत्यः, आदिशब्दात् कौटुम्बिकादिपरिग्रहः, एभ्यो भव उत्पत्तिर्यस्य स तथा । भवत्येव स्त्रीप्रभृतिभ्यो रामरावणपाण्डव कौरवादीनामिव कुलोच्छित्तिनिबन्धनो वैरानुबन्धः तथा चैवंविधोऽपि प्रशाम्यति । प्रशमहेतुमाह - त्वत्कृपेत्यादि, तव सम्बन्धिनी कृपा त्वत्कृपा सर्वसत्त्वसाधारणी कारणनिरपेक्षा करुणा सैव जगज्जन्तुजातजीवातुत्वेन पुष्करावर्त्त इव, तस्य वर्षणं वर्षस्तस्मादिव । इदमत्र हृदयम्-किल काष्ठादिसङ्घर्षसमुद्भवो ह्यग्निः सामान्यपर्जन्यधारासारमात्रेणैवोपशाम्यति, अस्य च दुर्धरवैरानुबन्धधनञ्जयस्य त्वत्कृपापुष्करावर्त्तादृते क इवान्यः प्रशमोपाय इति । यचैतदेवं स तवैव योगसम्पत्परभागः । अन्यच्च ३२ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेद डिण्डिमे । सम्भवन्ति न यन्नाथ ?, मारयो भुवनारयः ॥ ७॥ अनु० - हे नाथ! अशिवनो उच्छेद करवाने डिंडिमनाद समान आपनो प्रभाव भूमि उपर फैलाये छते भुवनना दुश्मनभूत मारी- मरकी विगेरे उपद्रवो उत्पन्न थता नथी. (७) अव०-त्वत्प्र० हे नाथ ! यच्चत्प्रभावेऽचिन्तितमाहात्म्ये Page #72 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] ३३ भुवि भ्राम्यति प्रसरति सति, भुवनारयोऽनिष्टत्वेन जगद्वैरिरूपा मारयो दुष्टव्यन्तरशाकिन्यादिजनिता न सम्भवन्ति - नोत्पद्यन्ते । यतस्त्वत्प्रभावे किं विशिष्टे १, अशि० अशिवानामुपद्रवाणामुच्छेदो विनाशनं तत्र डिण्डिमे - पटहसदृशे । अन्योऽपि यचौरादिरुच्छेद्यते स पटहवादनेन सकललोकसमक्षं, विशेषणरूपो हेतुः ॥ ७ ॥ वि०- हे कृपापाथो (धे ! ) नाथ ! यच्चास्यां भुवि योजनशतान्तरमारयः क्रूरग्रहदुष्टभूतमुद्गलशाकिन्यामयादिजनितान्यकालमरणानि न सम्भवन्ति सम्भावनामात्रमपि तदीयं नोपपद्यते । किं विशिष्टा मारयो ?, भुवनारयः भुवनजननिर्निमित्तशत्रवः । क्व सति ?, तव जगद्विलक्षणाक्षीणशुभलक्षणखनेः प्रभावे माहात्म्ये भ्राम्यति निरङ्कुशं प्रसरति । कथम्भूते ?, अशिवोच्छेदडिण्डिमे अकल्याण निर्वासनपटुपटहे । अशिवरूपाश्च मारयः इत्ययमपि निरवग्रहस्तवैव योगसमृद्धिगरिमेति । अपरञ्च ॥ ७ ॥ कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥ ८ ॥ अनु० - लोकोना कामितने वर्षावनार विश्वने उपतापने विषे अद्वितीय वत्सल एवा आप विद्यमान छते अतिवृष्टि के अनावृष्टि थती नथी. ( ८ ) ३ Page #73 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव०-सूचिकटाहनयेन वैरमारिद्वयं सुखसाध्यत्वादल्पदेशस्थितत्वाच्च प्रथमं निरस्य, शेषमीतिचतुष्टयक्षयमाहुः काम० हे वीतराग ! त्वयि विश्वै० निष्कारणकरुणासरे लोकानां काम० मनोभीष्टदायिनि विजयिन्यतिवृष्टिअष्टेराधिक्यमवृष्टिरवर्षणं वोपतापकृत् सन्तापकारिणी यन्न भवेत् ॥ ८॥ वि०-यच्च विमलकेवलालोकभास्वति त्वयि स्वपादप्रचारेणाजनितलं पुनाने योजनशतान्तरतिवृष्टिर्मात्रातिक्रान्तवर्षणमकालवर्षणं बा, अनावृष्टिः कालेऽप्यवर्षणं, वाशब्दादरिष्टवृष्टिश्च न भवेन्न जायेत। के विशिष्टा ?, उपतापकृत् सस्यौषधिप्रबन्धविध्वंसकत्वेन विश्वसतापकारिणी। क सति !, त्वयि त्रिजगद्गुरौ लोकानां सत्त्वानां कामआणि कामानभिलाषान् वर्षतीत्येवंशीलः कामवर्षी तस्मिन् प्रणजिनमनःसङ्कल्पितार्थप्रथनपटीयसि । तथात्वे हेतुमाह-विश्चैकअल्सले जगतोऽप्यनुपकृतोपकारिणि । तदेतदतिवृष्ट्यादिस्खलनमपि बद्योगद्धिविलसितमेव । तथा ॥ ८॥ स्वराष्ट्र-परराष्ट्रेभ्यो, यत्क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् , सिंहनादादिव द्विपाः॥९॥ अनु०-सिंहनादथी जेम हाथीओ भागी जाय नेम स्वराष्ट्र-परराष्ट्रथी उत्पन्न थयेला क्षुद्र उपद्रवो आपना प्रभावथी तत्काळ भागी जाय छे. (९) Page #74 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] अव०-स्वरा० हे वीतराग! त्वत्प्रभावात्तव महिमातः स्वरा० स्वचक्रपरचक्रेभ्यो जाता इति गम्यं, क्षुद्रोपद्रवाः क्षुद्राण्युच्चाटनमन्त्रादिकृतान्युपद्रवाः शस्त्रजलानलादिकृता ग्रामभङ्गाद्या यद् द्रुतं शीघ्रं विद्रवन्ति-नश्यन्ति इव, यथा सिंहनादाद् द्विपा गजेन्द्राः ॥९॥ वि०-यच्च सकलमङ्गलमूलनिलये त्वयि भव्यानुग्रहाय महीं भव्यानुग्रहाय महीं विहरति । योजनशतान्तः क्षुद्रोपद्रवाः स्थानअंशधनमित्रप्राणनाशादयो द्रुतमविलम्बितं विद्रवन्ति-त्रस्यन्ति । कुतः पुनस्तेषामुद्भव इत्याह-स्वराष्ट्रपरराष्ट्रेभ्यः स्वं च तद्राष्ट्रं च स्वराष्ट्रं तस्मादितरत्परराष्ट्रं तेभ्योऽयुक्तलोभसंक्षोभविलुप्तमर्यादेभ्यः स्वदेशाधिपतिभ्यो अतिबलाहकृतिचलितेभ्यः प्रतिबलभूपेभ्यश्च पदे पदे सुलभा एव क्षुद्रोपद्रवाः प्राणिनाम् । ते च त्वत्प्रभावात्तवाचिन्त्यमहिम्नो माहात्म्यात् सत्वरं विलीयन्ते । अत्रोपमामाहसिंहनादादिव द्विपाः यथा द्विपाः समदमदकलाः सिंहनादाद्विनिद्रपारीन्द्ररौद्रगुञ्जितात् क्षणादिशोदिशतामुपयान्ति तद्वदिति । न चैतदपि त्वद्योगसमृद्धेरपरस्य व्यवसितमिति । अन्यच्च ॥ ९ ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सवाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे॥१०॥ ____ अनु०-सर्व प्रकारना अद्भुत-प्रभावशाली जंगमकल्पतरु समान आप क्षितितल उपर विहरे छते दुर्भिक्ष क्षय पामी जाय छे. ॥१०॥ ___ Page #75 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव०-यत्क्षी० हे वीतराग ! त्वयि क्षितौ पृथिव्यां विहरति यद् दुर्भिक्षं दुष्कालः क्षीयते कर्मका प्रयोगोऽयं, यत्वयि कथम्भृते ?, सर्वा० सर्वेऽद्भुता आश्चर्यकारिणो ये प्रभावास्तराढये-समृद्धे, पुनः किम्भूते ?,कल्पपादपे-कल्पवृक्षे, कथम्भूते ?, जङ्गमे लोकहिताय गमनागमनकृति ॥ १० ॥ वि०-हे जगत्प्रतीक्ष्य ! क्षितौ क्षोणिमण्डले गव्यूतिशतद्वयान्तर्यदशेषदुर्गतगणग्रसनराक्षसं दुर्लभा भिक्षाप्यत्रेति व्युत्पत्त्याऽन्विताभिख्यं दुर्भिक्षम् । क्षीयते सकलपरिग्रहपिण्डादिदुष्कृतैः सह क्षयमुपयाति । क सति ?, त्वयि विहरति विहारयोगाजगतीतलमलकुर्वाणे । किं विशेष्टे ?, कल्पपादपे-सुरभूरुहि । यद्येवं कथं तस्य विहारसम्भवः ?, इत्याह-जङ्गमे-गतागतकृति । पुनः किं विशिष्टे ?, सर्वाद्धृतप्रभावाव्ये सर्वेभ्योऽद्भतः-सद्भुतः । स चासौ प्रभावश्च तेनाढ्ये अदरिद्रे । एतदुक्तं भवति-किल स्थावरोऽपि कल्पविटपी तथाविधदेवतादिसन्निधानादर्थिसार्थमनोरथप्रथनेन प्रभावाढ्यो भवति, भगवतस्तु सकलैहिकामुष्मिकसुखलक्षसट्टनजङ्गमकल्पविटपिनः स्थाने सर्वाद्भुतप्रभावाढ्यत्वम् । समुचितश्च कल्पपादप्रचारपुरस्कृतायां भुवि दुर्भिक्षक्षय इत्यहो त्वद्योगोपनिषल्लीलायितम् । अपरञ्च ॥ १० ॥ यन्मूर्ध्नः पश्चिमे भागे, जितमार्तण्डमण्डलम् । मा भूद्वपुर्दुरालोकमितीवोत्पिण्डितं महः॥ ११ ॥ अनु०-आपनुं शरीर जोवामां अडचण न आवे Page #76 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] ए माटे ज जाणे होय नहि तेम सुरासुरोए आपना मस्तकनी पाछळ एक स्थाने भेगुं करेलं आपना शरीरनुं ज महा तेज जाणे न होय तेवू सूर्यना मंडळने पण जीती जनारं तेजनुं मंडळ-भामंडळ स्थापेलं छे. (११) अव०-यन्मनः० हे वीतराग! यत्तव मनः शिरस: पश्चिमे भागे पृष्ठभागे उत्पिण्डितं पिण्डीकृत्य सुरैः स्थापितं महः शरीरतेजोऽस्ति, किं विशिष्टं ?, जित० जितं मार्तण्डमण्डलं सूर्यबिम्बं येन तत् ; उत्पिण्डितं कुत ?, इत्याह-मा भू० वपुस्तेजःपुञ्जपरीततया दुरालोकं दुर्लक्ष्यं मा भवतु इतीव इति हेतोः ॥११॥ वि०-हे सकलातिशायिमुनिजनमूर्धन्य ! यत्तव मूर्ध्नः पश्चिमे भागे उत्तमाङ्गमनु महसां पटलमुन्मीलति । किं विशिष्टं ?, जितमाण्डमण्डलं निजतेजस्तृणीकृतचण्डांशुमण्डलम् । भामण्डलं च भुवनभर्तुर्घातिकर्मक्षयसहचरितमपि स्तुतिकृदुत्प्रेक्षते । किल परिमितमयूखमालिनोऽप्यंशुमालिनो मण्डलं यथा दुरालोकं दुर्दर्श, तथा अनन्तविमलकेवलालोकनिलयस्य सकललोकलोचनस्पृहणीयस्य स्वामिनोऽपि वपुरचक्षुष्यं मा भूदिति सुरासुरादिभिरिदं मूर्धानमनु देहस्यैव महोमण्डलमुत्पिण्डितमेकत्र पिण्डीकृत्यावस्थापितमित्यहो तव योगसमृद्धरतिशयः । एवमतिशयानभिधाय प्रकृते योजयति ॥ ११ ॥ Page #77 -------------------------------------------------------------------------- ________________ ૩૮ [ श्रीवीतरागस्तोत्रे स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन्कस्य नाश्चर्यकारणम् ? ॥ १२ ॥ अनु० - हे भगवन् ! ते आ घातीकर्मना क्षयथी उत्पन्न थयेलो विश्वविख्यात - योगसाम्राज्यनो महिमा कोने आश्चर्य करनारो नथी ? ( १२ ) अव०- स एष० हे भगवन् ! स इति यच्छब्देन पुरा प्रतिपादित एष प्रत्यक्षलक्ष्यो योग० योगो ज्ञानादित्रयं तस्य साम्राज्यं सामस्त्यं तन्महिमा कस्य सचेतनस्याश्चर्यकारणं न स्यात् !, महिमा किं वि० १, कर्मक्षयोत्थः - घातिकर्मणां क्षयेनोत्पन्नः पुनः किं वि० १, विश्वविश्रुतः- त्रैलोक्य प्रसिद्धः ॥ १२ ॥ , वि०-हे भगवन् ! स एष पूर्वोपवर्णितस्तव योगसाम्राज्यमहिमा, योगो ज्ञानदर्शनचारित्र रूप रत्नत्रयसमवायः, स एव त्रिभुवनसनातनसम्पदुत्पादकत्वेन साम्राज्यमिव, तस्य महिमा स्फूर्जितं, कस्य नाम विचारचातुरीधुरीणस्य प्रेक्षापूर्वकारिणो नाश्चर्यकारणमलौकिकविस्मयहेतुः । न चायं स्वगृहकोणमात्रप्रवृत्त एव, किन्तु विश्वविश्रुतश्चराचरेऽपि जगति विख्यातः । कुतः पुनस्याप्रमेयस्य योगमहिम्नः समुत्थानमित्याह - कर्मक्षयोत्थः कर्मणां घातिकर्मणां क्षयेणात्यन्ताभावेनोत्थानं यस्य स तथा, न पुनः परपरिगृहीतस्य सदाशिवादेरिव सहभूस्तस्याप्रमाणिकत्वादिति । न चायमीषत्करः क्षयः कर्मणामित्युपदर्शयन्नाह ॥ ११ ॥ Page #78 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥ अनु०-अनन्त कालथी उपार्जन करेल अने अन्त विनाना कर्मवनने आपना सिवाय बीजो कोई मूलथी उखेडी नांखवाने समर्थ नथी. (१३) अव०-अन०-हे वीतराग ! अनन्तकालेनानन्तपुद्गलपरावतः प्रचितमुपार्जितमनन्तमपि कर्मकक्षं कर्मकाननं त्वत्तोऽन्योऽपरो हरिहरादिमूलतस्सर्वथा सर्वप्रकारैर्नोन्मूलयतिन छिनत्ति ॥ १३ ॥ वि०-हे निरुपमशक्तिसंपन्न!, स्वामिस्त्वद्विधात्त्वदनुगृहीताद्वा अन्यो व्यतिरिक्तः, कर्मणां-ज्ञानावरणादीनां कक्षं मूलोत्तरप्रकृतिजालगहनं क इव मूलादुन्मूलयति । किं विशिष्टं ?, अनन्तकालप्रचितं अनन्तैः पुद्गलपरावर्तरुपचयं नीतं, अत एवानन्तमपिरिमि-- तम् । कथं ?, सर्वथा सर्वात्मनाऽपुनरुद्भवाय । एवंविधं च कर्म कक्षं त्वमिवाविदितोन्मूलनोपायः कः समूलमुन्मूलयितुमलम्भूष्णुर्न कोऽपीति भावः ॥ १३ ॥ अथ कथमेवमतिमात्रप्रचितस्य भगवता समूलोन्मूलनमकारीत्युपदर्शयन्नाह । तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः। यथानिच्छन्नुपेयस्य, परां श्रियमशिश्रियः ॥१४॥ ___ Page #79 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अनु० - हे प्रभु ! चारित्ररूपी उपायमां वारंवार अभ्यासथी आप तेवा प्रकारे प्रवृत्त थया छो के जेथी नहि इच्छवा छतां उपेय-मोक्षनी उत्कृष्ट लक्ष्मीने आपे प्राप्त करी छे. (१४ ) ૪૦ अव० - तथो० हे वीतराग ! त्वं क्रियासमभिहारतः क्रियायाः पौनःपुन्येन नैरन्तर्येणोपाये चारित्ररूपे तथा प्रवृत्तः आहतवान् यथोपेयस्योपायसाध्यस्य परमपदस्य परां प्रकृष्टां श्रियं परमार्हन्त्यलक्षणामवाञ्छन्नप्यशिश्रियः प्राप्तवानपि - र्गम्यः ॥ १४ ॥ वि०-हे सकलसदुपायनिलय भगवंस्त्वं तथा तेन लोकोत्तरप्रकारेण कर्मणां क्षयोपाये सम्यग्ज्ञानदर्शनचारित्रासेवनलक्षणे प्रवृत्तः प्रवृत्तिमकार्षीर्यथा परां श्रियमशिश्रियः । कथं प्रवृत्त इत्याह-क्रियासमभिहारतः पौनःपुन्येन नैरन्तर्येण । गृहीतमुक्ता ज्ञानादयो न खलु स्वसाध्यसाधनायालम् । ननु यदि सम्यग्ज्ञानादय एव कर्मक्षयावन्ध्यसाधनं तत्किं सकृन्निषेविता एव न स्वकार्यं कुर्युः येन क्रियासमभिहार इत्युक्तं ?, उच्यते - परिणामप्रकर्षाधीना हि ज्ञानादीनां कर्मक्षयहेतुता, परिणामश्च मन्दमध्यतीत्रमेदात्रिधा अतस्तदनुमानेन तदाराधकानां साध्यसिद्धिः । यदवाचि वाचकमुख्येन - " आराधनास्तु तेषां तिस्रस्तु जधन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिध्यन्त्याराधकास्तासां ॥ १ ॥ " तेषां ज्ञानादीनां मन्दमध्यतीव्रपरिणामवशाज्जघन्यमध्यमोत्कृष्टास्तिस्रः किलाराधनाः, : " Page #80 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः ] ४१ अतस्तदाराधका यथाक्रममष्टत्र्येकर्जन्मभिः सिध्यन्ति । एतदुक्तं भवति-मन्दपरिणामेन ज्ञानाचाराधका अष्टभिर्जन्मभिः सिध्यन्ति, मध्यमपरिणामेन जन्मभिस्त्रिभिस्तीव्रपरिणामेनैकेन तेनैव भवेन सिध्यन्तीति क्रियासमभिहार इत्युक्तम् । अतस्त्वं स्वामिस्तीत्रशुभाध्यवसायसहचरितस्तथा कर्मक्षयोपाये सम्यग्ज्ञानाद्यासेवने प्रवृत्तिमकृथाः यथाऽक्षेपेणैव परां सर्वोत्कृष्टामनुत्तरसुरादिभिरपि प्रार्थनीयां श्रियं परमार्हन्त्यलक्षणामशिश्रियः प्राप्तवान् । किं कुर्वन् ? उपेयस्यानिच्छन्नपि, सम्यग्ज्ञानाद्यासेवनं युपायः, परमपदलाभस्तूपेयः । अतस्त्वं — समे मुक्खे भवे तहा ' इत्यादिश्रुतेरुपेयं परमपदमनिच्छनप्यप्रार्थयन्नपि कृतकृत्योऽभूरित्यहो तव फलोदयव्यवसायिता। ___ एवं च कर्मक्षयात् कृतकृत्यं परमात्मानं स्तुतिकृत्प्रणिनिनंसुराहमैत्रीपवित्रपात्राय, मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥ ___अनु०-मैत्री भावनाना पवित्र पात्ररूप, प्रमोद भावनावडे सुशोभित, तथा करुणा अने माध्यस्थ्य भावनावडे पूजनीय योगात्मा-योगस्वरूप एवा आपने नमस्कार थाओ. (१५) पूर्वोक्तस्य सर्वस्य रहस्यभृतं मैत्र्यादिचतुष्कं प्रकाशयन्त आहु: अव०-मैत्री० हे वीतराग! "मा कार्षात्कोऽपि पापानि, Page #81 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे मा च भूत्कोऽपि दुखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥१॥" इत्युक्तलक्षणा मैत्री तस्याः पवित्रपात्रायनिर्मलभाजनाय, मुदितः पुष्टो य आमोद-प्रमोदः, "अपास्ताशेषदोषाणां, वस्तुतत्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ २॥" इत्युक्तलक्षणस्तेन शालिनेशोभमानाय, “दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥३॥" ईदृशी कृपा कारुण्यं, “क्रूरकर्मसु निःशकं, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ ४ ॥" एवंविधोपेक्षा माध्यस्थ्यमित्यर्थः, ताभ्यां कृत्वा प्रतीक्षाय पूज्याय, योगात्मने योगस्वरूपाय तुभ्यं नमोऽस्त्विति ॥१५।। इति श्रीवीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तव स्यावचूर्णिः। वि०-हे भगवंस्तुभ्यमेवंविधाय नमोऽस्तु त्रिकरणशुद्ध्या त्वां प्रति प्रणतोऽस्मि । किं विशिष्टाय ?, मैत्रीपवित्रपात्राय, 'पापानि कोपि मा कार्षीदुखितः कोऽपि मा भूद् जगदपि दुष्कर्मभ्यो मुच्यताम् ' एवंविधा मतिमैत्री, तस्याः पवित्रपात्राय-पुण्याश्रयाय । तथा मुदितामोदशालिने, निरस्तसमस्तदोषाणां वस्तुतत्त्वावलोकतत्पराणां च गुणिनां गुणेषु यः प्रमोदः सा मुदिता तया मोदशालिने सदानन्दोपनिषण्णाय । तथा कृपोपेक्षाप्रतीक्षाय, दीनार्तभीतादिप्राणिगणप्रतीकारानुचिन्तनं कृपा, नास्तिकनिस्त्रिंशादिनिर्गुणजन ___ Page #82 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाश: ] माध्यस्थ्यमुपेक्षा ताभ्यां कृपोपेक्षाभ्यां प्रतीक्षाय जगत्पूज्याय तुभ्यं नमः । कुतः पुनरयं मैत्र्यादियोगप्रकारः प्रभोरभूदित्याह । योगात्मनेसिद्धाद्भुतयोगसम्पदे । एवंविधाय च तुभ्यं त्वत्स्वरूपप्राप्तिनिमित्तमहं प्रणतोऽस्मीति । इति श्रीवीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तवस्य पदयोजना ॥ १५ ॥ एवं कर्मक्षयजातिशयानभिधाय सुरकृतातिशयांश्चतुर्थप्रकाशे प्रस्तावयन्नाहमिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्चक्रं तवैधते ॥१॥ अनु०-मिथ्यादृष्टिओने प्रलय-काळना सूर्य तुल्य अने सम्यग्दृष्टिओने अमृतना अञ्जन-तुल्य शान्तिकारी, तीर्थकरनी लक्ष्मीना तिलकभूत हे प्रभु ! आपनी आगळ धर्मचक्र शोभी रह्यं छे. (१) सुरकृतातिशयान् प्रकटयन्ति अव०-मिथ्या० हे वीतराग ! तव पुरः पदतले धर्मचक्रमेधते-दीप्यते किं विशिष्टम् ?, मिथ्यादृशां-मिथ्यात्विनां युगान्तः प्रलयकालस्तत्सूर्यः सन्तापकत्वात् , सुदृशाममृताअनमिव, तीर्थकरपदव्या भाले तिलकमिव ॥१॥ ___ Page #83 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वि०-हे धर्मचक्रिस्तव धर्मदेशनसदनोपासीनस्य भव्यलोकानुग्रहाय महीं विहरतश्च पुरः पुरोभागे गगनगतं विचित्रारकराजिविराजितं प्रसृमरोल्बणतेजःपटलजटलितान्तारिक्षकुक्षिकुहरं प्रतिहतसमस्तविक्रान्तपरमतचक्रं धर्मचक्रमेधते । किं विशिष्टं ?,विभिन्नलिङ्गनिर्देशान्मिथ्यादृशां युगान्तार्कः । मिथ्या-तत्त्वार्थदर्शनं प्रति विपरीता, दृग्-विचारो येषां ते मिथ्यादृशः प्रथमगुणस्थानस्थास्तेषामत्यन्तदुरालोकत्वेन युगान्तार्कः प्रलयकालकरालमार्तण्डमण्डलप्रतिमः । तथा सुदृशाममृताञ्जनं सुष्टु शोभना तत्त्वार्थदर्शिनी दृग् येषां ते सुदृशस्तेषां श्रद्धानचक्षुःसविशेषनिर्मलीकरणेनामृताञ्जनं सुधाञ्जनमिव । तथा तिलकं तीर्थकृल्लक्ष्म्याः , तीर्थ चतुर्वर्णः सङ्घस्तत्कुर्वन्तीति तीर्थकृतस्तेषां लक्ष्मीः परमार्हन्त्यसम्पत्तस्याः सद्वृत्तत्वादिकलितत्वेन तिलकं भालभूषणमिव । एते च धर्मचक्रादयो वक्ष्यमाणातिशयास्तीर्थकृतां न सहभुवो नापि कर्मक्षयजाः किन्तु तत्प्रभावप्रेरितैस्त्रिदशैरेव विधीयन्ते इति ॥ १ ॥ तथा एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ॥२॥ अनु०-'जगतमां आ वीतराग ज एक स्वामी छे' एम कहेवाने माटे ईन्द्रे ऊंचा एवा ईन्द्रध्वजना व्हाने पोतानी तर्जनी आंगळी ऊंची करी न होय एम जणाय छे. (२) Page #84 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ] अव०-एकोय. जगति त्रैलोक्य एकोऽयं वीतराग एव स्वामी धनिकस्त्रातेत्याख्यातुं-ज्ञापयितुं जम्भविद्विषा इन्द्रेणोचैरिन्द्रध्वजव्याजात सहस्रयोजनमानोच्चमहेन्द्रध्वजच्छलाद तर्जनी आद्याङ्गुल्युच्छ्रिता ऊर्वीकृतास्तीति गम्यते ॥ २ ॥ वि०-किल भगवतामहतां विहारादौ सदैव योजनसहस्रोच्छ्रितः कान्तकार्तस्वरदण्डाधारः सुरपथावतरदमरतरङ्गिणीप्रवाहपेशलः परिसरस्फुरदनेकदिव्यांशुकपताकापरिकरितः कणन्मणिकिङ्किणीगणारवमुखरिताशेषहरिन्मुखः सुरासुरैः पुरः सञ्चार्यमाणो महेन्द्रध्वजः प्रसर्पति, तमेव स्तुतिकृदुत्प्रेक्षते-किल नायमिन्द्रध्वजः किन्त्वस्य व्याजादियं जम्भारिणा तर्जनी समुच्छ्रिता । किमर्थं ?, आख्यातुं-कथयितुम् । किं तदित्याह-यदुतास्मिन् जगत्ययं प्रणयप्रणमदमरनरप्राग्रहरशिरःकिरीटप्रतीष्टशासनो भगवानहन्नेक स्वामी नान्यः। कथमुच्छ्रिता ?, उच्चैर्जगतोऽपि समक्षं भगवतस्त्वद्वितीयत्वेनेयमुत्प्रेक्षाऽपि स्वभावोक्तिरेवेति ॥ २॥ अन्यच्च यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥ अनु०-ज्यां आपना बे चरणो स्थान धारण करे छे, त्यां देव अने दानवो सुवर्ण कमळना मिषथी कमळमां निवास करनारी लक्ष्मीने विस्तारे छे. (३) ___ Page #85 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव०-यत्र हे वीतराग ! यत्र तव पादौ पदं न्यासं धत्तः कुरुतस्तत्र सुरासुराः पङ्कजव्याजान्नवकनककमलच्छलतः पङ्कजवासिनीं श्रियं-लक्ष्मी किरन्ति-मुश्चन्ति ।। ३ ।। वि०-तीर्थकृतो हि किल केवलोत्पत्तेश्चलनाभ्यामिलातलं न स्पृशन्ति । केवलममरगणोपक्लप्तेषु नवसु कनककमलेषु क्रमन्यासं विदधति। इदमेव स्तुतिकृद्भङ्गयन्तरेणाह-हे भगवन् ! यत्र-यस्मिन् प्रदेशे तव पादौ चरणौ पदमवस्थानं धत्तः कुरुतः तत्र सुरासुरा देवदानवाः श्रियं विकिरन्ति-विक्षिपन्ति । कामित्याह पङ्कजवासिनी नलिननिलयाम् । कस्मात् पङ्कजव्याजात् चामीकरारविन्दव्यपदेशात्। भवति च त्रिभुवनलक्ष्मीनिवासस्य भगवतश्चरणन्यासादवनेः सश्रीकतेति ॥ ३ ॥ अपरं चदानशीलतपोभावभेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद्भवान् ॥४॥ अनु०-दान, शील, तप अने भावना भेदथी चार प्रकारना धर्मने एक साथे कहेवा माटे ज होय नहि तेम आप चार मुखवाळा थया छो, एम हुँ मार्नु छु. (४) अव०-दान हे वीतराग ! दानशीलतपोभावभेदाचतुविधं चतुष्प्रकारं धर्म युगपत्समकालमाख्यातुं भवाँश्चतुर्वक्त्रधतूरूपो बभूवेत्यहं मन्ये ॥ ४॥ Page #86 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ] वि०- भुवनबान्धवे हि धर्मोपदेशनिमित्तमन्तसमवसरणममरकल्पितमलङ्कृत्य मृगेन्द्रासनमुपविष्टे प्राङमुखे दक्षिणापरोत्तरासु तिसृष्वपि दिक्षु तथास्थितेरेव विरचयन्ति व्यन्तरसुराः स्वामिप्रतिच्छन्दानि । इदमेव स्तुतिकृदुत्प्रेक्षते - हे भुवनस्वामिन्नहमेवं मन्ये, यद्भवानेतदर्थं चतुर्वक्त्रोऽभवत् । किमर्थमित्याह - आख्यातुं कथयितुम्, किं तद्धर्म्म प्रथमपुरुषार्थम् । किं विशिष्टं ? चतुर्विधं चतुष्प्रकारम् । चातुर्विध्यमेवाह - दानशीलतापोभावभेदाद् दानशीलतपोभावनारूपम् । नन्वेकरूपोऽपि भगवांश्चतुर्विधमपि धर्मं पर्यायेण प्ररूपयिष्यति किं चतुर्मुखत्वेनेत्याह - युगपत्समकालं एतचतुर्वक्त्रत्वमन्तरेण नोपपद्यत इति ॥ ४ ॥ साम्प्रतं भगवतः परमार्हन्त्यप्रभावप्रेरितैः सुरासुरैः या प्राकारत्रयरचना भक्तया विधीयते तस्या एव विधाने स्तुतिकृत् कारणान्तरमुद्भावयन्नाह ४७ त्वयि दोषत्रयात् त्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः ॥ ५ ॥ अनु० - न्रणे भुवनने रागद्वेष अने मोहरूप त्रणे दोषोथी बचाववाने माटे आप प्रवृत्त धये छते वैमानिक, ज्योतिषी अने भवनपति एम ऋण प्रकारना देवोए रत्नमय, सुवर्णमय अने रूप्यमय एम aण प्रकारना किल्लाओनी रचना करी छे. (५) अव० - त्वयि ० हे वीतराग ! त्वयि त्रैलोक्यं दोषत्रयान्म Page #87 -------------------------------------------------------------------------- ________________ | श्रीवीतरागस्तोत्रे नोवाक्काय लक्षणाद्रागद्वेषमोहरूपाद्वा त्रातुं रक्षितुं प्रवृत्ते, त्रयोऽपि वैमानिकज्योतिष्कभवनपतयस्त्रिदिवौकसो देवाः प्राकारत्रयं रत्नस्वर्णरूप्यमयं चक्रुः । दुर्गयोगेन हि रक्षा सुसाध्या ॥ ५ ॥ કેટ वि०- हे जगच्छरण्य !, वैमानिकभुवनाधिपज्योतिः पतिरूपात्रयोsपि दिवौकसो देवास्त्वामनु प्राकारत्रितयं मणिस्वर्णरजतमयं विरचयाञ्चक्रुः । क्व सति ? त्वय्यतुलबलपराक्रमे भुवनत्रयीं स्वर्गमर्त्यपाताललक्षणां तत्स्थे तदुपचाराद्भुवनत्रयगतान् भव्यसत्त्वान् त्रातुं परिरक्षितुं प्रवृत्ते कृतोपक्रमे सति । कस्माद्दोषत्रयात्त्वद्विधादपरेणाजय्याद्वागद्वेषमोहरूपान्न चैकेन प्राकारेण बलवत्तरारातित्रयाक्रान्ता त्रिजगती युगपत्परित्रातुं शक्यते तत्किलैतदर्थमेव वप्रत्रयनिर्मितिरिति ॥ ५ ॥ तथा अधोमुखाः कण्टकाः स्युर्धान्यां विहरतस्तव । भवेयुः सम्मुरवीनाः किं, तामसास्तिग्मरोचिषः ? | ६ | अनु० - पृथ्वीतल पर आपे विहार कर्ये छते कण्टको कांटाओ अधोमुखवाळा थई जाय छे. सूर्य उदय पामे त्यारे घुवड अथवा अंधकारना समूह शुं टकी शके खरा ? (६) अव० - अधो० हे वीतराग ! तव धात्र्यां पृथ्व्यां विहरतः, कण्टका दर्यादीनां दुर्जना अप्यधोमुखा - न्यग्मुखाः Page #88 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ] ४९ । दृष्टान्तमाह । तिग्मरोचिषो वेस्तामसास्तमसां समूहा अन्धारकारिणो घूकादयो वा किं संमुखा भवेयुः ?, अपि तु न भवन्त्येव || ६ || वि०-हे मर्दितकषायकण्टक ! तव धात्र्यां सकलमङ्गलालिङ्गितायामिलायां संसारचारकगतान् भव्यसत्त्वान् उन्मोचयितुं विहरतः, कण्टका ग्रामराष्ट्रकाष्ठास्थिलोहादिमया जगतोऽपि निर्निमित्तमेव निर्मितव (त) रमात्मनो मर्मवेधदुः कृतमनुस्मृत्य विश्वजनीनस्य तव स्वं मुखं दर्शयितुमशक्ता इवाधोमुखाः प्रवेष्टुमिव पातालमवाङ्मुखाः स्युर्भवेयुः । अत्रैवार्थान्तरन्यासमाह - युक्तमेवैतत्तामसास्तमसां समूहास्तिग्मरोचिषः खररश्मेः संमुखीनाः किं कचि देशे काले वा भवेयुः ?, नैवेति भावः । किञ्च - केशरोमनखश्मश्रु, तवावस्थितमित्ययम् । बाह्योऽपि योग महिमा, नाप्तस्तीर्थकरैः परैः ॥७॥ अनु० - आपना केश, रोम, नख अने इमश्रुदाढी मूछना वाळ अवस्थित - दीक्षा ग्रहण अवसरे जेटला होय छे तेटला ज रहे छे. आ प्रकारनो बाह्य पण योगनो महिमा हरिहरादि अन्य देवोए प्राप्त कर्यो नथी. (७) अव० - केश० हे वीतराग ! केशाः शिरोरुहाः, रोमा Page #89 -------------------------------------------------------------------------- ________________ [ श्रीवी तरागस्तोत्रे ण्यपरोपाङ्गसम्भवानि, नखाः करचरणभवाः, श्मश्रु-कूर्चः समाहारद्वन्द्वः, तव केशरोमनखश्मश्रु अवस्थितं दीक्षाग्रहणा. वसरे यथा समारचितं भवति तत्तथैवावतिष्ठते-न वर्द्धत इत्यर्थः । इत्ययं बाह्योऽपि योगमहिमा परैस्तीर्थकरैर्हरिहरादिभिर्नाप्तः नासादितः। अन्तरङ्गस्तु सर्वाभिमुख्येत्यादिस्तवोक्तो दूरे ॥७॥ - वि०-हे अप्रमेयमहिमन् ! भगवन् ! परैरसर्वज्ञत्वेन त्वद्व्यतिरिक्तैः कुतीर्थकृद्धिरास्तां तावदाभ्यन्तरः सर्वाभिमुख्यतादिर्भामण्डलावसानः पूर्वोपवर्णितस्तव योगमहिमा, यावदयं बाह्योऽपि न प्राप्तः । अथ क इव ?, स इत्याह-केशरोमनखश्मश्रु तवावस्थितमिति । केशाः-शिरोरुहाः, रोमाण्यङ्गरुहाणि,नखाः करचरणाङ्गुलिप्रभवाः,श्मश्रु-कूर्चम् । एतच्च तवावस्थितं यावत्प्रमाणं सर्वविरतिप्रतिपत्तिप्रस्तावेऽवस्थापित तावन्मात्रमेव, न पुन,नाधिकम् । अयं चाध्यात्मैकदेशमात्रसाध्यस्वेन बाह्य एव योगमहिमा, किन्तु परैः प्रतिक्षणोपचीयमानापचीयमानकेशादिकदर्थितैर्न प्राप्तः । कुतः पुनरान्तरस्य त्वद्योगमहिम्नस्तेषां प्राप्तिसम्भावनैव । ननु यदि भगवतो योगमहिम्ना केशादीनां यथावदवस्थानं तत्किमस्यातिशयस्य सुरकृतातिशयेषु भणनम् ?, न पुनः कर्मक्षयजेषु ?; सत्यम् , न खलु भगवद्योगमहिम्ना केशादीनां यथावदवस्थितिः; किन्तु सर्वविरत्यवसरे पुरन्दरप्रेरितदम्भोलिविदलितोद्गतिशक्तीनां तेषामनुद्भव इति सुरकृत एवायमतिशयः । ननु यद्येवं तदा तवायमपि योगमहिमा परैर्नाप्त इति किमर्थं स्तुतिकृताभिदधे ?, उच्यते-यत्किल पौलोमीपतिः परमेशितुः किङ्कर इव केशादिव्यवस्थापनं विधत्ते स भगवत एव योगमहिमेति समञ्जसम् । . Page #90 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाश..] ___ अन्यच्च.... शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदग्रे तार्किका इव ॥८॥ __ अनु०-आपनी आगळ बौद्ध, नैयायिकादि तार्किकोनी जेम शब्द, रूप, रस, स्पर्श: अने गन्धरूप पांचे इन्द्रियोना विषयो प्रतिकूलपणाने भजता नथी, किन्तु अनुकूळताने धारण करे छे. (८) अव०-शब्द० हे वीतराग ! शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचरा विषयास्त्वदग्रे तार्किका इव-बौद्धनैयायिकादय इव प्रातिकूल्यं-विपरीतभावं न भजन्ति ॥८॥ वि०-हे वागगोचरचरित्रपवित्र ! स्वामिन्नमी पञ्चापि गोचरास्त्वदने त्वत्सन्निधौ प्रातिकूल्यं प्रतिकूलतां न भजन्ति, प्रत्युतानुकूलतामेव श्रयन्ते । के त इत्याह-शब्दरूपरसस्पर्शगन्धाख्याः यथाक्रमं श्रोत्रनेत्ररसनस्पर्शनघ्राणादीन्द्रियविषयाः । किमुक्तं भवति-यत्र हि त्रिजगद्गुरुर्विहरति तत्र वेणुवीणामृदङ्गमधुरगीतध्वनिजयजीवनन्देतिप्रमुखाः सुखदा एव शब्दाः श्रुतिपथमवतरन्ति, न पुनः खरकरभकाकरवकरुणक्रन्दितादयः । तथा रूपाण्यपि रमणीयनरनारीनृपतिविभूतिदिव्यविमानप्रासादसफलारामपूर्णसरःपुष्करिणीप्रभृतीन्येव नयनगोचरमवतरन्ति, न पुनर्मलविलीनव्याधितमृतादीनि । तथा रसा अपि मृद्वी Page #91 -------------------------------------------------------------------------- ________________ ५२ [ श्रीवीतरागस्तोत्रे काशर्कराखर्जूरनालिकेरेक्षुसहकारनारङ्गकदलीदाडिमीफलादीनां परिणमन्ति, न पुनःपिचुमन्दघोषातक्यादीनाम् । तथा स्पर्शा अपि मृदुदुकूलपिहितशुचिहंसतूलीललितललनाङ्गावयवादयो, न पुनः खरशर्कराकठिनाश्मकण्टकादीनाम् । तथा गन्धा अपि धनसारागरुमृगमदमलयजमन्दारपारिजातकमलकुवलयचम्पकबकुलकनककेतकमालतीपाटलादीनामेव घ्राणपुटसन्तर्पणपटिष्ठा, न पुनम॒तकलेवरलशुनादीनाम् । एवममी पञ्चापि विषयाः स्वामिसन्निधौ प्रतिकूलतां त्यजन्ति । के इव ?, तार्किका इव । यथा-भगवद्गोचरोपगताः सौगतसाझ्यशैवमीमांसकलोकायताः (नैयायिकाः) पञ्चापि प्रामाणिकाः प्रतिहतप्रातिभत्वेन विगलन्मदाः प्रतिकूलतां मुञ्चन्ति, तद्वदेतेऽपीति भावः । त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते । आकालकृतकन्दर्प-साहायकभयादिव ॥ ९ ॥ अनु०-अनादि कालथी कामदेवने करेली सहा. यना भयथी ज जाणे होय नहि तेम सघळी ऋतुओ एक साथे आवीने आपना चरणोनी सेवा करे छे. (९) अव०-त्वत्पा०-हे वीतराग! त्वत्पादौ सर्वे वसन्ताद्या ऋतवो युगपदेकवारं पर्युपासते आश्रयन्ति, समवसरणस. मीपस्थवनेषु सर्वऋतुनां पुष्पफलसम्भवात् पुष्पप्रकरे सर्वतु १ xxx सर्वतुकपुष्पसम्भवात् , इति प्रत्यन्तरे । Page #92 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाश: ] कपुष्पसम्भवाद्वा। कुतः १, आकालमासंसारं तैः कृतं यत्कन्दर्पस्य भगवत्प्रतिपक्षस्य साहाय्यक साहाय्यं तेन यद्धयं तस्मादिव । श्लोकद्वयेन एकोऽतिशयः ॥९॥ वि०-हे विश्वोपास्य ! भगवन् ! त्वत्पादौ त्वचलननलिने ऋतवः सुरभिग्रीष्मवर्षाशरद्धेमन्तशिशिराख्याः सर्वे षडपि पर्युपासते-सेवन्ते । ननु ऋतुभिरवसरप्राप्तैर्जगदपि सेव्यत एव, किमधिकं स्वामिनः ?, इत्याह-युगपत्समकालम् । साम्प्रतमृतूपासने स्तुतिकृत् कारणमुद्भावयन्नाह-आकालेत्यादि। आकालमासंसारं कृतं निर्मितं भगवन्निग्राह्यस्य कन्दर्पस्य कामस्य यत्साहाय्यकं साहाय्यम् , उद्दीपनविभावा हि वसन्तादयः स्मरविकाराणामतस्तद्भयादिव । किमुक्तं भवति-किल न खलु भक्क्या भगवन्तमृतवः समुपासते, किन्तु यथानेन महामोहोन्माथिना सपदि मन्मथः प्रमथितस्तथा मा नामास्मानपि तद्गृह्यान्निग्रहीष्यतीति भीतभीता इव स्वस्वोचितप्रसूनदलफलपटलोपायनपाणयस्ते स्वामिनमुपासते । तथा यत्र किलार्हदवस्थानं भवति तत्र त्रिदशाः सुरभिसलिलं प्रसूनपटलं च मुञ्चन्तीत्येतदेव स्तुतिकृद्भङ्गयन्तरेणाहसुगन्ध्युदकवर्षेण, दिव्यपुष्पोकरेण च । भाविवत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः॥१०॥ ___ अनु०-भविष्यमां आपना चरणनो स्पर्श थवानो छ एम जाणी ते भूमिने देवताओ सुगन्धि जलनी वृष्टिवडे पूजे छे. (१०) Page #93 -------------------------------------------------------------------------- ________________ ५४ [ श्रीवीतरागस्तोत्रे अव०-सुग०-हे वीतराग ! भावित्वत्पादसंस्पर्शी भावी तव पादयोः स्पर्शी व्याख्याऽवसरे षड्घटिकावधि यस्यास्तां भुवं सुराः पूजयन्ति केन ?, सुग. सुरभिजलवर्षणेन, पुनः केन ?, दिव्य स्वस्तिकश्रीवत्सादिरचनाविशेषेण देवे रचितत्वादिव्यो यः पञ्चवर्णपुष्पप्रकरस्तेन, अतिशयद्वयम् । वि०-हे स्वामिन ! सुराः सुधाभुजस्तावदाम्ताममर्त्यपतिपूजितं भवन्तम् , यावद्भुवमपि पूजयन्त्यर्चयन्ति, केन ?, सुगन्धिनः सौरभ्यसम्भृतघ्राणपुटस्योदकस्य सलिलम्य वर्षणं वर्षः सेकस्तेन । तथा दिव्यानि मन्दारपारिजातादीनि पुष्पाणि सुमनांसि तदुत्करेण प्रकरेण । कां भुवमित्याह-भावित्वत्पादसंस्पर्शी भावी भविष्यस्त्वत्पादसंस्पशों यस्यां सा तथा । अयमाशयः-किल " यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षत ” इतिन्यायाद्भगवदध्यासिता भूस्तीर्थं तदर्चनीयैवेत्यहो ! त्रिदशानां भगवति भक्त्यतिशयः । तथा भगवन्तमवनौ विहरन्तं पक्षिणः प्रदक्षिणयन्तीत्येतदेव युक्त्या स्तुतिकृदाहजगत्प्रतीक्ष्य! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम्। का गतिमहतां तेषां, त्वयि ये वामवृत्तयः? ॥११॥ __ अनु०-हे जगत्पूज्य ! पक्षिओ पण आपने प्रदक्षिणा आपे छे, तो पछी आपना प्रत्ये प्रतिकूळ वर्तन राखनारा मोटा गगाता एवा बापडा मनुष्योनी शी गति समजवी ? (११) Page #94 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ] __ अव०-जगत्प्र. हे जगत्प्रतीक्ष्य !, त्रैलोक्यपूज्य !, पक्षिणो जम्बूचापमयूराद्या अज्ञाना अपि प्रदक्षिणं दक्षिणावर्त यथा सुशकुनमित्यर्थः त्वाम् यान्ति; तेनेति गम्यं तेषां मानुष्यविवेकशास्त्रादिना महतां का गतिर्नरकगतानां तेषां निगमोऽसम्भाव्य इत्यर्थः । ते के ?, ये त्वयि वामवृत्तयः वामा प्रतिकूला वृत्तिर्वर्तनं येषां ते प्रतिपक्षा इत्यर्थः ॥११॥ वि०-हे जगतत्प्रतीक्ष्य !, भुवनमहनीय!, भवन्तमासतां सुरासुरनराः; किन्तु पक्षिणः-शकुना अपि प्रदक्षिणीकृत्य यान्ति-व्रजन्ति । ये तु पक्षिणामपेक्षया मनुष्यजन्मना स्पष्टेन्द्रियतया ज्ञानविज्ञानशालितया च महान्तोऽपि जगद्वत्सले त्वय्यपि वामवृत्तयः प्रतिकूलाचरणास्तेषां का गतिः । इदमत्रहृदयम्-किल नरकगतिम्तावत्सर्वजघन्या, परं तत्रापि गतानां त्वत्प्रातिकूल्यकारिणां तस्मादे. नसो मुक्तिरसम्भाव्या, न चान्या तदधिका दुर्गतिरस्तीत्यहो तेषा. मधमत्वम् । तथा भगवतो हि विहरतः पवनः पृष्ठप्रतिष्ठ एव सञ्चरतीत्येतदेव भङ्गयाऽभिदधातिपञ्चेन्द्रियाणां दौःशील्यं, क्व भवेद्भवदन्तिके । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम्॥१२॥ ___ अनु०-आपनी आगळ पञ्चेन्द्रियोनुं दुष्टपणुं तो होय ज क्याथी ?, कारण के एकेन्द्रिय एवो वायु पण आपनी आगळ प्रतिकूलपणानो त्याग करे छे. (१२) Page #95 -------------------------------------------------------------------------- ________________ | श्रीवीतरागस्तोत्रे अव० - पश्चे० भवत्समीपे पञ्चेन्द्रियाणां सज्ञानानां मनुष्यादीनां दौः शील्यं दुष्टत्वं क्व भवेत् ?, न भवेदितियावद्यतः कारणादे केन्द्रियोऽप्यनिलो वातः प्रतिकूलतां मुञ्चति पृष्ठतः स्फुरणेन ॥ १२ ॥ ५६ वि०- हे निर्मलन्यायनिलय !, भगवन् !, भवदन्तिके त्वदुपान्ते हेयोपादेय कृत्याकृत्यविचारविशेषपुष्यदृहृषीकपाटवानां पञ्चेन्द्रियाणां तिर्यग्नरामराणां दौः शील्यं - दुःशीलता प्रातिकूल्यं क भवेत् कथं जायेत । यद्यस्मादेकेन्द्रियत्वेनैव विशिष्टविचारविकलोऽनिलोऽपि प्रतिकूलतां सम्मुखापातित्वं मुञ्चति - परिहरति । किमुक्तं भवति - किल येन भगवत्प्रभावेणैकेन्द्रिया अपि विनयं ग्राह्यन्ते तस्य पञ्चेन्द्रियप्रातिकूल्यत्याजनं समीचीनमेव । तथा भगवति विहरति दिव्यप्रभावात्तरवः शिरो नमयन्तीत्येतदेव युक्त्या व्यनक्ति मूर्ध्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः ॥ १३॥ " अनु० - हे प्रभु! आपना माहात्म्यथी चमत्कार पामेला वृक्षो पण आपने मस्तकवडे नमस्कार करे छे. ते कारणे तेओना मस्तक कृतार्थ छे किन्तु आपने नहि नमनारा मिथ्यादृष्टिओना मस्तक व्यर्थ छे. (१३) अव० - मूर्ध्ना० हे वीतराग!, त्वन्माहात्म्य चमत्कृ Page #96 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ] तास्तरवो वृक्षा मूर्ना-शिरसा नमन्ति, विहारावसरे एकेन्द्रियाणामपि भयरागादिसंज्ञावच्चमत्कारोऽपि सुसम्भवस्ततस्तेषां शिरः शिखरं कृतार्थ कृतकृत्यमस्ति, मिथ्यादृशां पुनः शिर:-शीर्थ व्यर्थमकार्यकरम् ।। १३ ॥ वि०-हे भुवनमूर्द्धन्य !, स्वामिन्नासतां विकस्वरविवेकाः सुरनरादयः, किन्तु मुकुलितविशिष्टचैतन्यास्तरवः पादपा अपि मूर्ना-उत्तमाङ्गेन प्रस्तावाद्भवन्तं नमन्ति-प्रणमन्ति उत्प्रेक्षते। तव सम्बन्धिना लोकोत्तरेण माहात्म्येन परमार्हन्त्यलक्षणेन चमत्कृता विस्मेरविस्मया इव । अतस्तेषामीषद्विवेकानामपि तत्रिभुवनप्रणते त्वयि प्रणतिपरं शिरः कृतार्थं नमस्यनमस्करणादेव कृतकृत्यम् , मिथ्यादृशां मिथ्यात्वमोहोपहतमतीनां पुनस्त्वय्युत्तानितशिरसां तन्द्यर्थं निरर्थकमेव, वनपादपेभ्योऽपि निर्विवेकास्ते मुधैव मस्तकशून्या भुवि भ्राम्यन्ति । जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः। भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते॥१४॥ अनु०-हे प्रभु! जघन्यथी एक क्रोड देवो अने असुरो आपनी सेवा करे छे, कारण के भाग्यना समूहथी प्राप्त थयेल पदार्थने विषे मन्द आत्माओ पण उदासीनता धारण करता नथी. (१४) अव०-जघ०-हे वीतराग !, सुरासुरा जघन्यतोऽपि ___ Page #97 -------------------------------------------------------------------------- ________________ ५८ [ श्रीवीतरागस्तोत्रे कोटिसङ्ख्याः कोटिमानास्त्वां सेवन्ते, हेतुमाह-भाग्य० पुण्यातिशये प्राप्ये पदार्थ मन्दा मूर्खा अपि नोदासते-नालस्यमादधते किम्पुननिसारासारविचारा विबुधा इति ॥१४॥ इति श्रीवीतरागस्तोत्रे चतुर्थप्रकाशावचूर्णिः । वि०-हे भुवनमहनीय!, यदि वा पवनानुकूल्यतरुप्रणामादिकं त्वयि कियदेतत् । यतः सुरासुरा ऊधिस्तिर्यग्लोकवासिनोऽपि त्वां सरभसं सेवन्ते । कियन्त इत्याह-कोटिसङ्ख्याः-कोटिपरिमिताः । कथं ?, जघन्यतः सामान्यतोऽपि; विशेषे तु कोटाकोटिप्रमिता अप्यमास्त्वामुपासते । अत्रैवार्थान्तरमाह-भाग्य० इत्यादि भाग्यसम्भारलभ्ये अगण्यपुण्यप्रचयप्राप्ये अर्थे प्रयोजने तावदासतामतिनिपुणमतयः, किन्तु मन्दाः स्वल्पमेधसोऽपि नोदासते। विरचितसुकृतसन्ततिप्राप्यं च भगवदुपासनमतस्तत्र भाविभूरिभद्रः क इवोदास्त इति। इति श्रीवीतरागस्तोत्रे सुरकृतातिशयवर्णनस्य चतुर्थप्रकाशस्य पदयोजना। एवं कतिचित्सुरकृतातिशयानभिधाय पुनः प्रातिहार्यरूपाँस्तानेवाभिधित्सुः पञ्चमप्रकाशं प्रस्तावयन्नाहगायन्निवालिविरुतै,-नृत्यन्निव चलैर्दलैः । त्वद्गुणैरिव रक्तोऽसौ, मोदते चैत्यपादपः ॥१॥ Page #98 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः ] ५९. अनु० - हे नाथ! भ्रमरोना शब्दवडे जाणे गायन करतो होय, चञ्चल पांदडओवडे जाणे नृत्य करतो होय, तथा अपना गुणोवडे जाणे रक्त-रातो बन्यो होय, तेस आ अशोक (चैत्य) वृक्ष हर्ष पामे छे. (१) सुरकृतातिशयै कोनविंशतिमध्ये चतुर्दश व्याख्याय शेषाः पञ्च प्रतिहार्यान्तर्भूता अतस्तान्येवाहु: अव०- गाय०-हे वीतराग ! चैत्यपादपोऽशोको जिनतनुमानाद् द्वादशगुणस्कन्धो मोदते हृष्यतीव, अलिविरुतैः कुसुमसौरभलुभ्यद्भ्रमरस्वैर्गायन्निव चलैतान्दोलितैर्दलैः पत्रैर्नृत्यन्निव नाटकं कुर्वन्निव तव गुणैर्गुणरागैरिव रक्तः । एतानि हि प्रमोदलक्षणानि ।। १ ।। 0 " वि० - किल त्रिविष्टपसदो विष्टपत्रयपतेः पूजार्थमष्टौ प्रातिहार्याणि सङ्घटयन्ति तेषु चाशोकतरुः पुरःसरः, स च जम्बूरिव जम्बूद्वीपस्य भवभयार्त्तसत्त्वशरणस्य मध्येऽर्हद्देहायामाद् द्वादशगुणायामः, परिमण्डलाकारेणायोजनं विष्वग् विस्तृतः समवसृति - लक्ष्मीलीलानीलातपत्रमिव व्यन्तरामरैर्विरच्यते । तमेवाह-हे समुद्धृतसंश्रितसत्त्वास्तोकशोक ! स्वामिंस्त्वदुपरि सुरविरचितोऽसावशोकपादपः कल्लितरुर्मोदते । कुतः ?, किलायमेव भगवांस्तावत्कषायतपनोपतप्तदुरन्तसंसृतिकान्तारपरिभ्रान्तिश्रान्तानां भव्यस त्त्वानामश्रमतरुर्यदि वाऽहमस्यापि क्षणमाश्रमद्रुम तामाकलयामि ततः किमितोऽप्यधिकं जगति प्रार्थयितव्यमित्युत्कर्षाद्धर्षप्रकर्षमुद्व. Page #99 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे हति । ननु किमस्य भवद्भिः प्रमोदचिह्नमुपलब्धम् !, उच्यतेगीतनृत्यानुरागप्रकटनानि हि प्रमोदचिह्नानि, तानि चास्य स्फुटान्युद्भासन्ते; तथाहि-किं कुर्वन्नसौ मोदत इत्याह-गायन्निवालिविरुतैः अलिविरुतैः सौरभलोभोद्धान्तभ्रमद्भमरमधुरझंकृतैस्त्वद्गुणान् गायन्निव । तथा मृदुपवनप्रेढोलनचलैर्दलैस्त्वत्पुरो नृत्यन्निव, तथा यदि निसर्गत एव रक्तस्तथापि सम्भाव्यते। त्रिजगज्जनमनोरन. जीवातुभिस्त्वद्गुणैरिव रक्तः। समुचितं चास्य त्रिजगदुपरिवर्तिनस्तवाप्युपरि वर्तमानस्य प्रमोदमेदुरत्वम् । द्वितीयप्रातिहार्यमाह--- आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः। जानुदघ्नीः सुमनसो, देशनोयां किरन्ति ते ॥२॥ अनु०-हे नाथ ! एक योजन सुधी जेनां बींटडा नीचा छे एवा जानुप्रमाण पुष्पोने देवताओ आपनी देशनाभूमिने विषे घरसावे छे. (२) अव०-आयो०-हे वीतराग!, ते तव देशनोव्यां समवसरणे सुमनसो देवा अध० अधःकृतबिण्टा जानुदनीः जानु. प्रमाणाः सार्द्धहस्तोच्छ्रिताः सुमनसः पुष्पाण्यायोजनं यावत् किरन्ति-आस्तृणन्ति ॥ २ ॥ वि० हे त्रिभुवनमहनीय!, ते तव देशनोया समवसरण१-'मृदु' इत्यत आरभ्य तथा' इतियावत् पाठः प्रथममुद्रित पुस्तके नास्ति । Page #100 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः ] ६१ भुवि सुमनसो देवाः, सुमनसः पुष्पाणि किरन्ति - विक्षिपन्ति । यदि पुनः पुरोभाग एव भगवत इत्याह-आयोजनं धर्मदेशनावनीमभिव्याप्य । तर्हि विरलविरला एव विस्तारिता भविष्यन्तीत्याह-जानुदघ्नीर्जानूत्सेधाः । एवमपि कठिनवृन्तघट्टितपदतलाः स्युरित्याह- अधस्तान्निक्षिप्तबन्धनाः उपरि प्रेङ्खोलद्दलपटला न्यक्कृतवृन्ताश्च । न च तावत्प्रमाणानामपि तासां कोटाकोटिप्रमितस्वच्छन्दसञ्चरदमरनरपादोपमर्द्दनवेदना मनागपि भवतीत्यहो प्रभावातिशयः प्रभोरिति । तथा धर्मोपदेशावसरे हि भगवान् स्वभावसुभगंभविष्णुना श्रोतृजनश्रोत्र पुटप्रविशत्पीयूष कुल्यातुल्येन निरायासप्रवृत्तेनैव स्वरेण देशनां विधत्ते, किन्तु वृत्तिकृत इव सूत्रं सुरास्तमेव स्वरमायोजनं विष्वग् विस्तारयन्ति । अतो देवकृतत्वात् स दिव्यध्वनिरभिधीयते, तमेवाहमालवकैशिकी मुख्य, - ग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि ॥३॥ अनु० - मालकोश विगेरे ग्रामरागथी पवित्र थयेलो आपनो दिव्यध्वनि हर्षवडे ऊंची ग्रीवावाळा बनेला हरणीयाओद्वारा पण पीवायो छे. (३) अव० - माल० हे वीतराग० तव देवैर्वेणुवीणाद्युपकरणश्रुतिधरणेन विस्तारितत्वादिव्यो ध्वनिर्हर्षोद्ग्रीवैर्विस्मयो Page #101 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे न्मुखैमृगैरपि पीतः सस्पृहमाकर्णितः, मृगग्रहणं ध्वनिप्रियत्वात् । अपिशब्दात् सुरनरशेषपशुभिरपि । ध्वनिः किं विशिष्टः?, माल. मालवकैशिकी वैराग्यव्यञ्जकोऽतिसरसो रागविशेषः, तन्मुख्यास्तदादयो ये ग्रामावसाना रागास्तैः पवित्रितः ॥३॥ वि०-हे मध्वास्रवमुनिमूर्द्धन्य!, भगवंस्तव सम्बन्धी दिव्योऽमानवो ध्वनिर्मन्थाचलप्रमथ्यमानदुग्धजलधिध्वानधीरो धर्मदेशनानादस्तावदास्ताममन्दानन्दकन्दलितमनोभिरमरनरनिकरैः, किन्तु निस्तुषसुखोत्कर्षनिमीलितनेत्रत्रिभागैर्मृगैरपि पीतः सस्पृहमाकर्णितः। किं विशिष्टहर्षोद्ग्रीवैः प्रीत्युत्कन्धरैः, तथा श्रवणे हेतुमाह-मालवेत्यादि । मालवकैशिकी मुख्यो येषां ते मालवकैशिकीमुख्यास्ते च ते ग्रामरागाश्च मालवकैशिकीमुख्यग्रामरागास्तैः पवित्रितः पूतः संवलितः । अत एव सस्पृहसर्वसत्त्वसाधारणेऽपि तत्पाने मृगैः पीत इत्युक्तं विशेषेण गीतप्रियत्वान्मृगजातेः । तथा भगवान् समवसरणोपविष्टः क्षितितलविहारी च सुरासुरैर्निरन्तरं चामरैर्वीज्यत इत्येतदेवाह--- तवेन्दुधामधवला, चकास्ति चमरावली । हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ॥ ४ ॥ अनु०-चन्द्रनी कान्ति समान उज्ज्वळ एवी चामरोनी श्रेणि जाणे आपना मुखकमलनी सेवामा तत्पर थयेली हंसनी श्रेणि न होय, तेम शोभे छे. (४) Page #102 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः ] अव० - तवे० हे वीतराग !, तव चमरावली चमरालेन्दुधामधवला चन्द्रकिरणशुभ्रा चकास्ति-शोभत इवोत्प्रेक्षतेहंसालिहंस श्रेणी कथम्भूता ?, वक्त्रा प्रभुवदनकमलसे वापरा ॥ ४ ॥ वि०-हे जगत्साम्राज्यदीक्षित !, स्वामिंस्तव पुरः सुरासुरैः सरभसं दोधूयमाना चमरावलिर्वालव्यजनपद्धतिश्चकास्ति-शोभते । किं विशिष्टा ?, इन्दुघामधवला शरच्छशधरकरप्रकरगौरा । केव ?, हंसालिरित्यादि । तत्र कोमलकण्ठनालोपेतत्वेन ललिताधरदलपरिकलितत्वेन दशनांशुकेशरराजिविराजितत्वेन अङ्करोलम्ब परिचुम्बितत्वेन स्वभावसुरभित्वेन लक्ष्मीनिवासत्वेन च भगवद्क्रमब्जमिवाब्जं तस्य परिचर्यापरायणा - समुपास्तितत्परा हंसालिवि मरालमण्डलीव । समुचिता च सितपत्रिणां शतपत्रसेवा | किञ्च ६३ मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् | श्रोतुं मृगास्समायान्ति, मृगेन्द्रमिव सेवितुम् ॥५॥ अनु०- देशना देवा माटे आप सिंहासन पर आरूढ थये छते आपनी देशना श्रवण करवा माटे हरणीयाओ आवे छे, ते जाणे पोताना स्वामी मृगेन्द्रनी सेवा करवा माटे आवता होय तेम लागे छे. ( ५ ) अव० - मृगे० हे वीतराग !, त्वयि मृगेन्द्रासनमारूढे Page #103 -------------------------------------------------------------------------- ________________ ६४ [ श्रीवीतरागस्तोत्रे उपविष्टे देशनां-धर्मोपदेशं तन्वति-ददति सति श्रोतुमाकर्णयितुं मृगाः समायान्त्यागच्छन्तीवोत्प्रेक्ष्य मृगेन्द्रं-सिंहासनसिंहं सेवितुम् , जात्यैकवचनं मृगेन्द्रमिति साभिप्रायम् , यो येषामिन्द्रः स तैस्सेव्य इति ।। ५ ॥ वि०-हे प्रमदकुवादिकरीन्द्र पारीन्द्र ! स्वामिस्त्वयि मृगेन्द्रासनं सिंहासनमारूढे देशनां भवविरागपरमपदानुरागजननी धर्मकथां प्रथयति विशुद्धतत्त्वावबोधसमृद्धमेधसो यदमय॑माः श्रोतुमुपन. मन्ति तन्न चित्रम् , यत्तु तद्विलक्षणा मृगाः पशवोऽपि तां श्रोतुं मृगेन्द्रासनोपविष्टत्वेन च स्वस्वामिनं मृगेन्द्रमिव भवन्तमुपासितुं समायान्ति, स तवैव भुवनाद्भुतप्रभावपरिमल इति ॥ ५ ॥ अन्यञ्च भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः। चकोराणामिव दृशां, ददासि परमां मुदम् ॥६॥ अनु०-ज्योत्स्नावडे वींटायेलो चन्द्रमा जेम चकोर पक्षिओना नेत्रोने आनन्द आपे छे, तेम तेजना पुंजस्वरूप भामण्डलवडे वींटायेला आप सजनोनी चक्षुओने परम आनन्द आपो छो. (६) __ अव०-भासां० हे वीतराग ! त्वं भासां चयैर्भामण्डलेन परिवृतः सहितः सुजनदृशां परमां मुदं ददासि, Page #104 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः ] ईव यथा चन्द्रमा ज्योत्स्नाभिर्वृतचकोराणां पक्षिविशेषाणां मुदं ददाति || ६ || वि० - हे निरुपमलवणिमजलनिलय !, स्वामिंस्त्वं दृष्टमात्र एव त्रिभुवनजनदृष्टां परमां वागगोचरामनुभवैकगम्यां मुदं ददासि प्रीतिं प्रयच्छसि । किं विशिष्टः १, भासां चयैः परिवृतः; प्रतिप्रतीकं समुल्लसदुद्वेललवणिमजलोत्पीलपरिप्लुतः । क इव !, चन्द्रमा इव । यथा चन्द्रमाः सुधारकश्वकोरपक्षिणां ज्योत्स्नाजीवातूनां मुदमुदञ्चयति । किं विशिष्ट ?, ज्योत्स्नाभिः परिवृतः कौमुदीभिः कन्दलितI स्तद्वत्त्वमपीति भावः । तथा भगवतः समवसृतौ विहारावसरे च देवाः सदैव दिवि देवदुन्दुभि वादयन्त्येतदेव भङ्गयन्तरेणाह - ६५ दुन्दुभिर्विश्वविश्वेश !, पुरो व्योम्नि प्रतिध्वनन् । जगत्या तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥७॥ अनु० - हे सर्व विश्वना ईश ! आकाशमां आपनी आगळ पडघो पाडतो देवदुन्दुभि, जाणे जगतने विषे आप्त पुरुषोमां आपनुं साम्राज्य छे; एम कहेतो न होय तेम ध्वनित करे छे. (७) १-' इव' इत्यत आरभ्य ' ददाति इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । , Page #105 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव०-दुन्दु० हे विश्वविश्वेश!, सर्वजगन्नायक!; दुन्दुभिर्भरीविशेषो देवतासम्बन्धी व्योम्नि गगनस्थः पुरोऽग्रे प्रतिध्वनन् स्वयं शब्दं कुर्वजगत्याप्तेषु सर्वदेवेषु प्राज्यं प्रकृष्टं साम्राज्यमैश्वयं ते तव शंसति कथयतीव, इवोत्प्रेक्षायाम्।।७।। वि०-हे विश्वविश्वेश ! समग्रभुवनस्वामिस्ते तव पुरोभागे दुन्दुभिव्यॊग्नि वियति सरभसत्रिदशकरतलताडितः प्रतिध्वनन् वाचालितरोदोन्तरालं नादमुनिरन्नुत्प्रेक्ष्यते । जगति विश्वे आप्तानां आसन्ननिर्वृतिपुरप्रवेशत्वेन त्वच्छासनमुद्वहतां तव सम्बन्धि प्राज्यं परिपूर्ण साम्राज्यं धर्मचक्रवर्तित्वं शंसति कथयतीव, तदाकर्णने हि तेषाममन्दानन्दोत्पत्तेः । न च दुन्दुभिनादमन्तरेण जगज्जनानां युगपदभीष्टार्थकथनं शक्यमिति । तथा परमार्हन्त्यपदमधितस्थुषः स्वामिनः शिरसि सुराः श्वेतातपत्रत्रयीं धारयन्तीत्येतदेवाष्टमप्रातिहार्य स्तुतिकृद् युक्त्या व्यनक्तितवोर्ध्वमूर्ध्वं पुण्यर्द्धि,-क्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवन, प्रभुत्वप्रौढिशंसिनी ॥ ८॥ अनु०-वधती जती एवी आपनी पुण्य ऋद्धिना क्रम समान उपराउपरी रहेलां त्रण छन्त्रो जाणे त्रण भुवनने विषे रहेली आपनी प्रभुतानी प्रौढताने कही रह्यां छे. (८) Page #106 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः ] ६७ अव०-तवो० हे वीतराग !, तव शिरसीति गम्यम् । छत्रत्रय्यू मूर्ध्वमुपर्युपरि व्यवस्थिता, त्रिभु० त्रिभुवनस्य यत्प्रभुत्वं तस्या या प्रौढिः प्रकर्षस्तच्छंसिनी ज्ञापिकाऽस्ति । कथम्भूता ?, पु० पुण्यस्पर्द्धिस्तस्याः क्रमः, प्रथमं सम्यक्त्वम् , ततो देशविरतिस्ततः सर्वविरतिरित्यादिस्तस्य सब्रह्मचारिणी सदृशी नैर्मल्यादिना ॥ ८॥ वि०-हे त्रिभुवनमौलिमाणिक्य !, प्रभो!, तव मौलौ छत्रत्रयी शोभते । कथम् ?, ऊर्द्धमूद्ध उपर्युपरि व्यवस्थिता अत एव पुण्यर्द्धिक्रमसब्रह्मचारिणी तवैव पुण्यसम्पत्प्रकर्षसदृशी । तथाहिप्रथमं सम्यक्त्वप्रतिपत्तिस्ततो देशविरतिरनन्तरं सर्वविरतिस्ततश्चाहदादिस्थानासेवनमनन्तरं तथात्वेनोत्पत्तिः । पुनः समये सर्वविरतिः क्रमादपूर्वकरणक्रमेण क्षपकश्रेणिस्ततः शुक्लध्यानमितो घातिकर्मक्षयस्ततः केवलोत्पत्तिरनन्तरं परमार्हन्त्यसम्पदुपभोगस्ततः सनातनपदावाप्तिरित्युत्तरोत्तरस्ते पुण्यद्धिंक्रमस्तद्वहातपत्रत्रयी । पुनः किं विशिष्टा ?, त्रिभुवनेत्यादि भूर्भुवःस्वःस्वरूपं त्रिभुवनं तस्य प्रभुत्वप्रौढिः प्राभवोत्कर्षस्तां शंसतीत्येवंशीला। किमुक्तं भवति-यः किलैकस्य भुवनस्य प्रभुस्तस्यैकमातपत्रम्, यस्तु भुवनद्वयस्य तस्य द्वे, भगवतस्तु भुवनत्रयस्वामिभिः सरभसमुपास्यमानत्वेन विश्वत्रयपतेः समुचितैव शिरसि श्वेतातपत्रत्रयीति । __ एवं प्रतिहार्याण्यभिधाय तद्वक्तव्यतामुपसंहरन्नाह ___ Page #107 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे एतां चमत्कारकरी, प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ! मिथ्यादृशोऽपि हि॥९ अनु०-हे नाथ ! चमत्कारने करनारी आपनी आप्रातिहार्य लक्ष्मीने जोईने मिथ्यादृष्टि-आत्माओ पण आश्चर्य नथी पामता?, अर्थात् सौ कोई आश्चर्य पामे छे. (९) अव०-हे वीतराग ! हे नाथैतां प्रत्यक्षां पूर्वोक्तां चमत्कारकरी तव प्रातिहार्यश्रियं दृष्ट्वा के मिथ्यादृशोऽपि न चित्रीयन्ते-नाश्चयं कुर्वन्ति ?, अपि तु सर्वेऽपि प्रातिहार्याण्यतिशयविशेषाः। नन्वतिशयाश्चतुस्त्रिंशदेव ?, न; अनन्तातिशयत्वात्तस्य चतुस्त्रिंशत्सङ्ख्यानं बालावबोधाय ॥९॥ इति पञ्चमप्रातिहार्यस्तवस्यावचूर्णिः । वि०-हे केवलश्रीसनाथ ! नाथ ! तव सम्बन्धिनीमेतां पूर्वोपवर्णितस्वरूपां चमत्कारकरीमलौकिकाश्चर्यचर्याकारिणी प्रातिहार्यश्रियमशोकादिलक्षणां लक्ष्मीं दृष्ट्वा विलोक्य तावदासतां सुदृशः, किन्तु मिथ्यादृशोऽपि तत्त्वदर्शनं प्रति विपरीतदृष्टयोऽपि के नाम न चित्रीयन्ते ! नाश्चर्यमुद्वहन्ति !। इदमत्र हृदयम्-किल यद्यपि तेषामज्ञानोपहतत्वेन भगवतो यथावद्वीतरागतादिरहस्यानवबोधस्तथापि भुवनाद्भुतप्रातिहार्यदर्शनाद्विस्मेरविस्मयानाममन्दानन्दपीयूष Page #108 -------------------------------------------------------------------------- ________________ षष्टः प्रकाशः ] ६९ पानमनागुपशान्तमिथ्याविषाणां भवत्येव बोघेराभिमुख्यमित्यहो स्वामिनः सर्वोपकारितेति । इति श्रीवीतरागस्तोत्रे पञ्चमस्य प्रातिहार्यस्तवस्य पदयोजना । ___ एवं भावार्हद्रुपस्य परमात्मनो भुवनातिशयहेतुनतिशयानभिधाय साम्प्रतं तदतिशयलेशेनापि वश्चितानचिद्रूपान् देवाभासांस्तत्तुलायामारोप्य तस्मिन् भगवति ये विपक्षतामुपक्षिपन्ति तान्निरसिसिषुर्विपक्षनिरासस्तवं स्तुतिकृदाहलावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय, किं पुनद्वेषविप्लवः ।। ___ अनु०-नेत्रोने अमृतना अंजन तुल्य अने लावण्यवडे पवित्र शरीरवाळा एवा आपने विषे मध्यस्थपणुं धारण करवू, ए पण दुःखने माटे छे, तो पछी द्वेषभाव धारण करवो, ए माटे तो कहेवूज शु?(१) यथा चक्रवर्तिनश्चक्रादिचतुर्दशरत्नादिसामग्रीसम्भवे वैरिजयायोत्साहः । एवं प्रभोरपि धर्मचक्रादि प्रदर्य प्रतिपक्षनिरासमाह____ अव०-लाव० हे वीतराग ! त्वयि लावण्यं लवणिमा तेनाभिलषणीयकाये नेत्राणां नयनानाममृताञ्जनवत्प्रकाशकरे दृष्टे इति गम्यम् ,माध्यस्थ्यमुदासीनतापि दौःस्थ्याय-दुःखाय स्यात् । यथा चिन्तामणिं वीक्ष्यानादृतवतो नरस्य मतिमद्भिर्निर्देवोऽयमित्यपवादः। पुनद्वेषविप्लवो द्वेषेणेय॑या विप्लवोऽ Page #109 -------------------------------------------------------------------------- ________________ । श्रीवीतरागस्तोत्रे सपणोद्घोषणम् । किं तेन ?, अनिर्वाच्यं किश्चिन्नरकादि प्राप्स्यन्तीत्यर्थः ॥१॥ वि०-हे जगदानन्दकन्द ! भगवंस्त्वयि लावण्यपुण्यवपुषि निरुपाधिमधुरनिसर्गलवणिमगुणपवित्रगाने तत एव नेत्रामृताञ्जने सकललोकलोचनामृतवर्तिप्रतिमे । यत् कैश्चिदनभिगृहीतमिथ्यात्वमुकुलितविशेषविचारैर्माध्यस्थ्यमितरदेवसाधारणा देवबुद्धिर्धियते । तदपि तावत्त्वद्गुणज्ञानां दृष्टं श्रुतं च महते दौःस्थ्याय मनःखेदाय जायते । यत्तु तेभ्योऽप्यतिमूदैः कैश्चित्त्वय्यपि विश्वजनीने द्वेषविप्लवो मत्सरोपप्लवः प्रतन्यते स त्वदशेषविशेष विदुषां सुतरामरुन्तुदः । यदि वा त्वयि पूर्वोपवर्णितस्वरूपे ये किलानभिगृहीतमिथ्यात्वोन्मथितसदसद्विवेका माध्यस्थ्यमौदासीन्यमाकलयन्ति तेषां त्वय्यौदासीन्यधारणमेव तावद् दौःस्थ्याय महतेऽनर्थाय । द्वेषविप्लवोपप्लुतत्वं त्वनन्तभवभ्रमणहेतुत्वेन सुतरां दौःस्थ्यनिबन्धनमितिभावः । ___ एवं तावत्त्वयि द्वेषोपप्लवोऽपि जघन्यः । केचित्तु तद्वशादेव सकलजनसामान्यव्यवहृतीनपि देवाँस्त्वत्प्रतिपक्षतया तुलयन्तीत्यतः स्तुतिकृत्तदुद्देशेन साक्षेपमाहतवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः। अनया किंवदन्त्याऽपि, किं जीवन्ति विवकिनः॥२॥ १ 'यदि वा' इत्यत आरभ्य ‘दौःस्थ्यनिबन्धनम्' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Page #110 -------------------------------------------------------------------------- ________________ षष्ठः प्रकाशः ] ७१ अनु०-आपने पण पति-पक्ष-दुश्मन छे अने ते पण कोपादिथी व्याप्त छे. आ जातिनी किं वदन्ती-कुत्सित वार्ता सांभळीने विवेकी पुरुषो शुं प्राण धारण करी शके ?, न ज करी शके. (२) अव०-तवा० हे वीतराग! तवापि निष्कारणनिखिलवत्सलस्यापि प्रतिपक्षो रिपुरस्ति, सोऽपि प्रतिपक्षः कोपादिभिः क्रोधादिभिर्विप्लुतो व्याप्तः । अनया किं वदन्त्यापि वार्तयापि किमिति पृच्छायां विवेकिनो ज्ञातारो जीवन्ति ? अपि तु न, अश्रव्यश्रवणात् प्राणत्यागोऽपि वरम् ।। २ ॥ वि०-परमकारुणिकत्वेन वीतरागकत्वेन सर्वज्ञत्वेन परमाहन्त्यसम्पदुद्भासितत्वेन च जगद्विलक्षणस्य तवापि किं कोऽपि प्रतिपक्षोऽस्ति ? । अपि तु सर्वथैवानुपपन्नः । कदाचित्त्वद्विध एव स्यादित्याह-सोऽपि त्वद्विपक्षतया स्थितोऽपि कोपादिभिः क्रोधकामलोभादिभिः प्राकृतजनेभ्योऽप्यतितरां विप्लवमस्वास्थ्यमापादितः । अस्य चार्थस्य साक्षात्करणं तावद् दूरत एव, किन्त्वनया त्वद्विपक्षास्तित्वप्रतिबद्ध्या किं वदन्त्यापि विमूढलोकोक्यापि विवेकिनस्तव त्वदितरदेवानां च पृथग्भावज्ञाः किं कदापि जीवन्ति ? । किमुक्तं भवति-किल तथाविधसामग्रीवैकल्यादेवमसमञ्जसप्रलापिनो यदि निग्रहीतुमशक्तास्तत्कि स्वायत्तान् प्राणानपि ते मोक्तुं न क्षमाः!, १ अथ च' इत्यत आरभ्य 'प्राणन्ति' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Page #111 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अश्रोतव्यार्थश्रवणात् प्राणत्यागः श्रेयानेव । अर्थ च किं जीवन्ति कुत्सितं जीवन्ति किलायौक्तिकप्राणप्रहाणादाततायित्वशङ्किताः सहसैव यद्यपि जीवितमुन्मोक्तुमक्षमास्तथापि सशल्यं प्राणधारणेन निन्दितं प्राणन्तीतिभावः । पूर्वोक्तमेवार्थ पुनदृष्टान्तेन स्पष्टयन्नाहविपक्षस्ते विरक्तश्चेत्, स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं, खद्योतो द्युतिमालिनः? ॥३॥ ... अनु०- आपनो विपक्ष जो विरक्त छे, तो ते आपज छो अने जो रागवान् छे तोते विपक्ष ज नथी. शुं सूर्यनो प्रतिस्पर्द्धि आगीयो होई शके ? (३) विपक्षो विरक्तः स्याद्रागवान् वेति मनसि विकल्प्योत्तरयन्ति अव०-विप० हे वीतराग! ते तव विपक्षो वैरी चेद्यदि विरक्तो रामहितोऽस्ति तदा स त्वमेव, वीतरागाणां सर्वेषामैक्यात् । अथ स वैरी रागवानस्तीतिपक्षस्तर्हि स न विपक्षस्तव । कुतः ?, द्युतिमालिनः सूर्यस्य खद्योतः-पतङ्गः किं विपक्षो भवति ?, अपि तु न । एवं रागवानपि तवाग्रे पतङ्गप्राय एव ॥३॥ वि०-हे प्रक्षीणान्तरविपक्ष ! प्रेक्षावद्भिर्निपुणमपि निरीक्ष्यमाणैस्त्वद्विपक्षः कापि न प्रैक्षि । तथाहि-यदि तावत्ते विपक्षो Page #112 -------------------------------------------------------------------------- ________________ ७३ षष्टः प्रकाश: ] विरक्तस्तदा नूनं न विपक्षः, किन्तु वीतरागत्वेन स त्वमेव । अथ रागावांस्तथाप्यवीतरागत्वेनैव त्वत्तोऽत्यन्तविसदृशत्वान्न विपक्षः । समानशीलपराक्रमयोरेव प्रायः सपक्षविपक्षतोपपत्तेः । अथ दृष्टान्तमाह-विपक्षः किं खद्योतो द्युतिमालिनः ?, खद्योतः-कीटविशेषो, द्युतिमालिनः-सहस्रभानोः किं कचिद्देशे काले वा विपक्षो भवेत् ? । एवं यथा ज्योतिरिङ्गणस्य गभस्तिमालिना तुला दुर्लभा, तथा सरागस्य वीतरागेणेतिभावः । ननु योगोपनिषन्निषेवणाद्भगवतस्तावदेवं महिमा ततस्तदभ्यसनेन परेऽपि तथा भविष्यन्तीत्याशङ्कयाह---- स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां, परेषां तत्कथैव का ? ॥४॥ अनु०-आपना योगनी स्पृहा लवसत्तम-अनुत्तरविमानवासी देवो पण करे छे. योगनी मुद्रावडे पण रहित एवा परदर्शनीओने विषे ते योगनी कथा-वार्ता पण शानी होय ?, न ज होय. (४) अव०-स्पृह हे वीतराग ! त्वद्योगाय तव मार्गाय तेऽपि लवसत्तमाः सप्तलवमानायुरभावेनानुत्तरगता अपि देवा अपि स्पृहयन्ति-वाञ्छन्ति । त्वत्तो योगमुद्रादरिद्राणांबाह्यरजोहरणमुखपोतादियतनोपकरविकलानां परेषां साङ्ख्या १-खद्योतस्य । Page #113 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे दित्वत्प्रतिपक्षाणां तस्य योगस्य कथैव वाचैव का ?, न कापि, योगमार्ग आसन्नोऽपि नास्तीत्यर्थः ॥ ४ ॥ ૭૪ वि० - सिद्धाद्भुतयोग ! भगवंस्त्वद्योगाय तव योगोपनिषदे आसतामणिमादिमहर्द्धयः, किन्तु तेऽपि परमपदोपकण्ठप्रतिष्ठा लवसप्तमा अनुत्तरसुराः स्पृहयन्ति । यदुताहो मन्दभाग्यानामस्माकं सप्तलवन्यूने पूर्वभवायुषि वीतरागोपमा योगसमृद्धिर्न सङ्घटिता कदा पुनरिमां प्राप्स्याम इत्यहरहः स्पृहामावहन्ति । तस्यैवंविधस्य त्वद्योगस्य परेषां कथापि वार्तापि का कौतस्कुती !, किं विशिष्टानां ?, बहिर्देहसंस्थानरूपया योगस्य मुद्रया दरिद्राणां निःस्वानाम् । तथा चायमेव स्तुतिकृत् स्युत्यन्तरे प्राह- वपुश्च पर्यङ्कशयं लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ।। १ ।। " इति एवं योगमुद्रयापि दरिद्राणां तेषां तपस्विनां कुतस्त्वद्विपक्षतेति । एवं च स्थिते यद्विधेयं तदाह त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता, किं ब्रूमः ?, किमु कुर्महे ?, । ५॥ अनु० - आपने अमे नाथ तरीके स्वीकारीए छीए, आपनी अमे स्तुति करीए छीए अने आपनी अमे उपासना करीए छीए; कारण के आपनाथी अधिक बीजो कोई रक्षक नथी, आपनी स्तुतिथी अधिक 66 Page #114 -------------------------------------------------------------------------- ________________ षष्ठः प्रकाशः ] बीजं कांई बोलवालायक नथी अने आपनी उपासनाथी अधिक बीजं कांई करवालायक नथी. (५) ___ अथ कवयः संसाररूपैकस्थानस्थितत्वेऽप्यात्मनातेभ्यः पृथक्त्वं दर्शयन्ति अव०-त्वां प्र. हे वीतराग ! वयं त्वां नाथं योगक्षेमकरं प्रपद्यामहे-स्वीकुर्मः वयं त्वां स्तुमः, वयं त्वामुपास्महे-सेवामहे, यतस्त्वत्तोऽपरोऽन्यः न त्राता न रक्षकः । तव स्तवादपरं किम्ब्रूमः ? स्तुतिमात्रफलत्वाद्वचनस्य, तव सेवनादपरं किमु कुर्महे सृजामः, परिचर्यामात्रफलत्वान्नृजन्मः, अपरमित्यर्थव शाद्विभक्तिलिङ्ग(वि)परिणामोक्तिर्द्वयेऽपि ॥५॥ वि०-अत्राद्यपदत्रयमुत्तरपदत्रयेण यथाक्रमं योज्यम् । तथाहिहे विश्ववत्सल ! यत एतदेवमतो वयमान्तरारातिपरित्रस्तास्त्वामेव यथार्थ नाथं प्रपद्यामहे शरणमिति शेषः । यस्मादस्मिन् जगति अस्माद्भयात्त्वदपरः कोऽपि न परित्राता इत्युत्तरेण योगः । तथा त्वामेव समस्तस्तुत्यगणागण्यमन्वर्थाभिः स्तुतिभिः स्तुमः । अत एव तव स्तवादधिकं किमन्यद् ब्रूमस्तन्मात्रफलत्वाद्वाग्मित्वस्य । तथा त्वामेव विश्वोपास्यैरपि सरभसमुपास्यं वयमुपास्महे । अत एव सकलसत्कर्ममौलिभूतत्वात्त्वदुपासनस्यैतद्व्यतिरिक्तं किमन्यत् कुमहे । कृतेऽस्मिन् कृतान्येव निखिलान्यपि सत्कर्माणि । अत्र च शरणार्थितावकोपासकानां बहुत्वात्तदुक्तौ बहुवचनम् । भगवतस्त्वद्वितीयत्वेन त्वामित्येकवचनं स्तुतिकर्तुनौचितीं मुञ्चति । एवमन्यत्राऽपि द्रष्टव्यम् । Page #115 -------------------------------------------------------------------------- ________________ ७६ [ श्रीवीतरागस्तोत्रे ___ एवं स्वामिनः शरणगमनस्तवनोपासनैः स्वयं कृतकृत्योऽपि स्तुतिकृत् कुतीर्थिककदर्यमानं जगदवलोक्य सनिर्वेदमिदमाहस्वयं मलीमसाचारैः, प्रतारणपरैः परैः । वञ्च्यते जगदप्यतत्कस्य पूत्कुर्महे पुरः ? ॥६॥ , अनु०-स्वयं मलिन आचारवाळा अने परने ठगवामां तत्पर एवा अन्य देवोवडे आ जगत् ठगाई रघु छे. हे नाथ! कोनी आगळ अमे पोकार करीए १६ अथ " सुरुषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्द्विषि द्वेषः । दानमुपकारकीर्तनममूलमन्त्रं वशीकरणम् " इत्युक्तेः प्रभुद्वेषिणि द्वेषं सूचयन्तः प्रोचुः-- अव०-स्वयं० स्वयमात्मना मलीमसाचारैर्मलिनाचारैः प्रतारणपरैर्लोकानां विप्रलम्भप्रभुभिः परैब्रह्मादिभिर्देवैर्यज्ञादिरतैर्गुरुभिश्चैतज्जगदपि वञ्च्यते तेन वयं त्वां विनाऽन्यस्य कस्य पुरः पूत्कुर्महे बुम्बां कुर्मः ।।६।। वि०हे कृपाकूपार ! परैरसर्वज्ञोपज्ञकदागमविप्लावितमतिभि(न तावत् केवलमात्मैव वञ्चितः, किन्त्वेतज्जगदपि, )रात्मा तावद्वञ्चित एव केवलमेतज्जगदपि, तत्स्थे तदुपचारादयं जगज्जनोऽपि कापथप्रवर्त्तनेन वञ्च्यते । यदि पुनस्ते स्वयं सदाचारा भविष्यन्तीत्याह-स्वयं मलीमसाचारैः स्वयमात्मना पापप्रवृत्त्या मलिन Page #116 -------------------------------------------------------------------------- ________________ षष्टः प्रकाशः ] ७७ चेष्टितैः । तथाविधा अपि कदाचिदाश्रितान् सदाचारे नियोजयेयुरित्याह- । प्रतारणपरैः सञ्चितविचित्रवञ्चनप्रपञ्चैरेवंविधैस्तैर्जगदिदं वञ्च्य ते । इदं च जगद्वञ्चनासमञ्जसं परमकारुणिकं सर्ववेदिनं चं भवन्तमन्तरेण वयमन्यस्य कस्य पुरः पूत्कुर्महे ?, अद्य श्वो वा भव्या. निवर्गोऽयं त्वयैव कुमतपत्रादुद्धर्त्तव्यस्तत्किमुपेक्षस इतिभावः । न चायं जगज्जनः परैः परिभूयेत यद्यन्तश्चेतनो भवेदित्याहनित्यमुक्तान् जगजन्मक्षेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् ,को देवाँश्चेतनःश्रयेत्॥७॥ ___ अनु०-नित्यमुक्त अने जगत्नी उत्पत्ति स्थिति तथा प्रलय करवामां उद्यमी एवा वन्ध्याना पुत्र समान एवा देवोने कयो सचेतन आश्रय करे ?, अर्थात् नज करे. (७) अव०-नित्य० तथा हे वीतराग ! कश्चेतनः सुधी: देवांस्त्वदन्यान् श्रयेत् । कथंभूतान् ?, नित्यमुक्तान्सर्वदापि कर्मरहितान् , पुनः किंविशिष्टान् ?, जग जगतो जन्मोत्पादनम् , स्थेम पालनम् , क्षयः संहारस्तेषु कृत उद्यम उपक्रमो यैस्तान्, यदि नित्यमुक्तास्तर्हि कथं जगद्व्यापारपरा इत्येवं विरोधः। अत एव कथम्भूतान् ? वन्ध्यासुतसदृशानसत इत्यर्थः ॥ ७॥ १ प्रवर्तयेषुः, इति प्रत्यन्तरे । Page #117 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वि०- हे स्वामिन्नेवंविधान् देवान् चेतनो विशिष्ट चित्तचैतन्यवान् पुमान् निःश्रेयसकामः कः श्रयेत् ?, किं विशिष्टान् ?, नित्यमुक्तान् विशिष्टयमनियमप्राणायामतपः कष्टादिभिर्दुष्कर्म्मजालमनुन्मूल्यापि नित्यमुक्तान् स्वभावमुक्तस्वरूपान् इत्येकं तावद्दुर्घटम् । एवंविधा अपि यदि निरुपाधिमधुरा एव भवेयुस्तदा कियदपि घटेतापीत्याह- जगज्जन्मस्थेमक्षयकृतोद्यमान् जगतश्चराचरस्य जन्मस्थेमक्षयेषु सृष्टिपालनप्रलयेषु कृतोद्यमान् किलैकः कश्चिज्जगत्सृजत्यन्यः पालयत्यपरः संहरतीत्याद्याविष्कृतवैकृतान् । अतो यदि ते नित्यमुक्तास्तत्कथं जगज्जन्मादिविप्लवपराः, अथ जगत्कर्तृतादिकण्डूलमनसस्तर्हि नित्यमुक्ताः कथम् ?, मुक्ता ह्येकस्वभावास्तेषां च यथाक्रमं रजः सत्त्वतमोगुणोल्बणोदयानां जगतः सर्गस्थितिसंह - तिप्रयतत्वेन सुव्यक्तैव भिन्नस्वभावतेति यत्किञ्चिदेतत् । यथा च जगत्कर्तुत्वाद्यप्रामाणिकं तथा सर्वं जगत्कर्तुत्वनिरासस्तवे पुरस्ताद्विस्तरतो व्याख्यास्यते । अत एव वन्ध्यास्तनन्धयप्रायान् सर्वथैवायौक्तिकत्वेन वन्ध्यासुतोपमान्, साभिप्रायं च स्तनन्धयपदोपादानम्, यतो वन्ध्यानां पालितकादिपुत्रसद्भावेऽपि स्तनन्धयत्व - मनुपपन्नम् । एवंविधांश्च देवाभासान् सचेतनः क इव भजेन्न कोऽपीतिभावः । ये तु मोहोपहतमतित्वेन तानपि देवान् प्रतिपद्य तदन्या ७८ " १- साभिप्रायं च ' इत्यत आरभ्य इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । 6 · स्तन्धयत्वमनुपपन्नम् ' Page #118 -------------------------------------------------------------------------- ________________ षष्ठः प्रकाशः ] निहवनेन च कृतमौना एव तिष्ठन्ति तेऽपि वरम् । परं तदपि दुर्धियो न विदधतीत्याहकृतार्था जठरोपस्थ,-दुःस्थितैरपि दैवतैः । भवादृशानिनुवते, हा हा ! देवास्तिकाः परे ॥८॥ ___ अनु०-जठर-उदर अने उपस्थ-इन्द्रियवर्गथी विडम्बित थयेला देवोथी कृतकृत्य बनेला अन्य देवास्तिको-अमे देवने माननारा छीए एवी बुद्धि धारण करनारा कुतीर्थिको-आपना जेवानो अपलाप करे छे, ए खरेखर अत्यंत दुःखनो विषय छे. (८) अथ श्लोकद्वयेन तद्भक्तस्वरूपमाह अव०-कृता० हे वीतराग ! जठरमुदरमुपस्थ इन्द्रियवर्गस्ताभ्यां दुःस्थितैर्विह्वलैरपि दैवतैः कृतार्थाः कृतार्थमन्या अज्ञा जना भवादृशान् त्वत्सदृशान् गुणैरुत्कृष्टान् निनुवतेऽपलपन्ति । हा हा इति खेदे, परे द्विजादयो देवास्तिका देवविषयास्तावन्त इत्युपहासः ॥ ८॥ वि०-हे भगवन् ! परे कुमतग्लपितत्त्वधियो जठरोपस्थदुःस्थितैरनर्गलरसनस्पर्शनादीन्द्रियविकारविडम्बितैरपि दैवतैः कृतार्थाः कृतकृत्यमात्मानं मन्यमाना, हा हा इति खेदे, भवादृशान् समूलोन्मूलितसकलेन्द्रियविकारमूलबीजमहामोहानत एव चिदानन्दरूपे परमे ब्रह्मणि विलीनानपि निनुवते, न किञ्चिदमीभिरिति सोत्पा Page #119 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे सहासं प्रलपन्ति । एतदप्युचितं स्वीकृतसमस्तदुष्कृतानां नास्तिकानाम् । एते तु हताशास्तैरेव देवैर्देवास्तिकास्त्वादृशान्निनुवत इत्यहो मोह विलसितम् परमतानि च प्रायः सर्वाण्यसदुत्प्रेक्षणपराण्यप्रामाणिकानि च केवलं धृष्टतयैव गलगजितं कुर्वन्तीत्याह । खपुष्पप्रायमुत्प्रेक्ष्य, किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा, न गेहेनर्दिनः परे ॥९॥ अनु०-आकाशना पुष्पना जेवी कोई वस्तुनी कल्पना करीने अने तेने सिद्ध करवा कोई प्रमाणने आगळ धरीने गेहेनर्दी-घरमां शूरवीर एवा परतीर्थिको पोताना देहमां के घरमां माता नथीअमारोज धर्म श्रेष्ठ छे एम मानी फोगट फुलाय छे (९) अव०-खपु० हे वीतराग ! परे परवादिनः खपुष्पप्रायमाकाशकुसुमकल्पमुत्प्रेक्ष्य स्वचेतसि विचार्य " एक एव हि भूतात्मा भृते भृते व्यवस्थित" इत्यादि किश्चिन्मानं प्रमाण स्वचिन्तितसाधकं प्रकल्प्य प्रकाश्य च गेहेनर्दिनो गेहेशूराः सन्तो गेहे स्वदर्शने देहेऽपि मदोद्रेकेण न सम्मान्ति ॥ ९ ॥ वि०-हे जगदीश ! परे त्वदाज्ञावज्ञानपराः किञ्चित् प्रत्यक्षानुमानहेतुदृष्टान्तानामगोचरमत एव खपुष्पप्रायमाकाशकुशेशय ____ Page #120 -------------------------------------------------------------------------- ________________ षष्ठः प्रकाशः । सदृशमुत्प्रेक्ष्य स्वचेतसैव संवाद्य, यथा-' एक एव हि भूतात्मा देहे देहे व्यवस्थित ' इत्यादि, तस्यैव च साधकं तद्विधमेव द्विव्यवयवादिकं मानं प्रमाणमुपकल्प्य, येथा-' एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादि, तेनैव च स्वमतिप्रत्ययेनोत्तानशिरसः साध्वस्माभिरेवेदं तत्त्वमुपलब्धमिति प्रमोदान्न स्वदेहे न च गेहे सम्मान्ति । केवलमसकलज्ञक्लप्तकदागमविमुग्धा गेहेनर्दिन एव ते, न तु चतुरङ्गवादविजयगर्जयशसः । यदि वा-~कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१०॥ ___ अनु०-कामराग अने स्नेहरागर्नु निवारण सुकर छे, किन्तु पापिष्ठ एवो दृष्टिराग सजन पुरुषोने पण दुरुच्छेद छे. (१०) अव०-काम हेतुमाह-हे वीतराग! यतः कामरागः स्त्र्यादिविषयः, स्नेहरागः पुत्रादिविषयः, तौ ईषत्करनिवारणौ-सुखनिवायौँ । तु परं दृष्टिरागो मदीयमिदमितिलक्षण: पापीयान् क्लिष्टतरः सतामपि दुरुच्छेदः-कष्टपरिहार्यः॥१०॥ वि०-हे स्वामिन्नमी परदर्शनिनो मुधैवास्माभिरुपालभ्यन्ते, 1-२-'यथा' इत्यत आरभ्य इत्यादि' इतियावत् पाठी प्रथम मुद्रितपुस्तके न स्तः । Page #121 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे यतो न खल्वमीषामसमञ्जसप्रवृत्तिः खायत्ता, किन्तु रागायत्ता । रागश्च त्रिविधः कामरागः स्नेहरागो दृष्टिरागश्च । तत्र दम्पत्योः परस्परं भावबन्धना प्रीतिः-कामरागः, अपत्यादिषु पित्रोरत्यन्तवत्सलता स्नेहरागः, अनादौ भवेऽभ्यावृत्त्याऽभ्यस्तेषु सौगतादिदर्शनेषु गाढाभिष्वङ्गो दृष्टिरागः । येनोन्मत्त करसेनेवान्तःपरिणतेन लेष्ठु. काष्ठादिषु कनकबुद्धिरिवातत्त्वेषु तत्त्वबुद्धिरुपजायते । तत्रादिमौ कामस्नेहरागौ अनित्यतैकत्वान्यत्वादिशुभभावनाभ्याससमुल्लसिताद्धतज्ञानगर्भवैराग्यबलविदलितममत्वैः पुम्भिरीषत्करनिवारणौ सुकरोच्छेदौ । अयं तु दृष्टिरागो यौक्तिकानेकहेतुदृष्टान्तविवेचिततत्त्वातत्त्वानां सतामपि मनसो दुरुच्छेदो दुर्निर्वास्यः । अत एव पापप्रवृत्यङ्गभूतत्वात् पापीयानेवंविधेन दृष्टिरागेण म्लेच्छकन्देनेव दुर्वासिते मनसि कथमर्हदुपदेशपरिमलः प्रतिष्ठताम् । ननु यदि तेषां दृष्टिरागेणान्तरिता विचारदृष्टिर्भगवतो वीतरागतादिरहस्यं न पश्यति तत्कि स्थूलार्थदर्शिनी चर्मदृष्टिरपि तदीयं बहिस्तत्त्वमात्रमपि न पश्यति येन ते तस्मिन्नुदासत इत्येतदेवाहप्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं, मूढास्त्वय्यप्युदासते ॥११॥ अनु०-प्रसन्नमुख, मध्यस्थ लोचन अने लोकप्रिय वचनने धारण करनारा एवा अत्यंत प्रीतिना स्थानरूप आपने विषे पण मूढ लोको उदासीनता धारण करे छे ! (११) Page #122 -------------------------------------------------------------------------- ________________ षष्टः प्रकाश: ] अथ परदेवानां तद्भक्तानामपि मौढ्यं दर्शयन्ति अव०-प्र० हे वीतराग !, तवास्यं वदनकमलं प्रसन्नमस्ति, दृशौ मध्यस्थे रागद्वेशविप्लुते स्तः, वचो वचनं लोकम्पृणं लोकप्रियमस्ति हितमत्यत्वात् । इत्यमुना प्रकारेण प्रीतिपदे प्रेमस्थानेऽपि त्वयि बाढमत्यर्थः मूढाः-परतीर्थिका उदासतेऽनादृतवन्तः ।। ११ ।। वि०-हे स्वामिंस्तव तावत्सुकृतिनां नेत्रयोः प्रथमप्रियातिथिप्रतिममास्यमाननं प्रसन्नं कोपादिकेतुरहितम् , तथा दृशौ नीलोत्पलदलदीधैं लोचने मध्यस्थे अरक्तद्विष्टे । तथा पञ्चत्रिंशद्गुणोपेतं सर्व भाषापरिणतं समग्रसंशयहरं च तव वचोऽपि लोकम्पृणं भव्याङ्गभाजामन्तःकरणप्रीणनपटिष्ठम् इत्युक्तप्रकारेण प्रीतिपदे विश्वानन्ददायिनि प्राकृतजनवत्त्वय्यपि केचिदुदासते, यतो बाढमत्यर्थ तेनैव दृष्टिरागेण मूढा मोहितमनसः । यच्च तेषां भगवत्यौदासीन्यं तद्दिवाभीतानां भास्वददर्शनमिव तद्व्यतिरेकेण कस्यान्यस्य क्षति विधत्ते ?, अथवातिष्ठेद्वायुवेदद्रिद्धलेजलमपि क्वचित् । तथापि यस्तो रागाद्यैर्नाप्तो भवितुर्महति ॥१२॥ ___ अनु०-कदाच वायु स्थिर थई जाय, पर्वत गळी जाय अने जल जाज्वल्यमान बनी जाय, तो पण रागादिकथी ग्रस्त पुरुष आप्त थवाने योग्य नथी.(१२) स्वहृदयनिर्णयमाह Page #123 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अव० - तिष्ठे० क्वचिद्वायुस्तिष्ठेत्स्थिरी भवेदद्रिद्रवेत् -द्रवतां श्रयति, जलमपि ज्वलेदग्निवद्दहति तथापि रागाद्यैग्रस्त आक्रान्त आप्तः - सम्यक् तत्त्वज्ञो भवितुं नार्हति । त्वां विनाऽन्यदेवेषु रागादिरहितदेवत्वं नास्तीति भावः ।। १२ ।। इति षष्ठप्रतिपक्षनिरासप्रकाशावचूर्णिः । ८४ 0 वि०-हे विश्वैकमित्र ! कियद्वा परगतातत्वचिन्ताचक्रारोपणेन स्वान्तःकरणमकरुणैरिव खेदनीयम् । यतः सम्यगुपलब्ध एवायं विनिश्चयो यदुत क्वचिदेशे काले वा अविसंवादिसद्गुरूपदेशस्वभ्यस्तशारीरमरुत्सञ्चारक्रमपरिपक्त्रिमाभ्यासस्य कस्यचिद्यो गिनः कुम्भनशक्त्या विद्यादिबलेन वा वायुः सततगतिरपि तिष्ठेत् निश्चलतामाकलयेत् । तथा तथाविधातिप्रबलवीर्यमहौषधप्रयोगात् स्वाराधितदेवतादिप्रभावाद्वा अद्विर्गिरिरपि द्रवेत् द्रवरूपतामापद्येत । तथा अचिन्त्यमहिममणिमन्त्रादिमाहात्म्यात्तीर्थमहिना वा कदाचि - ज्जलं सलिलमपि ज्वलेत् ज्वालामालाकुलमालोक्येत । तथाऽपि दुर्घटवर्गेऽस्मिन् घटितेऽपि रागाद्यै रागद्वेषमोहग्रस्तः स्वस्वरूपं त्याजितः प्राणी नाप्तो भवितुमर्हति उपायशतैरप्याप्तत्वं न भजते । इयमत्र भावना महाचलस्खलनादद्विद्रावणाज्जलज्वालनादपि रक्तद्विष्टमूढपूर्वकुमाहिताः सत्येऽप्याप्तवचने प्रत्याययितुं दुष्कराः । श्रूयते च " जिनैजैमिनिकणभक्षाक्षपादवन्दाक ( वेदान्ति ) कपिल सुरगुरुभिः जगदेकमतीकर्त्तुं न पार्यते वहतु किमनेनेति । " I इति श्रीवीतरागस्तोत्रे विपक्षनिरासषष्ठप्रकाशपदयोजना || १- बुद्ध । Page #124 -------------------------------------------------------------------------- ________________ सप्तमः प्रकाश: ] वि०-इह हि केचिन्महामोहोपहतमतयः पुण्यपापैरस्पृष्टानशरीरिणः स्वयम्भुवः स्वभावमुक्तस्वरूपान् किल स्वयं कृतकृत्यानपि भुवनजनानुग्रहाय हितोपदेशकान्निजातान्मन्यन्ते तच्च स्तुतिकृत् प्रत्यक्षानुपपत्त्या विसंवादयन्नाहधर्माधर्मों विना नाङ्गं, विनाङ्गन मुखं कुतः। मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ?॥१॥ अनु०-धर्म अने अधर्म विना शरीर नथी, शरीर विना मुख नथी, अने मुख विना वक्तृत्व नथी; तो पछी धर्माधर्म अने शरीरादिथी रहित अन्य देवो शास्ता-उपदेशदाता केवी रीते घटे ? (१) अन्यदप्यसङ्गतं तेषु बह्विति दर्शयन्ति अव०-धर्मा० धर्माधौं पुण्यपापे विनाङ्गं शरीरं न स्यात् , अङ्गेन विना मुखं कुतः स्यात् ?, न स्यादेव; मुखाद्विना न वक्तृत्वं स्यात्तत्तस्मात्कारणात्परे देवाः कथं शास्तार:शास्त्रकर्तारः-उपदेशदातारो वा ?, 'विना ते तृतीया च । इति सूत्रेण (२-२-११५) द्वितीयातृतीयापञ्चम्यः ॥१॥ वि०-हे विदितसमस्ततत्त्व ! भगवन् ! विमुक्तविपक्षविक्षे. पोऽहमपक्षपातेन स्वामिनं विज्ञपयामि, यदुतामी तावदास्तिकदर्शनिनः सर्वेऽपि दुर्मोच्यमपि गृहवासपाशमुच्छिद्य कुगतिपातभीरवः • परमपदाध्वनि स्वस्वागमप्रामाण्येन प्रवर्तन्ते । आगमश्चाप्तोक्तयः । ये च तैराप्तत्वेन प्रतिपन्नास्तेषामागमप्रणेतृत्वमनुपपन्नम् । कुतः ? Page #125 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे आगमा हि वचनरूपाः, वचनानि च वक्तारमन्तरेण न सम्भवन्ति, वक्तुश्च वक्तृत्वं वदनाविनाभूतम् , वदनं चाङ्गसङ्गतमङ्गं च धर्माधर्मों विना नोपपद्यते । ततस्ते यद्यादित एव पुण्यपापविनिर्मुक्तास्तदा ध्रुवमशरीरिणः, शरीरविरहिताश्च नियतममुखाः, निर्मुखाश्च स्तम्भकुम्भोरुहादिवन्न परोपदेष्टारः इति यत्किञ्चिदेतत् । तथास्य जगतः सृष्टिसंहारावपि पुरुषविशेषकर्तृकाविति केचित् ब्रुवते च " ब्राह्मयेण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारे खिन्नानां प्राणिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छाणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापर - माण्वन्तो विनाशः । तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः, ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते,धर्माधर्मसंस्कारानुविद्धाश्चात्मानस्तावन्तमेव कालम् । ततः प्राणिनां भोगमुक्तये महेश्वरस्य सिसृ. क्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो ब्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिनेव, आप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोष्लूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यो यणुकादिक्रमेण महापृथ्वी समुत्पन्ना संहताऽवतिष्ठते । तस्मिन्नेव महादधौ तैजसेभ्यः परमाणुभ्यो व्यणुकादिक्रमेणोत्पन्नो महांस्तेजो Page #126 -------------------------------------------------------------------------- ________________ ها सप्तमः प्रकाशः राशिदेदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुषु महाभूतेषु महेश्वरस्याभिध्यानमात्रात्तेजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते, तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सर्वभुवनसहितमुत्पाद्य प्रजासतें विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मातिशयधर्मज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः स्वसुतान् प्रजापतीन्मानसांश्च मनुष्यदेवर्षि पितृगणान्मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति तदेतत्सर्वमसङ्गतं कथमित्याह ---- अदेहस्य जगत्सर्गे, प्रवृत्तिरापि नोचिता । न च प्रयोजनं किंचित्, स्वातन्त्र्यान्न पराज्ञया॥२॥ अनु०-शरीर रहितने जगतनुं सर्जन करवानी प्रवृत्ति पण घटती नथी. कृतकृत्य होवाथी मर्जन करवानुं कांई प्रयोजन नधी अने स्वतंत्र होवाथी पारकानी आज्ञाए पण प्रवर्तवानुं नथी. (२) शास्त्राद्युपदेशं निषिध्य जगत्कर्तृत्वं निरभ्यन्ति-- अव०-अदे. हे वीतराग ! अदेहस्याशरीरस्य जगत्सर्गे जगतः सृष्टौ प्रवृत्तिः प्रवर्तनमपि नोचिता स्वदेहानिष्पत्तेः । न च किश्चित्प्रयोजनं कार्यमस्ति, तेषां परवादिभिः कृतकृत्यत्वेन मन्यमानत्वात् । शिवास्तिकाः प्रोचुः-स भगवान पराज्ञया प्रवर्त्तते, किन्तु स्वातन्त्र्यात् स्वेच्छयैव ॥ २॥ . Page #127 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वि०--यः किलास्य जगतो निर्माता स तावत्परैरशरीरित्वेनाभ्युपगतः, तस्य च स्वयमदेहस्य जगत्तसर्गे विश्वनिर्माणे प्रवृत्तिरेव तावन्नोचिता, न हि स्वयमसिद्धः परान् साधयितुमलम् । न चैवं वाच्यम् , यदस्य भगवतः सर्वत्राप्रतिहता इच्छैव जगन्निर्माणे क्षमा, किमन्तर्गडुना देहेनेति । यतः इच्छा ह्यभिलाषरूपा, सा च शरीरवत् एवात्मनः समीचीना, सकलेच्छाजालविलये चाशरीरता, तस्मादसङ्गतमङ्गविरहितस्यास्य जगन्निर्माणम् । ननु यदि पुनः किमपि प्रयोजनमधिकृत्यासौ जगत्सर्गे प्रवर्तते ! नैवम् , प्रेक्षावत्प्रवृत्तिरिष्टाधिगमार्था वा स्यादनिष्टपरिहारार्था वा, न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे प्राप्तसमस्तकामे सम्भवतस्ततः किमस्य प्रयोजनम् । ननु कृतकृत्यस्यास्य मा भूत् प्रयोजनम् , न चासौ क्वचिदपि पराज्ञया प्रवतते, केवलमस्खलितमस्य जगति प्रभुत्वमतः “प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत्" ततः स्वातन्त्र्यादसौ जगत्सर्गसंहारैः क्रीडतीति । आचार्यःक्रीडया चेत्प्रवर्तेत, रागवान् स्यात् कुमारवत् । कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत् ॥३॥ ___ अनु०-क्रीडा माटे जो प्रवर्ते तो बालकनी जेम रागवान् ठरे, अने जो कृपाथी बनावे तो सकल जगत्ने सुखी ज बनावे. (३) इच्छाप्रवृत्तिरपि क्रीडया कृपया वा स्यादिति मनसि विकल्प्योत्तरयन्ति Page #128 -------------------------------------------------------------------------- ________________ सप्तमः प्रकाश: ] अव०-क्रीड० स शम्भुश्चेद्यदि क्रीडया प्रवर्त्तत तदा रागवान् स्यात्कुमारवत्-बालकवत् , यथा शिशवो जलक्लिन्नवालुकया देवकुलादि निर्माय क्षणं क्रीडित्वा स्वयमेव सर्व संहृत्य यथागतं यान्ति, अथ कृपया-दय या जगत्सृजेत्तर्हि सकलं सुख्येव सुखासक्तमेव सृजेन्न चैवं दृश्यते ॥३॥ वि०-हंहो ! यद्यसौ भुवनसृष्टिसंहारेषु क्रीडया विनोदमात्रेण प्रवर्तते तदा नियतं रागवान् स्यात् , क्रीडनविनोदनादीनि हि रागनिबन्धनान्येव, किंवत् ? कुमारवत् । यथाहि बालाः प्रावृट्कालादौ शैवलिनीपुलिनादिषु जलक्लिन्नवालुकाभिः प्राकारप्रासादमन्दिरारामादीनि विरचय्य क्षणं प्रमुदितमनसः क्रीडन्ति, कालान्तरे च स्वयमेव सर्वमुपसंहृत्य यथागतं यान्ति, न च तत्प्रवृत्तिः प्रेक्षावतामभिमता, एवं भवदाप्तस्यापीति । परः, यद्येवं नासौ क्रीडया जगन्ति सृजति, किन्तु कृपया। आचार्यः-भोः ! पर ! इदमपि भवद्विकल्पितं न प्रमाणपदवीमासादयति । पश्य ! यद्यसौ परमकारुणिकः कृपया करुणया सृजति तदा जगदप्यमन्दलक्ष्मीपरिस्पन्दसम्पद्यमानसकलमनोभिलषितार्थसार्थसुस्थितं सुख्येव किं न सृजेत् !, न चैतदेवम् ; ततश्चदुःखदौर्गत्यदुर्योंनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य, कृपालोः का कृपालुता?॥४॥ अनु०-दुःख, दौर्गत्य अने दुष्ट-योनिओने विषे Page #129 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे जन्मादिना क्लेशवडे विह्वल एवा जगत्ने सर्जता ते कृपालुनी कृपालुता क्यों रही ? ( ४ ) ___ अव०-दुःख० एवं सति दुःखानि इष्टवियोगादीनि, दौर्गत्यं-दारिद्यम् ,दुर्योनय:-श्वानचाण्डालनरकादयः, जन्म जननावस्थाजायमानात्यन्तकष्टमादिशब्दाजरामरणरोगादयः इतरेतरद्वन्द्वस्तैः कृत्वा यः क्लेशस्तेन विह्वलं विधुरं जनम् , जात्यैकवचनम् । तु पुनः सृजतः कुर्वतस्तस्येश्वरादेः कृपालोः कृपावतः का कृपालुता-दयामयता ?, न कापीत्यर्थः ।। ४ ।। वि०-तत्र दुःखं-कायवाङ्मानसम् , दौर्गत्यं-दरिद्रता, दुर्योनिः-तिर्यमारकादिका, जन्ममरणसमये च दुरन्तो वेदनासमुद्घात इत्यादिभिः क्लेशैविह्वलं विवशम् , जनं भुवनलोकम् , कृपालोरपि तस्य सृजतः का नाम कृपालुता ?, प्रत्युत निर्निमित्तं निर्दयत्वमेवेति । परः नन्वसावपि प्राणिनां धर्माधर्मावपेक्ष्य कर्मानुरूपमेव फलं प्रदातुमलम् , न पुनयूनाधिकम् । आचार्यःकर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये, किमनेन शिखण्डिना?॥५॥ अनु०-दुःखादि देवामांजोतेप्राणीओना कर्मनी अपेक्षा राखे छे, तो ते अमारी-तमारी जेम स्वतंत्र नथी अने जगत्तुं वैचित्र्य जो कर्म जन्य छे तो ___ Page #130 -------------------------------------------------------------------------- ________________ सप्तमः प्रकाशः ] ९१ नपुंसक समान ईश्वरने बच्चे लाववानी पण शी जरूर छे ? (५) पर आह अव० - कर्मा० तस्य भगवतः कृपालुतैवास्ति परं येन यादृशं कर्म कृतं तदपेक्षयैव शुभाशुभं सृजति । एवं यदि स कर्मापेक्षस्तर्हि न स्वतन्त्रो न स्ववशोऽस्मदादिवत् । दूषणान्तरमाहुः - कर्म० वैचित्र्ये शुभाशुभ सधन निर्धनादिलक्षणे कर्मजन्ये स्वस्वकर्मनिष्पादिते मन्यमाने, अनेन शिवेन शिखण्डिना - नपुंसकेनाकिञ्चित्करेणा जागलस्तनायमानेन किं 2, न किञ्चिदित्यर्थः ॥ ५ ॥ वि०- हे सरलस्वभाव !, चेद्यदि सोऽप्यतिशयज्ञानवैराग्यैश्वर्ययुक्तो भवदाप्तः, प्राणिनां शुभाशुभफलदानावसरे कर्मापेक्षः कर्मणो मुख भीक्षते, तर्हि शश्वत्कर्मपरतन्त्रोऽस्मदादिवन्न स्वतन्त्रः परायत्तस्य च किमीश्वरत्वम् । तदेवमस्मिन् जगति तिर्यग्मारकनरामरसुखितदुःखितसघन निर्धनसुभगादुर्भगस्वामिसेवकादिवैचित्र्ये निखिलेऽपि कर्मजन्ये कर्मोत्पाद्ये, अनेन भवदाहतेनेश्वरादिना शिखण्डिना सर्वथैवाकिञ्चित्करत्वात्तृतीयप्रकृतिना किम् ? न किञ्चिदित्यर्थः । एवं च किमन्यान्यगवेषणया ?, सर्वत्र स्वातन्त्र्येण व्यवहरतः कर्मणः एव भवत्वप्रतिहतं प्रभुत्वम् । पठन्ति च - "नमस्यामो देवान्ननु हत विधेस्तेऽपि वशगाः, विधिवन्द्यः सोऽपि प्रतिनियत कर्मै कफलदः । फलं कर्मायत्तं यदि किममरैः किञ्च विधिना, नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १ ॥ " . Page #131 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे परः-ननु किमनेन पृथग्जनोचितेनालापचापलेन !, स हि भगवान्महेशस्ततोऽस्य विश्वनिर्माणादिका वृत्तिश्चेष्टा अविता कथं किं निमित्तं वा जगन्त्यसौ सृजतीति न वितर्कणीया, कुतः ? स्वभावतः, जगत्कृतिसंहृतिरूपः स्वभाव एवास्य, स च न पर्यनुयोगमहतीति । आचार्यःअथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तद्देष, परीक्षाक्षेपडिण्डिमः ॥६॥ अनु०-अने जो महेश्वरनी आ प्रवृत्ति स्वभावधी छे, किन्तु तर्क करवा लायक नथी; एम कहेशो तो ते परीक्षक-लोकोने परीक्षा-करवानो निषेध करवान डिडिम-ढोल वगाडवा जेतुं छे. (६) पुनः पर आह-- अव०-अथ० अथानन्तरं महेशितुरीश्वरस्य स्वभावतः स्वेच्छया वृत्तिर्जगत्करणादिका अविता अविचार्या न देवचरितं चरेदितिवचनात् ! तर्चेष ईश्वरः परीक्षकाणां परीक्षाकर्तृणां परीक्षाक्षेपडिण्डिमो विचारणानिरासपटहः, अतः परं कस्यापि वस्तुनः परीक्षा न कार्या यथेश्वरस्येत्यनिष्टप्रसञ्जनम् ॥६॥ वि०-हंहो ! साधु समर्थमुत्तरं दत्तवानसि । परोपरुद्वानां हि दुर्बलवादिनां स्वभावोक्तिमन्तरेण किमन्यदपयानद्वारम् । एवं भव. ___ Page #132 -------------------------------------------------------------------------- ________________ सप्तमः प्रकाशः ] दाप्तनिश्चिताप्तत्वपरीक्षकाणामेष तत्स्वभावोक्तिलक्षणः परीक्षाक्षेपडिण्डिमः, केनाप्यस्य परीक्षा न विधेयेति प्रतिषेधार्थ पटहघोष इव, स च तत्त्वतोऽकीर्तिपटहघोष एव । कुतः ?, यत्किलैहिकाल्पप्रयोजनमात्रसाधकं कनकाद्युपादीयते तदपि तदर्थिभिः कषतापताडनच्छेदादिपरीक्षापूर्वकमेव, यस्माच्च सर्वोत्तमा परमपदावाप्तिरिष्यते, स कथं प्रेक्षापूर्वकारिभिरपरीक्षितः परिगृहीष्यत इति यत्किञ्चिदेतत् । एवं च यौक्तिकोक्तिनिरुत्तरः परोऽभ्युपगमकाम इवाचार्यमाह । साधु भगवन्नविसंवादसुन्दरेयं भवद्भणितिरेनमेव चार्थमस्मद्वर्या अपि पठन्ति " अत एव निरीक्ष्य दुर्घटम् , जगतो जन्मविनाशडम्बरम् । न कदाचिदनीदृशं जगत् , कथितं नीतिरहस्यवेदिभिः इति तस्मादिदमिह रहस्यम् । यत् किलास्मत्प्रभुर्न खलु जगन्ति सृजति, किन्तु विशिष्टज्ञानबलाद्विश्वविश्वतत्त्वं जानीते। आचार्य: सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ ___ अनु०-सर्व पदार्थोन ज्ञातृत्व एज जो कर्तृत्व छे, तो ए वात अमने पण सम्मत छे; कारण के अमारो ए मत छे के सर्वज्ञ, मुक्त-अशरीरी (सिद्ध) छे अने शरीरधारी (अरिहंत) पण छे, (७) .. ___ Page #133 -------------------------------------------------------------------------- ________________ ९४ वचनचातुरीप्रतिहते परे स्वयमाशङ्कयाहअव० - सर्व० यदि सर्वभावेषु पर्वतादिसकलपदार्थेषु ज्ञातृत्वमेव कर्तृत्वं सम्मतं तवाभीष्टम्, तर्हि नोऽस्माकं मतस्य सिद्धसाध्यता, न इति घण्टालालान्यायेनाग्रेऽपि सम्बध्यते, यतो नोऽस्माकमपि सर्वज्ञाः केवलालोकावलोकिताविकलभावाः, मुक्ताः कर्मरहिताः, कायभृतो दग्धरज्जुप्रायायुष्का (ष्कत्वा) दिना देहभृतोऽपि सन्ति विजयन्ते कञ्चित्कालमिति गम्यम् ॥ ७॥ [ श्रीवीतरागस्तोत्रे साधु भोः !, सत्यमसि प्रेक्षापूर्वकारी ?, ततौ यदि भूभूधरादिषु सर्वेष्वपि चराचरेषु भावेषु भवतो निजाप्तस्य ज्ञातृत्वमेव कर्तृत्वं संगतम् ; ततोऽस्माकमेवमेतत्सुतरां संगतम् । यतोऽस्मदाप्ता अपि भगवन्तो विमलकेवला लोकदर्पण संक्रान्तविश्वविश्वस्वरूपावलोकित्वेन सन्ति सर्वज्ञाः । भवबीजाङ्कुरजनकरागाद्यत्यन्ताभावेन च मुक्ताः, तथाविधभवोपग्राहि कर्मचतुष्टयपारतन्त्र्यात् कञ्चित्कालं कायभृतश्चेति न किञ्चिदसङ्गतम् । - एवं स्तुतिकृद्भगवदनुग्रहादुन्मीलदमल विवेकानभ्युपपत्तिपरापरानाधाय प्रकृते वीतरागस्तवे योजयन्नाह - सृष्टिवाद कुहे वाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥ ८ ॥ " अनु० - हे नाथ ! आप जेमना उपर प्रसन्न छो, Page #134 -------------------------------------------------------------------------- ________________ सप्तमः प्रकाशः ] ते आत्माओ प्रमाण रहित एवा सृष्टिसर्जनवादना दुराग्रहने छोडीने आपना शासनने विषे रमण करे छे. (८) उपसंहरन्त आहुः अव०-सृष्टि०हे वीतराग ! इति पूर्वोक्तप्रकारेणाप्रमाणकं युक्तिरहितम् । सृ० जगत्सर्गवादकदाग्रहमुन्मुच्य परित्यज्य, त्वच्छासने त्वदागमे, ते पुरुषा रमन्ते येषां त्वं प्रसीदसि प्रसन्नोऽसीतिभावः ।। ८ ।। वि०-हे विहितकुमतप्रमाथ नाथ !, पूर्वोक्तप्रकारेण पुरुषविशेषकृतायाः सृष्टेर्वादः-सृष्टिवादः स एवासद्हरूपत्वेन कुहेवाकः कदभिनिवेशस्तमुन्मुच्य-परित्यज्य, किमित्याह-इति प्रामुक्तयुक्त्या, अप्रमाणकं प्रमाणानुपपन्नम् , प्रमाणोपपन्नश्चतुर्दशरज्ज्वात्मकस्यापि लोकस्यायमेव वादो, यदुत "निष्पादितो न केनापि, न धृतः केनचिच्च सः । स्वयं सिद्धो निराधारो, गगने किन्त्ववस्थितः ॥ १॥" इति । एवं विधे च त्वच्छासने-त्वत्प्रवचने, त एव रमन्ते-इदमेव तत्त्वमिति स्वहृदा संवाद्य त एव मोदन्ते, येषां सुकृतप्राप्यप्रसादस्त्वं प्रसीदसि-प्रसादसुमुखो भवसि । इयता च सर्वात्मना त्वत्प्रसादलभ्या एव शुभसम्पदो भव्याङ्गभाजामित्यर्थापतितम् । इति श्रीवीतरागस्तोत्रे जगत्कर्तृत्वनिरासस्य सप्तमप्रकाशस्य पदयोजना। इति सप्तमजगत्कर्तृत्वनिरासप्रकाशावचूर्णिः । Page #135 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे ननु सिद्धं स्वयं सिद्ध जगत् तच्च किमेकान्तनित्यमुतैकान्तानित्यं नित्यानित्यं वेत्याशङ्काशङ्कसङ्कले विपश्चित्कुले स्तुतिकृदाह सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि, कृतनाशाकृतागमौ ॥१॥ अनु०-पदार्थy एकान्त नित्यपणुं मानवामां कृतनाश अने अकृतागमनामनाबे दोष छे. एकान्त अनित्यपणुं मानवामां पण कृतनाश अने अकृतागम नामना बे दोष रहेला छे. (१) अथ तद्वचनानामप्रामाण्यमाहुः अव०-सत्त्व-हे वीतराग ! त्वया सत्वं वस्तुतचं नित्यानित्यात्मकं स्याद्वादमयं केवलज्ञानेन दृष्टं तथैव चाऽभिहितम् , तस्य च साङ्ख्या एकान्तेन नित्यत्वमङ्गीकुर्वते, तथा सति कृतनाशाकृतागमनामानौ दोषौ स्याताम् । तथाहिघटो यदि सर्वदा निष्पन्नसिद्धस्तथा कृतनाशः, कृतं कुम्भकारस्य मृदानयनक्लेदनचक्रारोपणाद्युपक्रमस्तस्य नाशो नैरर्थक्यं भवति, घटस्य नित्यं निष्पन्नत्वात् । अथाकृतागमः, यथा-यदि सर्व सर्वदापि नित्यम् , तदा घटाकारोऽपि नित्यः, तथा च सति मृत्पिण्डे पूर्वमदृष्टो घटाकारो नित्यत्वादकृत एवागतः, एवं चाकृतागमदूषणं स्यात् । तथा सत्त्वस्य द्रव्य Page #136 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः स्य बौद्धाः एकान्तनाशमेकान्तेन विनश्वरत्वं मन्यन्ते, एवमपि कृतनाशाकृतागमौ स्याताम् । यथैकस्मिन्क्षणे ( यद् ) मृत्पिण्डद्रव्यमभृत्तद् द्वितीयक्षणे सर्वथा विनष्टम् , ततः कुम्भकारेण तत्र कुतोऽपि घटाकारो नश्यति, इति कृतनाशः । तथा मृद्र्व्यं यदि निःशेषं नष्टम् ,तर्हि स्थासकोशकुशूलबुध्नो. दरकर्णादि कुलालेन क्रियते दृश्यते च चक्षुषा, अतोऽकृतागमः१ वि०-उत्पादव्ययध्रौव्यात्मकं वस्तुतत्त्वं सत्त्वम् , तस्यैकान्तनित्यत्वेऽभ्युपगम्यमाने कृतनाशाकृतागमो स्याताम् । तथाहि-सा खयैरप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थनित्यं वस्त्वभ्युपगम्यते ! तच्च यद्येवं स्यात्तदा वस्तुनि घटादौ कुम्भकारादिकृतानां पर्यायाणां सर्वथा नाश एव स्यात् , एतच्च प्रत्यक्षविरुद्धम् । यतः-कुम्भकारादिभिर्निमीयमाणाः स्थासकोशकुशूलपृथुबुध्नोदराद्याकाराः कृशाकृशरूपतया क्षणे क्षणे दरीदृश्यन्ते । अतस्तेषां पर्यायाणामाविद्वदङ्गनाप्रतीतानां विनाश एव स्यात् । ते च यदि न कृतास्तदा घटोऽप्यकृत एव स्यात् । कृतेष्वेव च तेषु घटोऽपि कृत । एवं च सति नित्यतातिः । तथा अकृतागमसङ्गमोऽपि स्यात् । तथाहि-पर्यायास्तावत्तन्मते कूटस्थनित्यत्वादेव केनचिन्न कृताः । अकृता एव च समुपस्थिताः । यदि कृताः स्युस्तदा घटस्यापि कृतकत्वे नित्य(त्व) पक्ष-क्षतिः । एतच्चानुष्णोऽग्निरित्यादिवत् प्रत्यक्षविलक्षणमकृतागमस्वरूपं कः सुधीः श्रद्दधीत । तथा ताथागतपरिकल्पिते स्वलक्षणस्य सर्वथा क्षणिकैकान्तपक्षेऽपि कृतनाशकृतागमौ स्थिरस्थेमा Page #137 -------------------------------------------------------------------------- ________________ । श्रीवीतरागस्तोत्रे नमवलम्बमानौ दुर्निवारावेव स्याताम् । यतः-सर्वथैव तदभिमते वस्तुनि स्वीक्रियमाणे पर्यायाणां निराधारत्वेन स्थातुमशक्तौ घटादेरनुत्पाद एव प्रसज्येत । तथाहि-पूर्वक्षणे यद्यद् घटादिद्रव्यमासीत् तत्तत् द्वितीयक्षणे सर्वथा निर्हेतुकं विनष्टमेव । तत् कम्य स्थासकोशकुशूलादिसंस्काराधानं विधातुमुचितम् ? । दृश्यन्ते च प्रत्यक्षादिप्रमाणैः संस्काराः, अतस्तन्मते कृता अप्यकृताः स्युः, तथा निरन्वयनश्वरे वस्तुनि संस्काराणामुत्पादयितुमशक्यत्वात् कुतः स्थासादीनां पर्यायाणामवकाशः ?, अतः प्रतीयते--तन्मतेऽनिच्छयैव गलेपादिकान्यायादुपनत एवाकृतागमः । एवं च स्वपरपक्षयोरपक्षपातेनैव व्यवस्थितं नित्यानित्यात्मकं वस्तुतत्त्वम् । प्रयोगश्चायम्विवादास्पदीभूतं वस्तुतत्त्वं नित्यानित्यात्मकम् , कृतनाशाकृतागमादिदोषाभावस्यान्यथानुपपत्तेः । न च दृष्टान्तमन्तरेण हेतोर्न गमकत्वम् , अन्तस्त्यैिव ; साध्य सिद्धेः । सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् , इत्यादिवदिति। ननु भवतु बाह्यतत्त्वं नित्यानित्यात्मकम् , परमात्मतत्त्वमेवरूपमेवाभ्युपगम्यमानमौचितीमञ्चतीत्याशङ्कयाह-- आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः। एकान्तानित्यरूपेऽपि, न भोगः सुखदुःखयोः॥२॥ अनु०-आत्माने एकान्त नित्य मानवामां सुख दुःखनो भोग घटतो नथी. एकान्त अनित्य स्वरूप मानवामां पण सुख दुःखनो भोग घटतो नथी. (२) Page #138 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः । एवं सामान्येन नित्यानित्यत्वमभिधायात्मनोऽपि तदर्शयति ---- अन०आत्म० हे वीतराग ! आत्मनि जीवे एकान्त. नित्ये ऽङ्गीक्रियमाणे सुखदुःखयोोगो न स्यात् , कुतः ?, यदि सुखं भोक्तुमारब्धं तर्हि सर्वदापि सुखमेव; यदि दुःखं तदा तदेव भवेत् । अन्यथा सुखमुपभुज्य दुःखस्य, दुःखं चोपभुज्य सुखस्योपभोग्यात्मा सुखितया विनश्य दुःखितयोत्पन्नस्तया वा विनश्य सुखितयोत्पाद(मुखितयोत्पन्न) इति (न स्यात् ) । एकान्तानित्यरूपेऽध्यात्मनि सुखदुःखयोभोंगो न स्यात् , उत्पत्त्यानन्तरं क्षणविनष्टत्वात् । सुखदुःखे तु चन्दनाङ्गनारोगकण्टकादिसाधनयो गोपभोगाभ्यां बहु. क्षणनिर्वाभ्यां साध्य इति ।। २ ।। वि०-एकान्तनित्यत्वे ह्यात्मनः सत्यत्वेन मन्यमाने सुखदुःखयो गो न घटामटाट्यते । तथाहि-एकान्तनित्यः स ह्यात्मा सुखदुःखे क्रमेण भुते युगपद्वा ?, न तावत्क्रमेण, नित्यत्वव्याघातात् , नहि येनैव स्वभावेन दुःखं भुङ्क्ते, तेनैव सुखम् , तयोरेकत्वप्रसङ्गात् , स्वभावभेदे चैकस्वभावनित्यत्वक्षतिः (च नित्यैकस्वभावक्षतिः) युगपच्चत् ?, तदपि न; नहि कदाचिदपि छायातपयोरिव परस्परपरिहारविरोधव्याघ्राघातयोः सुखदुःखयोयुगपदनुभवः सम्भवति । तस्मादेकान्तनित्ये जीवस्वतत्त्वे न कदाचिदपि सुखदुःखोपभोगः । यद्येवं तर्खेकान्तानित्यात्मपक्षकक्षीकारबद्धकक्षं सुगतमतमेवानुमतम Page #139 -------------------------------------------------------------------------- ________________ १०० [ श्रीवीतरागस्तोत्रे स्त्विति चेत् ?, तन्निराचिकीर्षुराह--एकान्तेत्यादि । एकान्तानित्यस्वभावेऽप्यात्मन्यभ्युपगम्यमाने सुखदुःखयोरभोगभाक्त्वमेवास्य स्यात् । तथाहि-एकान्तक्षणिको ह्यात्मा क्रमेण चेत्सुखदुःखे भुते तदा क्षणिकत्वक्षतिः । क्रमो हि परिपाटी, सा च सातत्यमन्तरेण न सम्भवति, तदभिमतं च क्षणिकत्वमेकक्षणरूपम् , तन्न क्रमेण सुखदुःखोपभोगः । युगपञ्चेत्तदा पूर्वविरोध एव बाधाविधायि । तस्मान्नित्यानित्यरूप आत्मा, सुखदुःखोपभोगान्यथानुपपत्तेरित्यनुमानानित्यानित्यात्मसिद्धिः । किश्चैकान्तनित्यैकान्तानित्यपक्षकक्षीकारसारमते यद् दूषणान्तरात्मनोऽवतरति तदाहपुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ, नानित्यैकान्तदर्शने ॥३॥ अनु०-एकान्त नित्य दर्शनमां पुण्य पाप अने बन्ध मोक्ष घटतां नथी. एकान्ते अनित्य-दर्शनमा पण पुण्य पाप अने बन्ध मोक्ष घटतां नथी. (३) दोषान्तरमाह अव०-हे वीतराग ! नित्यैकान्तदर्शने आत्मनि नित्यत्वाङ्गीकारसारमते पुण्यपापे बन्धमोक्षौ कर्मबन्धतत्क्षयौ च न स्युः । तथाहि-आत्मनो यदि पुण्यं तर्हि पुण्यमेव, यदि पापं तर्हि पापमेव, नित्यत्वात् । यथा-शशिन औजवल्यं तर्हि Page #140 -------------------------------------------------------------------------- ________________ अष्टमः प्रव १०१ न कदाचित् कालुष्यम् , राहोर्यदि कालुष्य तर्हि सर्वदापि तदेव । एवं यदि बन्धस्तर्हि बन्ध एव, यथा मेरोः पृथ्वीपीठेन सह । यदि मोक्षस्तर्हि स एव, न तु वन्धः । तथाऽनित्यैकान्तदर्शने क्षणक्षयिजीवमतेऽपि पुण्यपापे बन्धमोक्षौ च न सम्भवन्ति, क्रमेण तेषां स्वीकारे चतुःक्षणस्थायित्वं स्यात् , युगपद्यदि तदा छायातपवजलाग्निवच्च विरुद्धानां तेषां कथमेकत्रात्मन्यवस्थानं स्यादिति ।। ३ ॥ वि०-न तावन्नित्यैकान्तात्ममते पुण्यपापे सम्भवतः । यतोनित्यो ह्यात्मा पुण्य पापानुपाती स्वभावभेदमन्तरा न सम्भवति ! पुण्यपापाभ्यां च पूर्व परिणाम परित्याज्योत्तरपरिणामवानात्मा निर्मीयते । परिणामानित्यत्वं च नित्यत्वक्षतिकारि । " यदि पूर्वपरिणामपरिहारेणोत्तर परिणामाश्रयणं तदा किं नामात्मनो नित्यत्वव्यत्यासकरम् ?, परिणामयोरेवानित्यत्वात् । यद्यन्यस्या नित्यतयाऽन्यस्यानित्यत्वम् , तदा अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमित्यपि किं न स्यात् ?" इति चेत् , तन्न, परिणामपरिणामवतोः कथञ्चिदभेदात्। कथञ्चिदभेद एवं कथमिति चेत् ?, एतद् ब्रूमः। परिणामपरिणामिनौ कथञ्चिदभिन्नौ, परिणामोपकारापकाराभ्यां परिणामिनोऽप्युपकारापकारप्रवृत्त्युपपत्तेः । तम्मान्नित्यैकान्तपक्षे न पुण्यपापोदयः समीचीनतामञ्चति । किञ्च -नित्यैकान्ते बन्धमोक्षावपि न युज्यतै । यदि बन्धस्वभावमपहाय मुक्तिमाकलयति तदा स्वभावपरिभवे कथं 1 यथा भनस उक्त च एवम् । “मन एकडबक्कडओ जइ कामइ थिर थाइ । चंदिलिहा बउलीहडी तिदणि ऊभि बाहु ॥१॥इति भुद्रितपुस्तकेऽधिकं दृश्यते । Page #141 -------------------------------------------------------------------------- ________________ १०२ [ श्रीवीतरागस्तोत्र नानित्यता । यो हि बद्धः, स बद्ध एव, एवं सति सर्वदा मुक्तिविलयः एव । तथा च सति कः पापमपहाय पुण्यपण्यं नैपुण्येन संगृहीयात् । कश्चात्मारामाविरामविश्रामेण माध्यस्थ्यमवलम्ब्य सम्यक्तत्त्वोनिपातप्रवृत्ति कुर्यात् । एवं च सति सर्वधर्मविलय एव । तथा च सर्वशास्त्राम्भोधिकुम्भसम्भवत्वाविर्भावो नित्यैकान्तवादिभिरेवोक्तः स्यात् । तस्माद्युक्तमेवोक्तम्- "पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने” इति । तथाऽनित्येकान्तदर्शनेऽपि न पुण्यापुण्यसम्भवः । कथमिति चेत् ?, उच्यते-क्षणिको ह्यात्मा पुण्यापुण्यादिकं क्रमेणानुवीत युगपद्वा ?, क्रमेण चेत्तदा यस्मिन् क्षणे पुण्यम् , तदा नापुण्यगाक्रान्तम् , एवं च क्षणिकत्वक्षतिः; द्वितीयमपुण्यक्षणं यावदात्मनोऽनवस्थानात् । युगपत्पक्षस्तु विरोधवाधाविधुर एव । एवं बन्धमोक्षावप्येकान्तानित्यपक्षे विचार्यमाणो विशीर्यते । अत एकान्तनित्यानित्यपक्षौ न क्षेमङ्करौ, तम्मान्नित्यानित्य आत्मा; पुण्यपायबन्धमोक्षाद्यन्यथानुपपत्तेरिति । एवं च सत्त्वस्यैकान्तनित्यतायामेकान्तानित्यतायां च न केवलं कृतनाशाकृतागमसन्निपातविनिपात एव । किञ्चात्मनोऽपि तथात्वाभ्युपगमे न केवलं सुखदुःख भोगपुण्य पापबन्धमोक्षक्षतिरेव, यावदखिलस्याप्यात्मादिवस्तुस्तोमस्य नित्यानित्यतायामनाद्रियमा. णायामकाण्डकूष्माण्डोद्भेदसोदरमनान्तरमपि निपततीत्याहक्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि ॥४॥ Page #142 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] १०३ अनु०-नित्य पदार्थोने विषे क्रमथी के अक्रमथी अर्थक्रिया घटती नथी, अने एकान्त-क्षणिक-पक्षमा पण क्रमथी के अक्रमथी अर्थक्रिया घटती ज नथी. ४ - अन्यत् किम् ?, जीवाजीवादिपदार्थानां नित्यानित्यतां विना अर्थक्रियैव न स्यादित्याह अव-क्रमा० हे वीतराग ! नित्यानां वस्तूनां क्रमाक्रमाभ्यामर्थक्रिया न युज्यते-न घटते, यथा-यदि घटो नित्यस्तदा जलाहरणं न करोति, कुतः ?, नित्य एकरूप एव; न तु रिक्तभृताद्यवस्थावैचित्र्य भजते । तथा पदार्थानामेकान्तक्षणिकत्वे विनश्वरत्वेऽप्यर्थक्रिया जलाहरणादिका न घटते, बहु. क्षणनिष्पाद्यत्वात्तस्याः; अर्थक्रियाया अभावे चासत्वमेव ॥४॥ एतदेव निगमयन्नाह वि०-अप्रच्युतानुत्पन्नस्थिरेकरूपाणां नित्यानां क्रमेणाक्रमेणाप्यर्थक्रियाकारित्वं न युज्यते । तथाहि-नास्ति नित्यैकरूपआत्मादिरनर्थ क्रियाकारित्वात् , यद्यदनर्थक्रियाकारि तत्तन्नास्तीत्युपलब्धम् , यथा-खपुष्पम् , अनर्थक्रियाकारी च नित्यैकरूप आत्मादिः, तस्मान्नास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः । अर्थक्रियाकारित्वं हि कार्यकर्तृत्वमुच्यते । तच्चात्मादेः क्रमेण योगपद्येन वा ?, प्रकारान्तराभावात् । न तावत्क्रमेण घटते, क्रमो हि द्विधा, देशक्रमः कालक्रमश्च । न तावद्देशक्रमेण कुर्यात् , देशक्रमो ह्येकत्र देशे कार्यमेकं कृत्वा पुनर्देशान्तरेऽन्यकार्यकरण Page #143 -------------------------------------------------------------------------- ________________ १०४ [ श्रीवीतरागस्तोत्रे मुच्यते । न च नित्यैकस्वभावस्येत्थम्भूतः क्रमः सम्भाव्यते, नित्यै - कस्वभावताव्याघातप्रसङ्गात् । यदा ह्येकत्र देशे एकं कार्यम्, अपरं चान्यत्र करोति, तदा पूर्वस्मिन् देशे पूर्वकार्यकरणसामर्थ्यमेव (पूर्वकार्यकरणस्यैव सामर्थ्यम्) नोत्तरकार्यकरणसामर्थ्यम्, अन्यथा पूर्वस्मिन्नेव देशे तस्याऽप्युत्पत्तिप्रसङ्गः तथा च पूर्वोत्तर देशयोः स्वभावभेदान्नित्यैकरूपताव्याघातो भवेदेव । ननु नित्यैकस्वभावस्य पदार्थस्यैकत्र देशे सर्वकार्योत्पादनसामर्थ्य सद्भावेऽपि नोत्तरोत्तर देशभाविकार्यं भवेत् । सहकारिकारणाभावादिति चेत् , उच्यते-सहकारिणः किं तस्योपकारकत्वेनैकार्थकारित्वेन वा ? ! प्रथमपक्षे किमसावुपकारस्ततोऽव्यतिरिक्तः, व्यतिरिक्तः कथविव्यतिरिक्तो वा !; गत्यन्तरभावात् । यद्यव्यतिरिक्तस्तदा नित्यताहानिः । न खलूपकारादनित्यादभिन्नस्य भावस्य नित्यत्वं नाम, तत्स्वरूपवत् । भेदैकान्तवादाभावश्च योगस्य । अथ व्यतिरिक्तो विधीयते, तर्हि तस्येति व्यपदेशाभावः, सम्बन्धाभावात् । न च सम्बन्धाभावोऽसिद्धः । स हि संयोगलक्षणस्तादात्म्यलक्षणः समवायलक्षण उपकार्योपकारकलक्षणोseष्टलक्षणो वा । न तावत्संयोगः, तस्य गुणत्वेन द्रव्यवृत्तित्वात्, 'द्रव्ययोरेव संयोग' इतिवचनात् । नापि तादात्म्यम्, तस्यानभ्युपगमादन्यथा अनेकान्तवादप्रवेशो योगस्य । नापि समवायलक्षणः, स ह्येकः सर्वगतश्च परैरिष्यते । कथं तद्वशात्तत्रैव तस्य भावः, नान्यत्रेति । अथ समवायस्य सर्वगतत्वाविशेषेऽपि समवा - यिनां प्रतिनियमः प्रत्यासत्तिविशेषसद्भवादिष्यते, स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात् । नाप्युपकार्योपकारकलक्षणः, उपकारकेण ग्रुप Page #144 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाश: ] १०५ कार्यस्योपकारः क्रियमाणोऽव्यतिरिक्तो व्यतिरिक्तो वा ?, अव्यतिरेके नित्यत्वमपि(नित्यस्यापि) कार्यत्वम् ; व्यतिरेके सम्बन्धासिद्धिः । अथोपकारेणाप्युपकारान्तरं विधीयते, तर्हि तेनाऽप्यपरं तेनाऽप्यपरमित्यनवस्था। नाप्यदृष्टलक्षणः, तस्य सम्बन्धरूपताऽभावात् । तन्न व्यतिरेकपक्षेऽपि घटते । कथञ्चित्पक्षोऽपि न श्रेयान् , उभयपक्षनिक्षिप्तदोषानुषङ्गात् । तन्नोपकारकत्वेन सहकारिणः स्युः, नाप्येकार्थकारित्वेन, न खलु स्वरूपेणाकारकं पररूपेण कारकम् , स्वयमकारकस्य पररूपेणाप्यकारकत्वात् , न हि गोधूमबीजं स्वयं यवाङ्करस्याकारकं यवसहितमपि तस्य कारकं नाम । किञ्च-यदि सहकारिभिनित्यस्य न किञ्चिस्क्रियते, तर्हि कथं तेषामपेक्षा, अनु. पकारिणामपेक्षाऽयोगात् । ननु न नित्यस्य सहकारिभिः किञ्चिस्क्रियते, तेन वा तेषाम् , किन्तु सह मिलित्वा कार्यमेव विधीयते । ' सह कुर्वन्ति ' सहकारिण इति व्युत्पत्तेरिति चेत् ?, उच्यतेव्यस्तानां तेषां कार्यकारणसामर्थ्यमस्ति न वा ?, यद्यस्ति, समुदिता एव कुर्वन्तीति नियमो न लभ्यते; व्यस्ता अपि कुर्वन्ति । अथ नास्ति कृतस्तद्भवेत् , कारणाभावात् ; अन्यथाऽनित्यत्वप्रसझात् । ननु न नित्यस्य पदार्थस्य कुतश्चित्कार्यकरणसामर्थ्यमुप. जायते, येन तस्यानित्यत्वमापद्यते, किन्तु तस्येत्थम्भूतस्वभावो येन सहकारिसहित एव कार्य करोति, नान्यदिति चेत् ?, स स्वभावस्तस्य भावस्य निर्हेतुकः सहेतुको वा ?; प्रथमपक्षे-नियते देशे नियते काले च तस्य सद्भावो न स्यात् , न खल्वाकस्मिकस्य तथासद्भावः; कारणाधीनत्वात्तथाभावस्य । अथ सहेतुकः, स यदि Page #145 -------------------------------------------------------------------------- ________________ [ श्रीवीतगगस्तोत्रे सहकारिभ्योऽन्यतो वा भवेत् , स चेत्तस्मात्तदनन्तरम् , तदा तस्यानित्यत्वम् । अर्थान्तरपक्षस्य कथञ्चित्पक्षस्य च पूर्वमेव निरा. कृतत्वात् । किञ्च-सहकारिणः किं नित्या अभ्युपगम्यन्ते, अनित्या, नित्यानित्यरूपा वा ? । प्रथमे विकल्पे नित्यवत् प्रसङ्गः, द्वितीये काचपिच्यम् , तृतीयस्तु न श्रेयान् , अनभ्युपगमात् , तन्न नित्यम्य पदार्थस्य देशक्रमेण कार्यकारित्वं घटते । नापि कालक्रमेण, कालक्रमस्यापि नित्यैकस्वभावस्य भावस्यासम्भवात् । स ह्येकदा काले कार्यं कृत्वा पुनः कालान्तरे कार्यकरणमुच्यते । न च नित्यैकस्वभावस्य भावस्येत्थम्भूतः कालक्रमो बटते, सर्वथा नित्यत्वव्याघातप्रस. नादिति कालक्रमेणापि न कार्यकारित्वं घटते। नापि यौगपद्येन, यौमपद्यं यकस्मिन् क्षणे कालान्तरभाविसकलकार्यकारित्वम्, तत्र च क्रमेण कार्योपलम्भो न स्यात् , अस्ति च कार्योपलम्भः, तथाहिअन्तस्तावदात्मनः स्रक्चन्दनवनितादिसामग्रीसन्निपाते सुखलक्षणं कार्यमुपलभ्यते, अहिकण्टकविधादिसन्निधौ तु दुःखम् , न पुनर्य. स्मिन्नेव क्षणे सौख्यं तस्मिन्नेव क्षणे दुःखम् , तथोपलम्भाभावात् , उभयसामग्र्यसन्निधाने त्वौदासीन्यम् । तथा बहिरपि मृतपिण्डात् कुम्भकारव्यापारचक्रचीवरादिसामग्रीसन्निपाते घटस्ततो घटी ततः कालान्तरे करकादिकमिति, न पुनरेकस्मिन्नेव क्षणे सर्वम् , तथोपलम्भाभावात् । किञ्च-यदि यौगपद्येन कार्य करोति तडॅ. कस्मिन्नेव समये सकलस्य कार्यकदम्बकस्य निष्पादितत्वात् द्विती. यादिक्षणे कार्याकर्तृत्वेन अवस्तुत्वं स्यात् । ननु च पुरुषस्य चेतनैवार्थक्रिया, न पुनः तद्वयतिरिक्तस्य प्रमाणप्रमितिलक्षणस्य Page #146 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः] कार्यस्य अन्यस्य वा अयनादिलक्षणस्य कर्तृत्वमिष्यते, तस्य प्रधानहेतुकत्वात् । न च चेतना पुसोऽर्थान्तरमेव, तस्य चेतनालक्षणत्वात् । चैतन्यं स्वरूपं पुरुषस्य इति वचनात् , न चानित्या चेतना पुरुषस्वभावस्तन्नित्यत्ववत् (१), सा नित्या तस्याः प्रधानस्वभावत्वेन पुरुषकल्पनावैफल्यप्रसङ्गात् तदनित्यत्वप्रसङ्गाच्च सुखादिवत् (१) । न च नित्यायाश्चेतनायाः परस्यार्थक्रियात्वं विरुध्यते, धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात् , सत्तावत् । ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । न ह्यर्थक्रियाकारणस्यैव वस्तुत्वम् , अर्थक्रियायाः स्वयमवस्तुत्वापत्तेः, तत्रार्थक्रियान्तराभावात् , अन्यथाऽनवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुत्वस्वभावत्वे पुरुषस्यापि स्वतः सततमर्थक्रियास्वभावलान्नित्यं वस्तुत्वमस्तु, क्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनादिति साङ्ख्यः कश्चित् । सोऽपि न दक्षः, प्रमाणविरोधात् । अध्यक्षतो लिङ्गजादेर्वा नित्यार्थक्रियायाः कदाचिदपरिवेदनात् । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्ति, इति चेत् ?, न; तथा तबुद्ध्याऽनध्यवसायात् । न खलु बुद्ध्याऽनध्यवसितां चेतनां पुरुषश्चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात् । सर्वस्य शब्दादेविषयस्य बुद्ध्यध्यवसितस्यैव पुंसां संवेद्यत्वसिद्धेः, स्यान्मतम् !; न चेतना नाम विषयभूताऽर्थान्तरमात्मनोऽस्ति या बुद्ध्याऽध्यवसीयते, तस्यास्तत्स्वरूपत्वात् , स्वतःप्रकाशनाचेति, तदप्यनुपपन्नम् , तदर्थक्रियाकारित्वायोगात्, न ह्यथंक्रियावत् स्वरूपमेव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति (?) । तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च तस्मिन् परत्र च प्रतीतेः । ___ Page #147 -------------------------------------------------------------------------- ________________ । श्रीवीतरागस्तोत्रे सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणार्थक्रियां कौटस्थ्येऽपि ब्रुवाणः कथमनुन्मत्तः स्यात् ।। तत एकान्तनित्यत्वे प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा यथा विचार्यते तथा तथा विशीर्यते । अथ बौद्धः प्राह-नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासम्भवादस्मस्पक्षः एव क्षणीकैकान्तलक्षणःश्रेयान् , तदपि न; तत्रापि तस्यासिद्धेः। तथाहि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वात् , यद्यदनर्थक्रियाकारि तत्तन्नास्तीत्युपलब्धम् , यथा ब्रह्माद्वैतम् , अनर्थक्रियाकारी च क्षणिकैकान्तः, तस्मान्नास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः, तत्क्षणिकैकान्ते (तस्य क्षणिकैकान्ते) विद्यमानत्वात् , तथाहि सर्वथा क्षणिकः पदार्थः स्वामर्थक्रियां क्रमेण करोति, यौगपद्येन, उभयरूपेण वा ?; न तावद्देशक्रमेण कालकमेण वा स्वं कार्य कर्तुमलम् , तस्याक्रमत्वात् , न चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते, सर्वथा नित्यवत् । नापि यौगपद्येन, एकस्मिन्नेव क्षणे सकलकार्यकदम्बकस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वेन तस्यासत्त्वात्सकलशून्यता स्यात्, न चैवम् । किञ्च-यदि योगपद्येन कार्य करोति तर्हि क्रमेण कार्योपलम्भो न स्यात् , अस्ति च कुम्भकार एकस्मिन् क्षणे घटं कुर्वन्नुपलभ्यते, द्वितीयादौ च घट्यादिकमिति । नाप्युभयरूपेण, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथा कथञ्चित् , किं विद्यमानोऽविद्यमान उभयरूपो वा करोति ?, न तावद्विद्यमानः; क्षणभङ्गभङ्गप्रसङ्गात् । किञ्च-यदि सन्नेव क्षणिकः पदार्थः कार्य करोति तर्हि त्रैलोक्यमेकक्षणवर्ति स्यात्, करणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात् , तेषां ___ Page #148 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाश: च सन्तानाभावः स्यात् । नाप्यविद्यमानश्चिरतरविनष्टवत्, नाप्युभयरूपः, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । एवमेकान्तक्षणिकत्वपक्षेऽपि नार्थक्रियाकारित्वं घटाकोटिसंटङ्कमाटीकते । तस्मादेकान्तमभिनिवेशः परतीथिकानां कदाशापाश एव । एतदेव निगमयन्नाहयदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव, तथा दोषोऽस्ति कश्चन ॥५॥ अनु०-हे भगवन् ! आपे कही छे ते रीते जो वस्तुनी नित्यानित्यस्वरूपता होय, तोज कोई पण प्रकारनो दोष आवतो नथी. (५) पूर्वोक्तमेव निगमयन्त आहुः अव०-यदा यदा तु पुनः स्तम्भकुम्भाम्भोरुहादेवस्तुनो नित्यानित्यत्वरूपता कथञ्चिन्नित्यकथञ्चिदनित्यस्वभावता भवेत् , तदा कश्चन दोषो विरोधादि व नास्त्येव हे भगवन् ! यथा त्वमात्थ कथितवांस्तथैव, न दोष इत्यर्थः । वि०-यदा पुनर्वस्तुनो विवादास्पदीभूतस्य स्तम्भकुम्भरम्भाम्भोरुहादेर्नित्यानित्यरूपता भवेत् , तदा नैव दोषः कालुष्यलक्ष्यता काचन । ननु नित्यानित्यत्वं को वै न मन्यते । परमाणुरूपतया १ -'लक्षता' इति प्रत्यन्तरे । २ - सामान्यविशेषात्मकस्य वस्तुनः प्रमाणगोचरतया मामांचकैरभ्युपगमात् । Page #149 -------------------------------------------------------------------------- ________________ ११० [ श्रीवीतरागस्तोत्रे नित्यस्य, कार्यरूपतया चानित्यस्य स्तम्भादेवस्तुनो वैशेषिकैः परस्परनिरपेक्षतया मीमांसकैश्चाभ्युपगमात् , अस्त्वेवमिति चेदित्यारेकामेकामाशङ्कय भगवन्तं साक्षात्कुर्वन्निव प्राह-यथेत्यादि । हे भगवान् ! यथैव त्वमात्थ ब्रूषे वस्तुनो नित्यानित्यत्वं तव न दोषः, अन्येषां नानादोषकल्मषमपीकलुषितत्वात् । एतदवष्टम्भाय दृष्टान्तमाहगुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ॥६॥ ___ अनु०-गोळ ए कफनो हेतु छ अने सूंठ र पित्तनुं कारण छे. ज्यारे गोळ अने सुंठ बन्ने एकत्र मळे छे त्यारे दोष रहेतो नथी, किन्तु भेषज-औषधरूप बनी जाय छे. (६) निगदसिद्धोऽयम् । एतदवष्वम्भाय दृष्टान्तमाह---- अव०-गुडो० यथैकाकी गुडः कफस्य श्लेष्मणो हेतुः स्यात् , नागरं शुण्ठी पित्तस्य कारणम् , द्वयात्मनि द्वयोरेकत्र करणेन कृते गुडनागरभेषजे गुडिकाविशेषे उन्मीलनीनाम्नि न दोषः, पित्तादिः, किन्तु प्रत्युत पुष्ट्यादिगुणः स्यात् तस्मात् ॥ ६॥ १ -'उन्मीलनी बुद्धिबलेन्द्रियाणां, निर्मूलनी पित्तफफानिलानान्', भावप्रकाश प्र. खण्ड. । Page #150 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः। वि०-ननु नित्यानित्यभेदाभेदसत्त्वासत्त्वसामान्यविशेषात्मकाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धरविरोधगन्धविधुरता धुरन्धरतां धारयति । तथाहि-यदि भेदस्तीभेदः कथम् ?, अभेदश्वेत्तर्हि भेदः कथं स्यादिति विरोध: 1 । तथा यदि भेदस्याधिकरणं तो भेदस्य न भवेत् , अथाभेदस्य तहिं भेदस्य न स्याच्छीतोष्णस्पर्शवत् , नहि तदेव धूपदहनादिकं शीतं तदेवोष्णमुपलभ्यते, तथाप्रतीतेरभावादिति वैयधिकरण्यम् । तथा येन रूपेण भेदस्तेनाभेदोऽपि, येनाभेदस्तेन भेदोऽपि स्यात् , इति व्यतिकरः “परस्परविषयगमनं व्यतिकरः" इतिवचनात् 3 ! तथा येन रूपेण भेदम्तेनाभेदो येन चाभेदस्तेन भेदोऽपि स्यात् , ( येन रूपेण भेदस्तेन भेदोऽभेदोऽपि, येन चाभेदस्तेनाभेदो भेदोऽपि) इति सङ्करः । " सर्वेषां युगपत्प्राप्तिः सङ्करः" इतिवचनात् 4 । तथा येन रूपेण भेदस्तेनाभेदोऽपि येन चाभेदस्तेन भेदोऽभ्युपगन्तव्यः ( येन रूपेण भेदस्तेन भेदाभेदः, येन चाभेदस्तेनापि भेदाभेदोऽभ्युपगन्तव्यः ) अन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषङ्गात् । तथा च भेदाभेदावपि प्रत्येकं भेदाभेदात्मको स्याताम् । तत्रापि प्रत्येकं भेदाभेदात्मकत्वपरिकल्पनामनवस्था स्यात् । तथा केन रूपेण भेदः केन चाभेद इति संशयः (भेदाभेदात्मकत्वे वस्तुनोऽभेदात्मकमिदं भेदात्मकं वेति निर्णयाभावात् संशयः) 6। तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाभ्युपगम्यते, अदृष्टं च भेदाभेदात्मकं परिकल्प्यते, इति दृष्टहानिरदृष्टकल्पना च स्यात् । तथा च परिकल्पितस्य वस्तुनोऽभाव एव युक्तः 81 किञ्च-किं नाना ___ Page #151 -------------------------------------------------------------------------- ________________ ११२ [ श्रीवीतरागस्तोत्रे वस्तुधर्मापेक्षया सर्वमनेकान्तात्मकम् , उत तन्निरपेक्षतया प्रत्येक सर्व वस्त्विति ? । प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षेऽपि विरोधादिर्दोषः । किञ्च-किं क्रमेण सर्वमनेकान्तात्मकमभ्युपगम्यते योगपद्येन वा ? । प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे तु स एव दोष इति 10 । किञ्चानेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैर्वा व्याप्नुयादिति । यद्येकेन, तदा तेषामेकत्वं वस्तुनो वा नानात्वं स्यात् , एकस्यैकत्र (2) प्रवेशादिति । अथ नानास्वभावैस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्याप्नुयात् नानास्वभावैर्वा ?। यद्येकेन, तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्यात् , अथ नानास्वभावैस्तर्हि तानपि किमेकेन स्वभावेन नानास्वभावैर्वा व्याप्नुयादित्यादि सर्व-वक्तव्यमनवस्था च 11 । किञ्च-यदि सर्वं वस्त्वनेकान्तात्मकमभ्युपगम्यते, तर्हि जलादेरप्यनलादिरूपता, अनलादेर्वा जलादिरूपता भवेत् , तथा च जलाद्यर्थिनो जलादावनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न स्यात् , अन्योन्यविरुद्धस्यापि धर्मस्य सद्भावात् । को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाविवक्षितार्थक्रियाकारिरूपमुपलभमानोविवक्षितार्थक्रियार्थी तत्र प्रवरेत प्रेक्षापूर्वकारी । न चैव ! विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव विवक्षितार्थक्रियार्थिनः प्रवृत्तिदर्शनात्121 किच । प्रमाणमप्यप्रमाणमप्रमाणं प्रमाणं वा भवेत् , तथा च सर्वजनप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोपो भवेत् 13 । किञ्च-सर्वज्ञोऽप्सर्वज्ञः स्यात् 14 । किञ्च-सिद्धस्याप्यसिद्धत्वं स्यात् , 15। १ स्वभावेन । Page #152 -------------------------------------------------------------------------- ________________ भटमः प्रकाशः ] किञ्च । येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतो नैकान्तरूपतासिद्धिः ?, यदि स्वतः, तर्हि सर्वस्यापि तथा भविष्यति, किं प्रमाणपरिकल्पनाया । अथ परतस्तीनवस्था 16 । किञ्चानेकान्तबाधकं प्रमाणमस्ति, तथाहि-भेदाभेदिको धर्मों नैकाधिकरणौ परस्परविरुद्धधर्मत्वात् , शीतोष्णस्पर्शवदति 17 । तस्मादेकान्तरूपमेव वस्त्विति स्थितम् , विरोधादीनाशङ्कय तान्निराकुर्वन्नाहद्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि, दृष्टो मेचकवस्तुषु ॥ ७ ॥ अनु०-एज प्रमाणे एक वस्तुने विषे नित्यत्व अने अनित्यत्वादि बे विरुद्ध-धर्मोनुं रहे, ए पण विरुद्ध नथी, प्रत्यक्षादि कोइ पण प्रमाणथी तेमां विरोध सिद्ध थई शकतो नथी; कारण के मेचक काबर-चीतरी वस्तुओने विषे विरुद्ध-वर्णोनो संयोग प्रत्यक्ष देखाय छे. (७) दृष्टान्तोपनयनमाहुः अव०-द्वयं० द्वयं नित्यानित्यलक्षणमेकत्र घटादौ न विरुद्धमयुक्तम् , कुतः १, असत्प्रमाणप्रसिद्धितः सतां विद्यमानानां प्रमाणानां युक्तीनामभवात् , ताः काश्चन युक्तयो न Page #153 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्र सन्ति-याभिनित्यानित्ये विरोधादयः माध्यते। विरु० हि य. स्माद्विरुद्धानां कृष्णश्वेतादीनां वर्णानाम् , योगः-सङ्करः, मेचकेषु-शबलेषु, वस्तुषु पटादिषु, दृष्टः-प्रत्यक्षेणोपलब्धः ॥७॥ वि०-एकस्मिन् पृथ्वीपृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषम् । कथमिति चेदित्याह-असत्प्रमाणप्रसिद्धः, किमपि न तत्प्रमाणं प्रामाणिकम्मन्यैः प्रमाणी क्रियते, येन विरोधादीनां सिद्धिः साध्यते। तथाहि-यत्तावदुक्तम्-विरोधो बाधकःस्यादिति,तदयुक्तम् । पर्यायरूपतया भेदोऽभ्युपगम्यते, द्रव्यरूपतया चाभेदः, तयोश्चैकत्र रूपरसयोरिव सत्त्वासत्त्वयोरिव वाऽविरोधसिद्धेः प्रतीयमानयोश्च कथं विरोधो नाम, स ह्यनुपलम्भसाध्यः, यथा वन्ध्यागर्भे स्तनन्धयस्य । ननु सत्त्वासत्त्वयोरिवेति दृष्टान्तोऽप्यसिद्ध इति चेत् , तन्न, खद्रव्यक्षेत्रकालभावापेक्षया सत्त्वरूपम्य, परद्रव्यक्षेत्रकालभावापेक्षया चासत्त्व(रूप)स्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धौ प्रतिभासनात् । न खलु पदार्थस्य सर्वथा सत्त्वमेव स्वरूपम् , स्वरूपेणेव पररूपेणापि सत्त्वप्रसङ्गात् । नाऽप्यसत्त्वमेव, पररूपेणेव स्वरूपेणाऽप्यसत्त्वप्रसङ्गात् । न च स्वरूपेण सत्त्वमेव पररूपेणासत्त्वम्, पररूपेण वाऽसत्त्वमेव स्वरूपेण सत्त्वम् , तदपेक्ष्यमाणनिमित्तभेदात् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्य सत्त्वप्रत्ययं जनयतिपदार्थः । परद्रव्यादिकं त्वपेक्ष्यासत्त्वप्रत्ययम् । इत्येकत्वद्वित्वादि १-'नाप्य' इत्यत आरभ्य 'प्रसङ्गात्' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Page #154 -------------------------------------------------------------------------- ________________ अष्टमः कादशः ११५ सङ्ख्यावदेकस्मिन्पदार्थे सत्त्वासत्त्वयोर्भेदः । न चैकस्मिन् वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षकत्वसझ्यातो नान्या प्रतीयते । नापि सा स्वरूपात् तत्त्वतो भिन्नैवास्यास. येयत्वप्रसङ्गात् । सङ्ख्यासमवायात्तत्वमित्यप्ययुक्तम् , कथञ्चित्तादा. त्म्यव्यतिरेकेण समवायस्यासम्भवात् । तस्मात् सिद्धोऽपेक्षणीयभेदात् सङ्ख्यावत्सत्त्वासत्त्वयोर्भेदः । तथाभूतयोश्चानयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधः ?, यतो दृष्टान्तो न स्यात् । भ्रान्तेयं प्रतीतिरित्यापि मिथ्या, बाधकस्याविद्यमानत्वात् , विरोधो बाधक इत्यप्यसत्यम् , इतरेतराश्रयानुषङ्गात् । सति हि विरोधे तेनास्या बाध्यमानत्वाद् भ्रान्तत्वम् , ततश्च तद्विरोधसिद्धिरिति । विरोधश्चाविकलकारणस्यैकस्य भवतो द्वितीयसन्निधानेऽसत्त्वान्निश्चीयते, यथोष्णसन्निधाने शीतस्य । न च पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेणाभेदस्याभाव उपलभ्यते। किञ्चानयोर्विरोधः किं सहानवस्थानम्वभावः, परम्परपरिहारस्थितिस्वभावो वध्यघातकस्वभावो वा?, तत्र न तावत्सहानवस्थानस्वभावो घटते ?, मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदम्य घटादिपर्यायरूपतया(च) भेदस्याध्यक्षबुद्धौ प्रतीयमानत्वात् । न च तथाप्रतीयमानयोरप्येकत्र तयोविरोधो युक्तः, रूपरसयोरपि तत्प्रसङ्गात् । परस्परपरिहारस्थितिस्वभावस्तु विरोधो घटादौ भेदाभेदयोः सत्त्वासत्त्वयोर्वा रूपरसयोरिव सतोरेव नासतो पि सदसतोः सम्भवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोः, न च भेदाभेदयोः सत्त्वासत्त्वयोर्वा बल २- 'सारूप्यातद्वतो' इति प्रत्यन्तरे । Page #155 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वदबलवद्भावो दृश्यते । नहि यथा नकुलेन बलवता सर्पस्य विधातः क्रियमाणो दृश्यते तथा भेदेनाभेदस्याभेदेन च भेदस्य विधातो दृश्यते, तथाप्रतीतेरभावात् । भवतु वा कश्चिद्विरोध इति, तथाप्यसौ सर्वथा कथञ्चिद्वा स्यात्, गत्यन्तराभावात् । न तावत् प्रथमपक्षो घटते, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिना विरोधासिद्धेः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीतस्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव, अथानयोः प्रदेशयोर्भेद एवेष्यते, भवतु नामानयोर्भदः, धूपदहनाद्यवयविनस्तु न भेदः, न चास्य शीतोष्णस्पर्शाधारता नास्तीति वक्तुं युक्तम् , अध्यक्षविरोधात् । तस्मान्न सर्वथा भावानां विरोधो घटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः । यच्चोक्तम्-वैयधिकरण्यं स्यादिति, तदप्यसत्यम् । निर्बाधं प्रत्यक्षबुद्धौ भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोर्वैयधिकरण्यम् , रूपरसयोरपि तत्प्रसङ्गात् । उभयदोषोऽपि न घटते, प्रतीयमाने कथमुभयदोषो नाम ?, नानादोषोऽपि न स्यात् । यथैव हि घटादौ भेदोऽनुभूयते तथाऽभेदोऽपीति कथं नानात्वदोषः, अत एव सङ्करव्यतिकरावपि न स्तः । भेदाभेदयोरेकस्मिन् पदार्थे स्वरूपेण प्रतीयमानत्वात् । यच्चोक्तमनवस्था स्यात् । तदप्यनुपपन्नम् , वस्तुन एव भेदाभेदात्मकत्वाभ्युपगमात् । न पुनर्मेदाभेदयोधर्मयोः पदार्थस्य तु भेदो धर्म एवाभेदस्तु धर्थेवेति कथमनवस्था ?, न चैकान्ताभ्युपगमो दोषाय, सम्यग्नयविषयस्य भेदाभेदस्य च स्याद्वादिभिरभ्युपगतत्वात् । १ 'निर्बाधप्रत्यक्षं बुद्धौ' इति प्रत्यन्तरे । Page #156 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] ११७ संशयोऽपि न युक्तः, भेदाभेदयोः स्वरूपेण प्रतीयमानत्वात् , एकस्मिन् भेदाभेदाप्रतीतौ हि संशयो युक्तः, कचित् प्रदेशे स्थाणुपुरुषत्वाप्रतीतौ तत्संशयवत् । चलिता च प्रतीतिः संशयः, न चेयं चलिता। तथा दृष्टहानिरदृष्टकल्पना च न स्यात् । भेदाभेदात्मकस्य वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् , तत एवाभावोऽपि न युक्तः । यच्चोक्तम्-नानावस्तुधर्मापेक्षयेत्यादि, तदसत्यम् , न खलु नानावस्तुधर्मापेक्षयैकस्यानेकान्तात्मकत्वमङ्गीक्रियते; येन सिद्धसाधनं स्यात् । अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया । न च तत्र विरोधादिदोषानुषङ्गस्तस्य प्रागेव निराकृतत्वात् । यच्चोक्तम्-क्रमेणेत्यादि न तद्युक्तम् । क्रमेणाक्रमेण चानेकान्तस्याभ्युपगतत्वात् । क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षया चाक्रमेणेति । यच्चोक्तम्-अनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुयान्नानास्वभावैर्वेत्यादि । तत्र नैकेन स्वभावेन नानास्वभावैर्वा भिन्नवस्तु भिनान् स्वभावान् खतो व्याप्नुयादिति जैनो मन्यते, किं तर्हि स्वस्वकारणकलापादनेकस्वभावात्मकं मतमिति । यच्चोक्तम् - "जलादेरप्यनलादिरूपता स्यादित्यादि, " तदप्यनुपपन्नम् । जलादेहि स्वरूपापेक्षया जलादिरूपता, न पररूपापेक्षया, ततो न जलादौ जलार्थिनोऽनलादिरूपस्य दर्शनम् , यतस्तत्र प्रवृत्तिर्न स्यात् प्रेक्षापूर्वकारिण इति । यच्चोक्तम्-" प्रमाणमप्यप्रमाणं स्यादित्यादि, " तदपीष्टमेव । प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपताया; पररूपापेक्षया चाप्रमाणरूपतायाः, स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप: स्यात् , उक्तन्यायेन प्रमाणाप्र ___ Page #157 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे " 1 माणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति । यच्चोक्तम्" सिद्धोऽप्यसिद्धः स्यादित्यादि ", तदपीष्टमेव । पररूपापेक्षया सिद्धस्याप्यासिद्धरूपताया अभ्युपगतत्वादिति, यच्चोक्तम् - "सर्वज्ञोऽप्यसर्वज्ञः स्यादिति ", तदपीष्टमेव । असर्वज्ञरूपेण सर्वज्ञस्याप्यस र्वज्ञताया अभ्युपगतत्वात् इति, प्रकारान्तरेण च तस्यासर्व्वज्ञता न संभवत्येव प्रमाणबाधनादिति यच्चोक्तम्- “ येन प्रमाणेन सर्वस्या नेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यादित्यादि" । तत्रोच्यते - प्रमेयं हि द्विविधमचेतनं चेतनं च तत्राचेतनं स्वपराध्यवसायविकलं न स्वस्यैकान्तरूपतामनेकान्तरूपतां च परिच्छेत्तुम् अलम् । चेतनेन तत्रानेकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्याप्यनेकान्तरूपतां परिच्छेदयितुं समर्थम्, न च तत्रापरं प्रमाणमपेक्ष्यते, येनानवस्था स्यात् । तथाहि - चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत् स्वरूपापेक्षयात्मनो भावं पररूपा पेक्षया चाभावम् परिच्छिनत्ति, अन्यथा यथावदसङ्कीर्णखरूपम्य ग्राहकं न स्यात्, न चैवम्, व्यावृत्ताव्यावृत्तस्वरूपम्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित् तत्रापि स्वदुरागमाहितवासनावशादेकान्त समारोपः, सोऽपि तस्य न्यायान्तरान्निराकर्तव्यः । तथाहिधूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वम्, तथा साध्यान्तरं प्रत्यपि, उतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते, तदा साध्यान्तरस्यापि तत एव सिद्धेर्लिङ्गान्तरकल्पना वैफल्यं स्यात् ततः सर्वस्यापि साध्यस्य सिद्धेरिति । उतान्यथा, तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणानेकान्तरूपम्, तथा सर्वं वस्तु स्वपरकार्यकरणसामर्थ्या ११८ - Page #158 -------------------------------------------------------------------------- ________________ अटमः प्रकाशः | ११९ सामर्थ्येनानेकान्तरूपमस्तु विशेषाभावादिति । यदप्युक्तम्- बाधकं प्रमाणमस्ति - भेदाभेदौ नैकाधिकरणावित्यादीति, तदप्यनुपपन्नम्, पक्षस्य प्रत्यक्षेण बाध्यमानत्वाद्धेतोश्च कालात्ययापदिष्टत्वात्, अनुष्णोऽग्निर्द्रव्यत्वाज्जलवदित्यादिवदिति । भेदाभेदयोरेका धिकरणत्वेन प्रत्यक्षबुद्धौ प्रतिभासनात् न चानयोर्विरुद्धधर्मयोरपि सतोः कापि क्षतिरीक्ष्यत इति पर्यालोच्य स्तुतिकृदपि विरोधाभावमाह - विरुद्धेत्यादि । हि यस्माद्विरुद्ववर्णसम्बन्धो मेचकवस्तुषु मिश्रवर्णपदाथैषु षु दृष्टः परं न तत्रैतद् दूषण कण घोषणान्वेषणापि कर्तुं पार्यते । यदि तत्रापि वागूडिण्डिमाडम्बरप्रचण्डपाण्डित्यपाटवनाट्यशीलैः प्रत्यक्षादिप्रमाणोपपन्ने कापि युक्तिः प्रपञ्च्यते, तदा एवमप्यस्तु । अनुष्णोऽग्निर्द्रव्यत्वात् जलवत् । अथैतत्प्रत्यक्ष बाधित पक्षानन्तरं निर्दिश्यमानत्वेन कालात्ययापदिष्टम् । आः परमबन्धो ! पिब पीयूयूषम्, वयमपि हस्तमुत्क्षिप्य एवमेव बदाम: - मेचकवस्तुवत्प्रत्यक्षोपपनेऽप्यनेकान्ते का कुयुक्तििानिरुक्तिप्रपञ्चचातुरी, तस्माद्विरोश्रादिदूषणवारणगणाधर्षणीयः परां प्रौढिरूढिं प्रपन्नोऽनेकान्त केशरी । ननु भोः ! सभ्याः ! निभालयन्तु कौतुकम् । एते बौद्धादयः स्वयमभ्युपगम्यापि स्याद्वादवादं निराकुर्वन्तः किं न कुर्वन्ति स्वाधिरूढशाखा मोटनन्यायम् ? एतदेव पराभ्युपगतानेकान्तवादसंवादद्वारेण दृष्टान्तयुक्त्या स्पष्टयन्नाह - विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ८ ॥ " Page #159 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे अनु०-नाना-विचित्र-आकार सहित विज्ञान एक आकारवाळूछे, एम स्वीकारतो प्राज्ञ बौद्ध अनेकान्तवादनु उत्थापन करी शकतो नथी. (८) प्रभोः पुरः परतीथिकानां यथास्थितं विज्ञप्य "क्रुद्धः प्रभुद्धिषां सेवकानामपि न हित" इति पुनः प्रसादनाय प्रकारान्तरेण विज्ञपयति अव०-विज्ञा०-विज्ञानस्यैकमाकारं स्वरूपम् , नानाविचित्रा य आकारा घटादीनां तैः करम्बितं मिश्रमिच्छबभिलषन , तथागतो बौद्धोऽनेकान्तं-स्याद्वादम् न प्रतिक्षिपेदुत्थापयेत् । कथम्भूतः ?, प्राज्ञो ज्ञाता, प्रकर्षणाज्ञो मृोऽपि यतः स्याद्वादं स्वीकुर्वस्त्वां नोपास्ते ।। ८ ।। वि०-विज्ञानस्य संविद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन् बौद्धो नानेकान्तं निराकुर्यात् , अत एव प्राज्ञः, “ ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं तस्य चांशा ग्राह्याः, इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वं चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात्" । यदि प्रकर्षणाज्ञो न स्यात् । यत एकत्र चित्रपटीज्ञाने नीलानीलयोः परस्परविरुद्धयोरप्यविरोधेनोररीकारात् । तस्मात्ताथागतैरभ्युपगत एव स्याद्वादवादः । नैयायिकवैशेषिकयोरपि सम्प्रति प्रतिपत्तिमाहचित्रमेकमने च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि, नानेकान्तं प्रतिक्षिपेत् ॥९॥ Page #160 -------------------------------------------------------------------------- ________________ सष्टमः प्रकाशः ] अनु०-एक चित्ररूप अनेक रूपवाळु प्रमाणसिद्ध छे एम कहेनारो योग (नैयायिक) के वैशेषिक पण अनेकान्तवादनु उत्थापन करी शकतो नथी.(९) अव०-चित्रं०-एकं चित्रं रूपमनेकमनेकाकारमयम् । प्रामाणिक प्रमाणसिद्धम् , बदन-कथयन् , योगो नैयायिको, वैशेषिकोऽप्यनेकान्तं न प्रतिक्षिपेत् ॥ ९॥ वि०-एकं चित्रं रूपं तत्रैव चानेकाकाररूपं प्रमाणोपपन्नं बदन्तावक्षपादकणादौ न स्याद्वादं निराकुरुतः । तेषां हि मते मेचकज्ञानमेकमनेकाकारमुररीक्रियते, यतस्तेषामेवं सिद्धान्तसिद्धिः, 'एकस्यैव चित्रपटादे श्चलाचलरक्तारक्तावृतानावृताद्यनेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः', तम्मादस्मद् वद् यौगिकवैशेषिकावप्यनेकान्तमतानुमति वितन्वन्तौ । तथा कापिलोऽपि न म्याद्वादवादापलापचापलपापमवाप्नुयादित्येतदेव स्तुतिकृत्प्रथयन्नाहइच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्घयावतां मुख्यो नानेकान्तंप्रतिक्षिपेत्१० ___अनु०-सत्व रजस् आदि विरुद्ध गुणो वडे गुम्फित एक प्रधानप्रकृतिने इच्छतो एवो विद्वानोमा मुख्य सांख्य पण अनकान्तवादने उत्थापी शकतो नधी. (१०) Page #161 -------------------------------------------------------------------------- ________________ १२२ [ श्रीवीत सगस्तोत्रे अव०-इच्छन्-तथा हे वीतराग! प्रधानं प्रकृतिम् , सत्त्वाद्यैः सत्वरजस्तमोलक्षणेविरुद्धैर्गुणैर्गुम्फितं मिश्रितमिच्छन् सङ्ख्यावतां-विदुषां मुख्यः साङ्खयोऽनेकान्तं न प्रतिक्षिपेत् ॥१०॥ वि०-हे वीतराग ! सङ्ख्यावतां मुख्यो सुख्याभिधेयनामधेयः साङ्ख्यः प्रधान प्रकृतिं महदाद्युत्पादमूलहेतु सत्त्वरजस्तमोभिर्गुणैरन्योन्यविरोधदुर्द्धरैपि ग्रथितमविरुद्धतयाभिदधानः स्वात्मनो नानेकान्तमतवैमुख्यमाख्याति, तन्मते हि प्रकृतिरेका महदाद्यात्मिका अनेकाकारा अभ्युपपद्यते (अभ्युपगम्यते)। ततस्साङ्ख्योऽप्यनेकान्तमतसम्मुख एव । ननु भोः ! क एष आहेतमतपाण्डित्यविशेषमाविष्कुर्वन् दुर्गतसौगताद्यङ्गीकृतचित्रज्ञानादिदृष्टान्तावष्टम्भेन स्याद्वादवादं स्पष्टयन्नाचष्टे ?, प्रथमं तावज्जीव एव नास्ति, व तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कथा; तथाहि-सकलेऽप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि वस्त्वन्तरमस्ति, प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात् , यद्यदेवं तत्तन्नास्ति, यथा तुरङ्गमोत्तमाङ्गशृङ्गम् । न च वाच्यम्-प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्वान्यथानुपपत्त्या तद्धतुः कश्चिदवश्यं परिकल्पनीयः । भूतचतुष्टयम्यैव तद्धेतुत्वेनाविगानात् । अथेत्थमाचक्षीथाः-कथं जडात्मकानि भूतानि तद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति । तदपि न, न खल्वेकान्ततः कारणारूपमेव कार्यमुत्पद्यते, अननुरूपस्यापि दर्शनात् , यथा मद्याङ्गेभ्यो मदशक्तिः । एवं च वपूरूपपरिणतानि Page #162 -------------------------------------------------------------------------- ________________ अधमःप्रकाशः । १२३ महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति, तच कायाकारविवर्तेप्ववतिष्ठते, तदभावे पुनर्भूतेष्वेव लीयते, इति न कश्चिद्भतोद्भुतचैतन्यव्यतिरिक्तश्चैतन्यहेतुतया परिकल्प्यमानः परलोकयार्या जीवोऽस्ति, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः । परलोकयायिनोऽभावे परलोकस्यानुपपन्नत्वात् , सति हि धर्मिणि धर्माश्चिन्त्यमानाः समीचीनतामुपचिन्वन्ति । किच्च-परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्मावप्याकाशकुशेशयविकाशनी काशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमप्यलीकसङ्कल्पविरूसितम् । विना हि धर्माधमौ कुतस्तत्फलभोगभूमिसम्भवः । यच्चवमप्यैकान्तिक पुण्यपापक्षयोत्थमोक्षपक्षपातिता सा विगलितदृशश्चित्रशालोपवर्णन मिव करय नाम न हास्यावहेति यत्किञ्चिदेतत् । अन्न प्रतीविधीयते-योऽयमतिप्रमाणप्रवीणेन भवता आत्मनिरासाय प्रत्यक्षप्रमाण गोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः, स एव तावद सिद्धः, जीवस्य स्वसंवेदनप्रत्यक्षविषयत्वात् , तथाहिमुख्यहं दुःस्यह मित्यादिस्वसम्बद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निधित्वेन च नायं प्रत्ययो भ्रान्तः । “चैतन्यान्वितदेहलक्षण पुरुषगोचरत्वेऽपि गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययः सङ्गच्छते, अतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेत् ? " न, भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् , यथा पटोऽयमिति बहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि; यदि शरीरगोचरो भवेत् , ततोऽयं सुखीत्येवं बहिर्मुखः स्यात् , अन्तर्मुखंश्चायमनुभूयते! Page #163 -------------------------------------------------------------------------- ________________ १२४ [ श्रीवीतरागस्तोत्रे J " " नहि कोऽप्यहं सुखीत्यादिप्रत्ययं देहे विधत्ते, किन्तु देहातिरिक्ते कस्मिंश्चित् इत्यतः प्रतीयते - सुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव, न भूतगोचरः; बहिर्मुखत्वेनानवभासात् । यच्चोक्तम्वपूरूप परिणतानि महद्भूतान्येव चैतन्यमुद्बोधयन्तीत्यादि । तदप्यविकलविकलताविलसितम् । यतः - यदि “ हि महद्भूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्गतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता कल्पनीयम्", तदा - " चैतन्यमेव जन्मान्तरादुत्पत्तिस्थानमागतं चतुर्भूतभ्रमाधायि देहमुत्पादयेत् भूयो भवान्तरगामुकं सत्तत्त्यजेत् तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात्, तद्विनिर्मुक्तं भूयो दारुवदासीत, इत्यात्मजन्यमेव वपुः, न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य " इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः । सचेतनस्यात्मनः कर्मावष्टब्धतयाऽन्याऽन्यभवभ्रमान्यान्यदेह सम्पादनयोर्घटनाघटितत्वात् । अथेत्थमभिदधीथा:जन्मान्तरादुत्पत्तिप्रदेशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते । नन्वेवं 'वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति न साक्षाल्लक्ष्यन्ते ' इति भवत्पक्षेऽपि पक्षपातं विना सामान्यम् । भूतेषु वपूरूपपरिण तेष्वेव चैतन्यमुपलभामहे नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयामः इति चेत् ; तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते । वपुरूपविवर्तश्च कादाचित्कत्वान्यथानुपपत्त्याऽवश्यं कारणान्तरापेक्षीत्यतस्तत्सम्पादनसमर्थं जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च - आत्मा तावत्पूर्वशुभाशुभचैतन्ययोगाद्देहसम्पादनायोत्तिष्ठते, इति सौष्ठवप्रष्ठमेव । Page #164 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] १२५ महद्भूतानि पुनः किं रूपाणि चैतन्यं कर्तुमारभेरन् । चैतन्यवन्ति तद्विनाकृतानि वा ? यदि प्रथमः पक्षस्तदा विकल्पद्वयमुदयते, तेभ्यस्तच्चैतन्यं व्यतिरिक्तमव्यतिरिक्तं वा व्यतिरिक्तं चेत् ; ततो न शरीरेष्विव महद्भूतेष्वप्यवस्थितम् भूतविसदृशमेव स्वहेतुभव - स्थापयति, इति स्ववचसैवात्मानमनुमन्यमानः किमिति कुविकल्पकल्पनेन स्वं क्लेशयसि । अथाव्यतिरिक्तम्, एवं सति सर्वमहद्भूतान्येकतां धारयन्ति, एकचैतन्याभिन्नत्वान्निजस्वरूपवत् । अथ पृथक्स्वस्वचैतन्याभिन्नानां तेषां नायं प्रेरणावकाश इति मन्येथाः, तदपि न । यतस्तज्जन्यनरशरीरेऽपि भूतोत्पाद्यश्चैतन्यचतुष्टयप्रसङ्गः । अथ चत्वार्यप्येकीभूय बहवस्तन्तव इव पटं महत्तरचैतन्यमुत्पादयेयुरिति ब्रूषे, तदा तच्चैतन्यं किं भूतसंयोग उत तज्जन्यमन्यदेव किञ्चिदिति वाच्यम् । भूतसंयोगश्चेत् ?, तदयुक्तम्, चैतन्यानामन्योन्यसंयोगासिद्धेः, अन्यथा प्रचुरतरचैतन्यान्येकीभूय महत्तमं चैतन्यं जनयेयुः । न चैतद् दृष्टमिष्टं वा । अथ भूतोत्पाद्यमन्यदेव किञ्चिदित्येतस्मिन्नपि किं तेषामन्वयोऽस्ति न वा ? अस्ति चेत् ; तदा पूर्ववत् भूतजन्यचैतन्यचतुष्टयतापत्तिः, अथ नास्ति, तदप्यसङ्गतम् ; निरन्वयोत्पत्तेर्युक्तिरिक्तत्वात् । तस्मान्न सचैतन्यानि चैतन्यमुत्पादयेयुर्भूतानि । न च तद्विनाकृतानि तेषामत्यन्तविसदृशत्वेन चैतन्योत्पत्तिविरुद्धत्वात्, अन्यथा सिकताभ्योऽपि तैलमुत्पद्येत । अन्यच्च -भूतनिचयमात्रजन्यं चैतन्यं तत्परिणतिविशेषजन्यं वा स्याद् , न तावत्प्रथमः पक्षः क्षोदक्षमः, अवनिजीवनपवनदहन योजनेऽपि चैतन्यानुपलम्भात् । द्वैतीयिकपक्षे पुनः कः परिणामविशेष इति पृच्छामः । Page #165 -------------------------------------------------------------------------- ________________ १२६ [ श्रीवीतरागस्नोत्रे वपूरूपपरिणति चेत् ?, ततः सा सर्वकालं कस्मान्न स्यात् ?, किमपि कारणान्तरमाश्रित्योत्पद्यत इति चेत् ?; तदा तत्कारणान्तरं जन्मान्तरागतात्मचैतन्यमिति वितर्कयामः, तस्यैव वपूरूपपरिणतिजन्यचैतन्यानुरूपोपादानकारणत्वात् , तदभावे वपूरूपपरिणतौ सत्यामपि मृतदशायां भूतसद्भावेन चलनादिक्रियाऽनुपलम्भात् । तन्न वपूरूपपरिणतिजन्य चैतन्यम् , किन्तु सैव तज्जन्येति क्षोदक्षमं लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणम् । न च तेनागमनगमनादिकं भवान्तराचैतन्यस्योपलभामहे, तेन तल्लक्ष्याण्येव भूतानि तद्धेतुतया निर्दिशाम इति; तदप्यसत् । यतः केवलप्रत्यक्षाश्रयेण देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनाप्यभावप्रसङ्गः, तेन च भवदादीनामप्यनुत्पत्तिः इत्यतो बलात्कारेणैवानुमानादीनि प्रमाणानि प्रतिपत्तव्यानि । सन्ति चानुमानान्यनेकशः, तथाहि-अस्ति कश्चिदेहे तदतिरिक्तश्चतनः; सुख्यहं दुःख्यहमित्याद्यनुभवस्यान्यथानुपपत्तेः । यदि च स न स्यात् , तदा सुखाद्यनुभवोऽपि न भवेत् , यथा मृतशरीरे । तथा हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका विशिष्ट. क्रियात्वात् स्थक्रियावत् । यश्चास्य प्रयत्नस्य कर्ता सोऽयमस्मत्सम्मतश्चेतनः । न च निरुक्तियुक्तिप्रतिहतेन भवता इह भव एव देहा. तिरिक्तः कश्चिदस्ति न त्वमुष्मिन्निति विप्रतिपत्तव्यम् , जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्ठितत्वात्। तद्यथा-तदहर्जातबालकस्याद्यस्तन्याभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात् द्वितीयदिवसादिस्तन्याभिलाषवत् । तदिदमनुमानमाद्यस्तन्याभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति, तजन्मन्य Page #166 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] १२७ भिलाषान्तराभावात् । किञ्च-यदुक्तम्-एतावता धर्माधर्मावपि नभोम्भोजनिभौ मन्तव्याविति, तदप्यपाकृतम् । तदभावे सुखदुःखयोनिर्हेतुकत्वात् अनुत्पाद एव स्यात् । अनुत्पाद एव स्यात् । स च प्रत्यक्षविरुद्धः । तथाहि-मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्तोऽपरे पुनस्तत्प्रेष्यभावभाबिभ्राणाः, एके च लक्षमम्भरयोऽन्ये तु स्वोदरदरीपूरणेऽप्यनिपुणाः, एके देवा इव निरन्तरसरसविलाससुखशालिनः, इतरे नारका इवोन्निद्रदुःखविद्राणचित्तवृत्तयः, इत्यतोऽनुभूयमानसुखदुःखनिबन्धनौ धर्माधर्मो स्वीकर्तव्यौ। तदङ्गीकरणे च विशिष्टयोस्तत्फलयो गभूमी स्वर्गनरकावपि प्रतिपत्तव्यौ, अन्यथाऽर्द्वजरतीयन्यायप्रसङ्गः स्यात् । एवं च पुण्यपापकर्मक्षयोत्थमोक्षपक्षोक्तदूषणमप्यननुगुणं गणनीयम् । न च वाच्यम् , "यदुत ' बन्धः कर्मजीवसंयोगलक्षणः' स आदिमान आदिरहितो वा ?, तत्र यदि प्रथमो विकल्पः, ततो विकल्पत्रयप्रसङ्गः, किं पूर्वमात्मनः प्रसूतिः पश्चात् कर्मणः, यदि वा पूर्व कर्मणः पश्चादात्मनः, आहोस्वित् युगपदुभयस्येति; किञ्चातः ?, सर्वत्रापि दोषः । तथाहि-न तावदात्मनः पूर्वं प्रसूतिः, निर्हेतुकत्वात् व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात् , न चाकृतं कर्म भवति, युगपत्प्रसूतिरप्ययुक्ता कारणाभावात् । न चानादिमत्यात्मनि बन्धो घटामटाट्यते बन्धकारणाभावात् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यमन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात् , तथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति । अथ द्वितीयः पक्षम्तर्हि नात्मकर्मवियोगो भवेदनादित्वादात्माकाशसंयोगवदिति मोक्षानुपपत्ति Page #167 -------------------------------------------------------------------------- ________________ १२८ [ श्रीवीतर गस्तोत्रे रिति” । यतो जीवोऽनादिनिधनः सत्त्वे सत्यहेतुकत्वात् , कर्मापि प्रवाहतोऽनादिमत् , ततो जीवकर्मणोरनादिमानेव संयोगोधर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणानवकाशः । योऽपि द्वितीयपक्षोऽभिहितोऽनादित्वात् संयोगस्य वियोगाभाव इति, सोऽप्य. समीचीनः, तथाऽदर्शनात् , यथा च काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विधटमानो दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः । अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिर्जीवकृतत्वेऽनादित्वविरोधात् , तदसम्यक् , वस्तुप्रत्यनवबोधात् ; तथाहि-जीवेन तथा तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदुपादीयते कर्म यथा तेन जीवेन कृतमित्युच्यते । तच्च तथाप्रवाहापेक्षया चिन्त्यमानमादिविकलमित्यनादि । निदर्शनं चात्र कालः, यथाहि यावान् अतीतकालम्तेनाशेषेण वर्तमानत्वमनुभूतम् , अथ चासौ प्रवाहतोऽनादिः, एवं कर्मापीति । यदप्युक्तम्-मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावादिति, तदपयुक्तम् , विशेषाभावासिद्धेः । तथाहि-संसारी जीवः कषादियुक्तस्तद्युक्तश्च कर्मणो योग्यान् पुद्गलानादत्त इति तस्य कर्मबन्धोपपत्तिः । मुक्तस्तुकषायादिपरिणामविकलः, शुक्लध्यानामाहात्म्यतस्तेषां समूलमुन्मूलित्वात् , ततः मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः । न च वाच्यमेवं सति ताहे निरन्तरमुक्तिगमनतो भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्त. सङ्ख्योपेतत्वात् । इह यद्यदनन्तसङ्ख्योपेतं तत्तत्प्रतिसमयमेकद्वि . सर्वे, इति प्रत्यन्तरे । २ तथा, इति प्रत्यन्तरे । Page #168 -------------------------------------------------------------------------- ________________ १२९ अष्टमः प्रकाश: ] त्रयादिसङ्ख्ययाऽपगच्छदपि न कदाचन निर्लेपीभवति, यथा अनागतकालः, तथा चानन्तानन्तसङ्ख्योपेता भव्याः, इत्यनुच्छेदः। एवं च सत्प्रमाणप्रतिष्ठितेष्वात्मतत्त्वतदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुप्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाहविमतिस्सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥ चार्वाक-नास्तिकनी विमति छे के सम्मति छ, ते जोवानी कोई जरूर नथी, कारण के जेनी (चार्वाकनी)बुद्धि परलोक-आत्मा-मोक्षने विषे मुंझाय छे; तेनी विरुद्धता के सम्मतिनी जरुर ज नथी. (११) ___ अव०--विम० । हे वीतराग! चार्वाकस्य-नास्तिकस्य, विमतिविरुद्धग्नतिपत्तिः, सम्मतिः-सम्यकप्रतिपत्तिा, न मृग्यते-न विचार्यते, कुतः १,-यस्य चार्वाकस्य शेमुषी-बुद्धिः, परलोकात्ममोक्षेषु परलोके जीवे मोक्षे च, मुह्यति मूढा स्यात् यो बालगोपालप्रसिद्ध जीवाद्यपि न जानाति तस्य का विमतिः सम्मतिर्वेत्यर्थः ॥ ११ ॥ वि०-तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिर्वा न विलोक्यते । यस्य परभवभवमृदपुनर्भवेषु सर्वमतसन्मतेष्वपि मति al Page #169 -------------------------------------------------------------------------- ________________ १३० [ श्रीवीतरागस्तोत्रे मुह्यति । मीमांसामांसलमतिर्मीमांसकोऽपि सर्वज्ञापलापं प्रलपन् संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकस्तु महापापी, तत्कथयाप्यलं कलाकौशलशालिनाम् । ननु ताथागतादीनामुपपत्त्या साम्मत्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् , तदत्र मीमांसामांसलमतेर्मीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः, उच्यते-समस्तमतविक्षेपेण स्वयमेव प्रकारान्तरेणानेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमतसम्मतमनेकान्तम् । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षम तत. स्तत्सत्त्वमप्यनेकान्तात्मकमेवेति उत्पादयन् (उपपादयन्) अधुना सर्वमतप्रपन्नानेकान्तयुक्त्या वस्तुनः परमार्थसत्त्वमाहतेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः, प्रपन्ना वस्तुतस्तु सत् ॥१२॥ ते कारणथी बुद्धिमान पुरुषो सत् पदार्थ मात्रने आपना कह्या मुजब गोरसनी जेम उत्पाद, व्यय अने ध्रौव्यथी सम्मिश्र-मळेला माने छे. (१२) विशेषार्थः" उत्पाद व्यय-ध्रौव्ययुक्तं सत्" । तत्त्वार्थाधिगमसूत्रम् । Page #170 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] विश्वना पदार्थ मात्र अनेकान्तनी अपेक्षाए उत्पाद, व्यय अने ध्रौव्यथी युक्त छे. आथी दूध दूधरूपे व्यय थई, दहीं रूपे उत्पाद थाय ले, अने गोरसरूपे धौम्य रहे छे; ते वातने अध्यात्मोपनिषद्मां उपाध्यायजी श्रीयशोविजयजी महाराज जणावे छे के " उत्पन्नं दधिभावेन नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन् स्याद्वादविज्जनोऽपि कः ? " ॥१॥ १३१ दुध खावाना नियमवालो दहीं खातो नथी, दहीं खावाना नियमवाळो दुध खातो नथी; अने गोरस खावाना व्रतवाळो बन्ने ( दहीं - दुध ) खातो नथी एम नहिं अर्थात् बन्ने खाय छे. आधी दूधरूपे नष्ट थए, अने दहींरूपे उत्पन्न थलुं गोरसज गणाय; माटेज जेने गोरसना आहारनो त्याग होय ते जेम दूधनो आहार न करे तेम दहींनो पण आहार न ज करे । ते माटे शास्त्रवार्तासमुच्चयमां भगवान् श्रीहरिभद्रसूरि जणावे छे के " पयोव्रतो न दध्यत्ति न पयोऽन्ति दधिव्रतः । अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥ "" Page #171 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे आथी ए सिद्ध युं के कोई पण पदार्थ सर्वथा नाश पण पामतो नथी, तेम सर्वथा नवीन पण बनतो नथी, पण ते पदार्थ परिणामान्तरने पामे छे; जेम - सुवर्ण विगेरेना आभूषणवत् । आधी दरेक बुद्धिमान पदार्थ मात्रने उत्पाद, व्यय, धौव्य युक्त माने छे, ते माटे काशीना मर्हम महामहोपाध्याय राम मिश्र शास्त्रीजी वि. अनेकान्त माटे पोतानो उच्च-अभिप्राय दर्शावे छे. १३२ अथोपसंहारं कुर्वन्त आहुः अ० - तेनो० । हे वीतराग ! तेन कारणेन ये केचन कृतधियो ज्ञातारस्त्वदुपज्ञं त्वयैव प्रथममुपदिष्टं वस्तु सत् परमार्थरूपम्, प्रपन्नाः - कक्षीकृतवन्तः, वस्तु किं विशिष्टम् १, उत्पा० उत्पत्तिक्षयस्थिरतामिश्रम्, किंवत् १, गोरसादिवत् । यथा गोरसं दुग्धतया विनश्यदधितयोत्पद्यमानं गोरसतया तिष्ठत्येव ।। १२ ।। " वि०-हे भगवन् ! तेन कारणेन कृतधियः कृतिनस्त्वत्प्ररूपितमेव वस्तु वस्तुवृत्त्या सत् पारमार्थिकमिति यावत् प्रपन्ना अङ्गीकृतवन्तः; कथम्भूतं वस्त्वित्याह- उत्पादव्ययस्थेमसम्भिन्नं उत्पादविनाश स्थितिसम्भवखभावम् । को भावः ?, उत्पादादयः समुदिताः सत्त्वं गमयन्ति, सत एव तद्भावात् । नहि सर्वथाऽप्यसतस्तुरङ्गशृङ्गादेः केनचिदप्याकारेणानुपाख्यायमानस्योत्पादादयो Page #172 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः ] १३३ भवितुमर्हन्ति, तस्मादुत्पादादिमत्त्वं सत्त्वम् । यदुवाच वाचकमुख्यः-"उत्पादव्ययध्रौव्ययुक्तं (वस्तु) सत्" । पारमर्षमपि-'उप्पनेइ वा विगमेइ वा धुवेइ वा' इति । तत्र द्रव्यपर्यायात्मकमितिभणनेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनिरासः । यतः श्रीसिद्धसेनः-"दोहिं वि नएहिं नीयं । सत्थमुलू. एण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नुन्ननिरविक्खा ॥ १ ॥” इति । अथेत्थमाचक्षीथाः न द्रव्यपर्यायात्मकं परमार्थसत् , एकान्तनित्यानित्यवस्तुवदनर्थक्रियाकारित्वात् , तेन च किम् , यतः-अर्थक्रियार्थी सर्वोऽपि विपश्चित् , एतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न घटासंटङ्कमारोहति, यतः- "प्रत्येकं यो भवेदोषो द्वोभावे कथं न सः” तस्मादुत्पादव्ययस्थेममहिमाऽनर्थक्रियाकारित्वेन न वस्तुनि वास्तवी" इति चेत् ?, न; पूर्वोत्तराकारपरिहास्वीकारस्थितिलक्षणपरिणामेनास्य नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेः। यत्तोऽस्मन्मते न कूटस्थनित्यस्वरूपद्रव्यरूपं वस्तु नाप्येकान्तानित्यपर्यायरूपं नोभयरूपं वस्तु, येन पक्षद्वयभाविदोषावकाशशङ्का, किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु, तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वत्सहकारिकृतामुपकारपरम्परामुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । ननु कथं वस्तुन्येकसामयिकमन्योन्यविरुद्धं परिकल्पयितुं न्याय्यमित्याशङ्कायां वदन्ति सुरयः-गोरसादिवदिति । यथा गोरसे Page #173 -------------------------------------------------------------------------- ________________ १३४ । श्रीवीतरागस्तोत्रे स्थायिनि पूर्वदुग्धपरिणामविनाशोत्तरदधिभावोत्पादौ सम्भवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ, तौ च कथमपह्नोतुं पार्येते । यदुक्तम्"पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम्" ।।१।। "तथा ! घटमौलिसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वलम् , शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥२॥" यथा च एकस्या अङ्गुलेः स्थायिन्याः पूर्वस्थितिसरलभावाभावो वक्रतासम्भवश्च, एवं त्रिभुवनभवनोदरविवरवर्तिपदार्थसार्थे उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः । ततः सिद्धं त्रयात्मकं वस्तुतत्त्वम् । तथा च प्रयोगः विवादास्पदं वस्तु, नित्यानित्यसत्त्वासत्त्वसामान्यविशेषाभिलाप्यानभिलाप्याद्यात्मकम् , तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वात् । यद् यथैवास्खलत्प्रत्ययेन प्रतीयमानं तत्तथैव दृष्टम् , यथा घटो घटरूपतया प्रतीयमानो घट एव, न पटः, तथैव चास्खलत्प्रत्ययेन प्रतीयमानं वस्तु, तस्मान्नित्यानित्याद्यात्मकम् । न चात्र स्वरूपासिद्धो हेतुः, तथैवास्खलत्प्रत्ययेन प्रतियमानत्वस्य सर्वत्र वस्तुनि तिष्ठमानत्वात् , नहि स्वरूपपररूपाभ्यां भावाभावात्मकत्वेन द्रव्यपर्यायरूपादिभिर्नित्यानित्याद्यात्मकत्वैश्च सर्वस्मिन्पदार्थे प्रतिभासः कस्यचिदसिद्धः । तत एव न सन्दिग्धासिद्धोऽपि, न खल्वबाधरूपतया प्रतीयमानस्य वस्तुनः सन्दिग्धत्वं नाम । नापि विरुद्धः, विरुद्धार्थसंसाधकत्वाभावात् , न ह्येकान्तेऽपि तथैवास्खलत्प्रत्ययप्रतीयमानत्वमास्ते, येन विरुद्धः स्यात् । नापि पक्षस्य प्रत्यक्षादि १ 'यद्' इत्यत आरभ्य 'प्रतीयमानत्वस्य' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । - Page #174 -------------------------------------------------------------------------- ________________ नवमः प्रकाश: ] १३५ बाधा, येन हेतोरकिञ्चित्करत्वं स्यात् , नापि दृष्टान्तस्य साध्यविकलता वा, न खलु घटे नित्यानित्याद्यात्मकत्वं तथैवास्खलत्प्रत्ययप्रतीयमानत्वं वाऽसिद्धम् । तस्मादनवा प्रयोगयोगमुपश्रुत्य किमित्यनेकान्तो नानुमन्यते । इति श्रीवीतरागस्तोत्रे एकान्तनिरासस्तवस्याष्टमप्रकाशस्य पदयोजना। इति अष्टमप्रकाशस्यावणिः । एवमेकान्तमततिमिरनिरसनप्रवणानेकान्तामृताञ्जनविशददृशः समस्तास्तिकदर्शनिनो विधाय स्तुतिकृत् प्रस्तुतामेव वीतरागस्तुति कलिकालोपबृंहणद्वारेण प्रस्तावयन्नाहयत्राऽल्पेनाऽपि कालेन, त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः॥१॥ ज्यां अल्पकालमां पण आपनी भक्तिनुं फल प्राप्त कराय छे, ते एक कलिकालज स्पृहणीय हो, कृतयुगादि अन्य युगोवडे सर्यु. (१) इत्थं प्रतिपक्षक्षेपमाख्याय वीतरागस्य धर्मचक्रवर्तिनः कालसौष्ठवज्ञापनपूर्वमेकच्छत्रतां प्रकटयन्ति___ अव०-यत्र । हे वीतराग! यत्राल्पेनापि कालेन त्व. Page #175 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे द्भक्तेः फलमाप्यते-आसाद्यते । यतः उक्तं-'कृते वर्षसहस्रेण, त्रेतायां हायनेन च । द्वापरे यच्च मासेन, अहोरात्रेण तत्कलो ।११।" इत्यतः स एकः कलिकालोऽस्तु, कृतयुगादिभिः कृतं-सृतम् ।। १॥ वि०-हे कलिकालदर्पदलन ! स्वामिन् ! अस्मिन् जगति स एवैकः कलिर्दुःषमाख्यः कालः-समयोऽस्तु, कृतयुगादिभिः सुषमादिभिस्तु कृतं-पर्याप्तम् । किमित्याह-यत्रेत्यादि । यत्र यस्मिन् कलौ त्वद्भक्तेः-सम्यग्ज्ञानदर्शनचारित्रासेवनरूपायाः फलमनन्तरितं स्वर्गादि परम्परितमपवर्गोऽवाप्यते । ननु कृतयुगादिष्वपि समानमेतदित्याह-अल्पेनापि कालेन-स्वल्पेनापि समयेन । किमुक्तं भवति-किल सुषमादौ त्वद्भक्तेर्यावन्मात्रं फलं पूर्वकोटिप्रमितेनायुषा प्राप्यते दुःषमायां तत्कालप्रमितं त्वद्भक्तेः फलं वर्षशतप्रमाणेनाप्यायुषा लभ्यत इति कृतयुगादिभ्यः कथं कलिर्न स्पृहणीय इति। तथासुषमातो दुःषमायां, कृपा फलवती तव । मेरुतोमरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः॥२॥ सुषमाकाल करतां दुःषमा कलिकालमा आपनी कृपा अधिक फलवती छे, मेरुपर्वत करतां मरुभूमिमां कल्पतरुनी स्थिति वधारे प्रशंसापात्र छे.(२) अव०-सुष०। हे वीतराग ! सुषमाता-कृतयुगादितः, Page #176 -------------------------------------------------------------------------- ________________ नवमः प्रकाशः ] १३७ दुःषमायां कलौ, तव कृपा प्रसत्तिः फलवती-फलदायिनी । दृष्टान्तमाहुः-हि यस्मात्कारणान्मेरुतो मरुभूमौ-वृक्षमात्ररहिते देशे, कल्पतरोः स्थितिरवस्थानम् , श्लाघ्या-शोभनतरा ॥२॥ वि०-हे प्रक्षीणाशेषदुःख ! भगवन् ! सुषमातः सुषमारकात् दुःषमायां दुःषमारके तव सम्बन्धिनी कृपा सर्वसत्त्वसाधारणी करुणा फलवती सविशेषफला भवति । अत्रार्थान्तरमाह-कल्पतरो:-कल्पपादपस्य स्थितिरवस्थानं मेरुतः सुरभूधरात् मरुभूमौजाङ्गलावनितले श्लाघ्या-प्रशस्या । इदमुक्तं भवति-भूरिभूधरे हि सर्वत्रापि सुलभसुरभूरुहि नः कल्पविटपिनोऽवस्थानं न तथा विस्मयं जनयति यथा करीरकरवीरादिभिरपि विरहिते मरुस्थले । एवं सुषमादौ पदे पदे सुलभेषु विशिष्टज्ञानभानुषु पुरुषेषु भगवत्कृपा धर्मतीर्थप्रवर्त्तनादिरूपा न तथोपयोगिनी यथा सर्वातिशयशून्ये दुःषमासमय इति । किञ्चश्राद्धःश्रोता सुधीर्वक्ता, युज्येयातां यदीश! तत्! त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥ हे इश ! श्रद्धावान् श्रोता अने बुद्धिमान् वक्ता, ए बेनो योग थाय तो आ कलिकालमां पण आपना शासननुं साम्राज्य एकछत्रपणे वर्ते छे. (३) अव०-श्राद्धः । हे ईश !, श्रोता-त्वद्वचनाकर्णयिता, श्राद्धः-परमश्रद्धावान् , वक्ता-प्ररूपकः, सुधीस्त्वदागमरहस्य Page #177 -------------------------------------------------------------------------- ________________ १३८ [ श्रीवीतरागस्तोत्रे ज्ञः, याभावेतौ युज्येयातां मिलतस्तत्तर्हि त्वच्छासनस्य कलावप्यतिशयरहितेऽपि काले साम्राज्यमेकच्छत्रमेकातपत्रं सार्वत्रिकमित्यर्थः । श्रोत्रा कुमारपालेनात्मना च प्ररूपकत्वे. नाऽनुभवसिद्धं कवेर्वचनमिदम् ॥ ३ ॥ वि०-हे जगदीश ! त्वच्छासनस्य तवाप्रमेयप्रभावस्य प्रवचनस्य कलौ-दुःषमायामपि साम्राज्य-चक्रवर्तित्वं जायेत । किं विशिष्टं !, एकच्छत्रमेकातपत्रम् । यदि किं ?, यदि युज्येयातां युक्तौ भवेताम् , को श्रोता वक्ता च ?, किं विशिष्टंः श्रोता?; श्राद्धः-निरुपाधिविशुद्धश्रद्धाबन्धुरान्तःकरणः । वक्ता तु सुधीः शोभना समस्तशास्त्रार्थरहस्यनिस्यन्दावगाहविशदा धीस्तत्त्वानुगामिनी मतिर्यस्य स तथा । दुर्लभश्च प्रायेणैवंविधयोः श्रोतृवकोर्योगः । यदि च दैवात्संयुज्येयातां तदा नियतमर्हच्छासनस्य साम्राज्यमेकच्छत्रं रचयेताम् । इदं च स्तुतिकर्तुरनुभवसुभगं वचः, तथाहि-निरवधिनय विक्रमवशंवदीकृतसकलक्ष्मापालचक्रवालः श्रीकुमारपालदेवः श्राद्धः श्रोता, युगान्तर्वतिसकलवाङ्मयपारावारपारीणमतिः श्रीहेमचन्द्रसूरिः सुधीर्वक्ता, तथाविधविधियोगाचानयोः समजनि संयोगः, कृतं च कलावपि श्रीजिनशासनसाम्राज्यमाभ्यामिति स्थाने खानुभवसुभगमिदमुदीरितमिति । किञ्चयुगान्तरेऽपि चेन्नाथ!, भवन्त्युच्छृङ्खलाः खलाः। वृथैव तर्हि कृप्यामः, कलये वामकेलये ॥४॥ Page #178 -------------------------------------------------------------------------- ________________ नवमः प्रकाशः __१३९ हे नाथ ! अन्य कृतयुगादिने विषे पण गोशाळा जेवा उच्छंखल पुरुषो होय छे तो पछी वामके लि-अयोग्य क्रीडावाळा आ कलिकालना उपर अमे फोगटज कोप करीए छीए. (४) एवमेकच्छत्रराज्यमधितिष्ठन्प्रभुः पिशुनापराधदर्शनान्मा कुप्यत्वित्याहुः अव०-युगा० । हे नाथ ! युगान्तरेऽपि कृतयुगादावपि खला दुर्जनाः, उच्छृङ्खला उद्धताश्चेद्यदि भवन्ति, तर्हि वामकेलये सज्जनानुचितचरिताय, कलये-कलियुगाय, वयं वृथव निरर्थक कुप्यामः । यतो न कदाचिदनीदृशं जगदिति ॥४॥ वि०-हे प्रणयप्रणमदमरनाथ ! वयमियन्ति दिनानि कलियुगेन समं कलिकामा इव सासूयमवस्थिताः । कुतः ?, किलैतद्बललब्धसामथ्र्यैः कुतीर्थिभिस्तीर्थनाथादिविरहादनाथा इव वयं कद •महे । साम्प्रतं त्वान्तरहशा विमृशतामस्माकमिदमवस्थितं हृदि, यदुत-युगान्तरे साक्षादर्हद्विहारादिविक्षिप्तविपक्षे सुषमादावपि चे. यदि मङ्खलिसुतादयः खला उच्छृङ्खला उन्मर्यादाः सञ्जज्ञिरे, तद्वयमस्मै वामकेलये प्रकृतिप्रतिकूलविलसिताय कलये-दुःषमासमयाय वृथैव निरर्थकमेव कुप्यामः । सर्वथा न कश्चित् कलेरपराधः, केवलं परगुणासहिष्णूनां प्रकृतिरेवेयं खभावदुःशीलानां खलानामिति । अपरं च--- Page #179 -------------------------------------------------------------------------- ________________ १४० [ श्रीवीतरागस्तोत्रे कल्याणसिद्धयै साधीयान् , कलिरेव कषोपलः। विनाऽग्निं गन्धमहिमा, काकतुण्डस्य नैधते॥५॥ कल्याणनी सिद्धि माटे आ कलिकालरूपी कसोटीनो पत्थर एज श्रेष्ठ छे. अग्नि विना काकतुंड-अगरु-धूपना गन्धनो महिमा वधतो नथी. (५) अथ श्लोकचतुष्टयेन कलिदोषमपनयति अव०-कल्या० हे वीतराग ! कल्याणसिद्ध्यै शुभसम्प्राप्य, कलिग साधीयान्-साधुतरः, कपोपल:- करपट्टा, कल्याणं श्रेयः कनकमपि,भव्यानामिति गम्यम् । यथा काकतुण्डस्यागुरोरग्निं विना गन्धमहिमा नैधते-न वद्धते ।। ५ ।। वि०-हे अतुल्यकल्याणनिलय ! भगवन्नदंयुगीनभव्याजिनां कल्याण सिद्धयै शुभसम्भारसमृद्ध्यै कलिर्दुःषमैव साधीयान्-प्रधानतमः, कषोपल:-कषपाषाणः । किमुक्तं भवति-किल सकलशुभसामग्रीसंवर्गितेषु सुषमादियुगेषु भव्यानां सुकरैव सुकृतसंसिद्धिः, येषां तु सामग्रीविरहेऽपि कल्याणकृत्संसिद्धिनिमित्तमुपक्रमस्तेषां सत्त्वकाञ्चनपरीक्षायां कलिरेव कषोपलः । अथ च कल्याणस्य-सुवर्णस्यापि सिद्धिः परीक्षा कषपाषाणाधीनैव । अत्रैवार्थान्तरमाह-वि. नेत्यादि । काकतुण्डस्य-कृष्णागुरोर्गन्धमहिमा परिमलप्रभावोऽग्निवैश्वानरं विना नैधते-न वृद्धिमुपयाति, अतो यथा कृष्णागुरुपरिमलमग्निरेध(य)ते तथा सत्त्ववतां सत्त्वप्रकर्ष कलिरुत्कर्षयतीति भावः । Page #180 -------------------------------------------------------------------------- ________________ नवमः प्रकाशः ] अन्यच्चनिशि दीपोऽम्बुधौ द्वीपं, मरौशाखी हिमे शिखी। कलौ दुरापःप्राप्तोऽयं, त्वत्पादाब्जरजःकणः॥६॥ रात्रिने विषे दीपक, सागरने विषे द्वीप, मारवाडने विषे वृक्ष; अने शियाळामां वहिनी जेम कलिकालमां दुःखे करीने आ रहारा चरणकमळना रजकण प्राप्त कर्यां. (६) अव०-निशि०हे वीतराग! अयं त्वत्पादाब्ज-त्वचरणरेणुकणः, कलौ दुरापो दुर्लभः प्राप्तः, यथा रात्रौ प्रदीपः, समुद्रे द्वीपम् , मरुभूमौ वृक्षः; शीतकाले शिखी-अग्निः ॥६॥ वि०-हे विश्वैकवत्सल ! कलौ-कलियुगेऽयं त्वत्पादाब्जरजःकणस्त्वच्चरणसरोजनिश्छद्मसेवालवः कथङ्कथमपि मया प्राप्तः । यतो दुरापः अगण्यपुण्यप्रचयमन्तरेण दुर्लभः । अमुमेवार्थं दृष्टान्तचतुष्टयेन स्पष्टयति-निशीत्यादि । यथा-केनचित्कार्यार्थिना निशितमस्विन्यां प्रदीपः प्राप्यते, यथा च कस्यचिदगाधजलधिमध्यप. तितस्य द्वीपः सङ्घटते, यथा केनचिन्मरुपान्थेन खरतरखरांशुकरालांशुजालज्वलितगात्रेण शाखाशतस्फीतः शाखी लभ्यते, यथा च हिमे महति हिमानीसम्पाते केनचिच्छिखी ज्वलनः प्राप्यते, तथा मया कलौ त्वत्पादाब्जरजःकणः प्राप्त इति । ससुचिता सेयं दृष्टान्तचतुष्टयी स्वामिनः, तथाहि-मिथ्यात्वनिश्यज्ञानान्धतमसि मोहितमनसां केवलालोकप्रदीपो भगवान् , भवाब्धौ च निमज्जतामाधा Page #181 -------------------------------------------------------------------------- ________________ १४२ [ श्रीवीतरागस्तोत्रे सनाद्वीपः, आन्तरारातितपनोपतप्तानां च विश्रामशाखी, निबिडतममोहजडिमग्लपितानां च शिखी चेति समञ्जसम् । तथा स्वकार्यतात्पर्येण हि प्रायः पर्यवस्यत एव सदसद्विचारस्तत एव स्तुतिकृन्निरुपकारियुगान्तरपरिहारेणोपकारिणं कलिमुपच्छन्दयन्नाहयुगान्तरेषु भ्रान्तोऽस्मि त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वदर्शनमजायत ॥ ७ ॥ त्हारा दर्शन रहित कृतयुगादिमां हुं भमेलो छु, जेथी करीने जेमा हारं दर्शन धयेलं छे एवा आ कलिकालने नमस्कार थाओ. (७) अव०-युगा०। हे वीतराग ! अस्म्यहं त्वदर्शन विनाकृतस्त्वच्छासनरहितः कृतयुगादिषु भ्रान्तः संसारारण्ये, तेन कलये नमोऽस्तु, यत्र त्वदर्शनमजायत त्वं दृष्ट इत्यर्थः ॥७॥ वि०-हे विश्वजनीन ! कृतधियस्तत्तद्गुणोपबृंहणेन सुषमादियुगानां गौरवमारोपयन्तु, मम तु कलिव्यतिरिक्तेषु युगान्तरेषु उदासीनमेव मनः । किमित्या-यतस्तेष्वहमनन्तमनेहसं भ्रान्तः पर्यटितोऽस्मि । किम्भूतः ?, त्वदर्शनविनाकृतः तव सम्बन्धि-दर्शनं त्वदुक्ततत्त्वरुचिरूपं त्वदर्शनं तेन विनाकृतो वञ्चितः । अतः कृतयुगादिभिः परविभूतिपरिस्पन्दैरिव सुमनोहरैरप्यनुपयोगिभिः किं ?, यद्वा आस्तां तावत्तव सेवाफलम् , किन्तु त्वदर्शनमात्रमपि मम नो. Page #182 -------------------------------------------------------------------------- ________________ नवमः प्रकाशः ] १४३ पपन्नम् । अस्मै तु कलये सकलदोषकलुषायापि नमोऽस्तु-नमस्कारोऽस्तु, यत्र यस्मिन् भवशतसहस्रदुर्लभं सुकृतशतप्राप्यं मम त्वदर्शनमजायत । अयमाशयः-किल यदि युगान्तरेषु मम त्वदर्शनमभविष्यत् तदा न खल्वहमियन्तं कालं भवभ्रमणमकरिष्यमिदानीं तु प्राप्ते त्वदर्शने दत्तो दीर्घभवभ्रमणाय मया जलाञ्जलिरिति । न च कृतयुगादिभ्य एव कलिः कमनीयः, किन्तु भगवतोऽ. पीति सोपहासमाहबहुदोषो दोषहीनात्वत्तः कलिरशोभत । विषयुक्तो विषहरात् फणीन्द्र इव रत्नतः ॥ ८ ॥ ___ अढार दोष रहित एवात्हाराथी-घणा दोषवाळो कळिकाळ शोभी रह्यो छे. जेवी रीते विषवाळो विषधर सर्प विषने हरण करनार मणिथी शोभे छे, तेवी रीते आ कळिकाळ शोभे छे. (८) अव०-बहु०। हे वीतराग! अष्टादशदोषरहितात् त्वत्तो बहुदोषोऽसत्यमात्सर्यादियुक्तः कलिरशोभत इव यथा विषयुक्तो भुजगेशो विषहराद्रत्नात् शोभते ॥ ८ ॥ वि०-हे जगल्ललाम ! त्वं तावज्जगत्यपि सर्वोत्तमत्वेन शोभसे। अयं तु कलिस्त्वत्तोऽप्यशोभत । यदि पुनर्गुणाधिकः स्यादित्याहबहुदोषो निखिलदोषास्पदम् । त्वत्तः, किंविशिष्टात् ?, दोषहीनादोषाणुनाप्यस्पृष्टात् , दोषोत्कर्षेणैव च तस्य त्वत्तः समुत्कर्षः । Page #183 -------------------------------------------------------------------------- ________________ १४४ । श्रीवीतरागस्तोत्रे इदमेव दृष्टान्तेन स्पष्टयति-विषेत्यादि । यथा फणीन्द्रः-पन्नगपतिः शोभते । किं विशिष्टो ?, विषयुक्तः प्रबलगरलकलितः; कस्मात् !, रत्नतः स्वमौलिमणेः; किंविशिष्टात् !, विषहरात्-विषदोषनिग्राहकात् । न च फणमणेः फणी कदाचिदप्यधिकः, तथैव त्वत्तः कलिः, केवलमस्मिंस्त्वदर्शनलाभो ममाभूदिति निर्गुणस्याप्युपकारिणोऽस्य प्रशंसा विदधे; व्यतिरेके तु कृतघ्नत्वं स्यात् । एतत्पक्षपातहेतुविचारणायां च स्तुतिकर्तुस्तत्त्वतो भगवद्गुणपक्षपात एवेति समञ्जसम् । यदि बा बहुदोषोऽपि त्वत्त एव हेतुभूतात् कलिरशोभत, यतः किम्भूतात्त्वत्तः ?, दोषहीनात् दोषकालुण्यविनिर्मुक्तात् । यथा फणवान् विषयुक्तोऽपि तद्दोषनिग्राहकान्निजमौलिमणेरेव शोभत इति । इति श्रीवीतरागस्तोत्रे नवमस्य कलिस्तवस्य पदयोजना । इति नवमप्रकाशस्यावर्णिः । -- ---- अगतप्रतिकूलमप्येवं भगवदर्शनदानेनानुकूलं कलिमुपश्लोक्याद्भुतस्तवं स्तुतिकृत् प्रस्तावयबाहमत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन्मयि ॥१॥ १-'यदिवा' इत्यत आरभ्य 'शोभत इति' इति यावत् पाठः ग्रथममुद्रितपुस्तके नास्ति । Page #184 -------------------------------------------------------------------------- ________________ दशमः प्रकाशः] हे भगवन् ! म्हारा मननी प्रसन्नताथी त्हारी प्रसन्नता, अने त्हारी प्रसन्नताथी म्हारा मननी प्रसन्नता ए प्रकारे उत्पन्न थतो आ अन्योन्याश्रय तुं भेदी नांख, अने म्हारा उपर महेरबानी कर. (१) अथ सोपचारवचांस्याहुः अव०-मत्प्र० । हे भगवन् ! मत्प्रसत्तमम मनःप्रसन्नतानुसारेण त्वत्प्रसादः स्यात् । तदनुसारेण च मे मनःप्रसत्तिः । इत्यमुना प्रकारेणोत्पन्नमन्योन्याश्रयं भिन्धि-स्फोटय मयि-मद्विषये प्रसीद, तुच्छां मत्प्रसत्तिमवगणय्य प्रागेव प्रसादं कुरु, त्वयि प्रसन्ने मत्प्रसत्तिरवश्यं भविष्यतीत्यर्थः॥१॥ वि०-हे भगवन् ! परमैश्वर्यसम्पन्न ! किल यस्मादैहिकमल्पमात्रमपि फलमिष्यते सोऽपि तदर्थिभिराभिमुख्यमानीय प्रसाद्यते, मया तु त्वत्तः सर्वोत्तमं परमपदम भिलषता त्वं सविशेष प्रसादनीयः, स च त्वत्प्रसादः प्रथमं मत्प्रसत्तिमपेक्षते । किल यदाहमरतद्विष्टेन परमसमभावभावितेन मनसा त्वदाज्ञां सम्यगाराधयामि तदा त्वं प्रसीदसि, सा च परमसाम्यरूपा मत्प्रसत्तिस्त्वत्प्रसादानुभाविनी त्वय्येव प्रसन्ने भवति, एवं चेतरेतराश्रयदोषः, स चानुगृहीतो निरङ्कुशं प्रसरन्नुभयोरप्यभावाय प्रभवति । तस्माद् भुवनवत्सल ! त्वमेनमन्योन्याश्रयं भिन्धि-व्यपनय । तदपनयने उपायमाहप्रसीद मयीति । किमुक्तं भवति-महेच्छतुच्छयोर्मतङ्गजमशक्योरिव १० ___ Page #185 -------------------------------------------------------------------------- ________________ १४६ [ श्रीवीतरागस्तोत्रे सुदूरमन्तरम् , ततस्त्वं महेच्छतया निसर्गकारुणिकत्वेन च तुच्छां मत्प्रसत्तिमवगणय्य प्रथममेव प्रसादसुमुखो भव, प्रसन्ने च त्वय्यवश्यम्भाविनी मत्प्रसत्तिरेवं चान्योन्याश्रयोऽपि दूरादपास्त इति न किञ्चिदचतुरस्रम् । तथानिरीक्षितुं रूपलक्ष्मी सहस्राक्षोऽपि न क्षमः । स्वामिन् सहस्रजिह्वोऽपि शक्तो वक्तुंन ते गुणान्॥२ _हे स्वामिन् ! तारी रूपलक्ष्मीने जोवाने हजारो आंखवाळो पण समर्थ नथी, अने त्हारा गुणोनुं वर्णन करवाने हजारो जिह्वावाळो पण समर्थ नथी.(२) अव०-निरी० । हे स्वामिन् ! ते तव रूपलक्ष्मी निरीक्षितुं सहस्राक्षोऽपि-सहस्रनयनोऽपि न क्षमः-न शक्तः, ते गुणान् वक्तुं सहस्रजिह्वोऽपि न समर्थः ॥ २॥ वि०-हे स्वामिन् ! सर्वाद्भुतनिधान ! तव किमेकमद्भुतं वर्ण्यताम् । तथाहि-तव रूपलक्ष्मीमनुत्तरसुरैरपि स्पृहणीयां सर्वोत्तमामनुपाधिमधुरां शरीरशोभामासतां तावद् द्विनयनीदुःस्थाः सुरासुरनरादयः, किन्तु सहस्राक्षः-सहस्रलोचनः शक्रोऽपि निरीक्षितुं यथावत्परिच्छेत्तुं न क्षमो न समर्थः, निरुपमत्वात्तस्याः । श्रूयते चाप्तोक्तिषु “सव्वसुरा जइ रूवं अंगुट्टपमाणयं विउव्वेज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो" इति [ आव० नि० गा० Page #186 -------------------------------------------------------------------------- ________________ दशमः प्रकाश:] १४७ ५६९] तथा तव सम्बन्धिनो लोकोत्तरज्ञानदर्शनवैराग्यश्वर्यप्रमुखान् गुणानास्तामेकजिह्वः, किन्तु सहस्रजिह्वो दशशतरसनोऽपि वक्तुं निःशेषतया वर्णयितुं परिमातुं वा न शक्तः, निरवधित्वात् तेषाम् । पठन्ति च-"यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराद्ध्यं गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् " इति । तेषां गुणानामेव वर्णिकामात्रमुपक्षिपन्नाहसंशयानाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपिकिं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः।।३ हे नाथ ! अनुत्तर विमानवासियोना संदेहोने अहीं रह्या थका आप दूर करो छो, आथी आ संशय दूर करवाथी बीजो एवो कोई पण गुण वस्तुतत्त्वथी प्रशंसवा योग्य नथी. ( ३ ) अव०-संश० । हे नाथ ! त्वमिहस्थ एवानुत्तरस्वर्गिणां द्वादशयोजनैः सिद्धेश्वर्वाकस्थितानामपि संशयान्-सन्देहान् हरसे । अतः संशयापनोदात् परोऽन्योऽपि कोऽपि गुणो वस्तुतः-परमार्थतः, स्तुत्यः-स्तवनयोग्यः, किमस्ति ?, नास्तीत्यर्थः ॥ ३ ॥ वि०-हे सुरासुरनरनाथ !, नाथ !; यदि त्वमीषदूनसप्तरज्जुप्रमितक्षेत्रस्थितानामप्यनुत्तरस्वर्गिणां पञ्चोत्तरसुराणामिह स्थित एव Page #187 -------------------------------------------------------------------------- ________________ १४८ [ श्रीवीतरागस्तोत्रे संशयान्-जीवादितत्त्वगोचरान् सन्देहान् हरसे-व्यपनयसि । श्रूयते हि किलानुत्तरसुराः समुत्पन्नसंशयास्तत्रस्था एव मनसा स्वामिनं पृच्छन्ति, भगवांस्तु विमलकेवलालोकादवधार्य तदनुग्रहाय स्वमनसि तदुत्तरं धारयति, ते च सम्भिन्नां लोकनालिमप्रतिबद्धनावधिना पश्यन्तः स्वामिनो रूपिमनोगतमुत्तरं प्रतिपद्य प्रमोदमेदुराः सम्पद्यन्ते । अतस्त्वामन्तरेण कस्यापरस्येयमनुत्तरसुरसन्देहव्यपोहलक्षणा जगद्विलक्षणा शक्तिः । कश्चातः परोऽपि तव गुणो वस्तुतः-परमार्थतः स्तुत्यः ?, अस्यैव सर्वोत्तमत्वादिति । किञ्चइदं विरुद्धं श्रद्धतां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥४॥ हे वीतराग! त्हारा लोकोत्तर चारित्रनी अश्रद्धा करनारो आ बन्ने विरूद्धनी-परस्परविरुद्धनी केवी रीते श्रद्धा करे. एक एकी साथे अनन्तानन्त सुखमां लीनता अने बीजं सर्वसंगनी विरति. (४) अद्भुतचरितं प्रकटयन्ति अव०-इदं० । हे वीतराग! अश्रद्दधानकस्तव लोकोत्तरचरितानभिज्ञ इदं विरुद्धं परस्परामिलद् द्वयं कथं श्रद्धत्तांमन्यताम् !, इदं किम् ?, त्वयि समं युगपदानन्दसुखसक्तिरनन्तानन्दरूपे सुखे सक्तिीनता विरक्तिः सर्वसङ्गविरतिश्च स्तः । चकारस्तुल्यकक्षतार्थः ॥ ४॥ Page #188 -------------------------------------------------------------------------- ________________ दशमः प्रकाशः ] १४९ वि०-हे श्रद्धेयसकलाद्भुतचरित्र ! स्वामिन् ! इदं वक्ष्यमाणमश्रद्दधानकः श्रद्धावन्ध्यहृदयः कथं-केन प्रकारेण श्रद्धत्तां तथेति प्रतिपद्यताम् । यतो विरुद्धमयौक्तिकमिव तदेवाह-आनन्देत्यादि । त्वयि विषये आनन्दसुखसक्तिर्विरक्तिश्च, तत्र सुखसक्तिः-सङ्गरूपा विरक्तिश्च सङ्गत्यागरूपा, एतयोश्च परस्परविरुद्धयोः शीतभानुभानुप्रभयोरिव कथमेकत्र वासः ?, यदि पुनः पर्यायेण भविष्यत इत्याहसमं-युगपत् । अथ च परानन्दरूपे सुखे सक्तिर्ज्ञानगर्भवैराग्यरूपा विरक्तिर्भगवति वीतरागे युगपदवस्थितैवेति न कश्चिद्विरोधः । एवमप्यश्रद्दधानान्निजेनाबोधेनैव निहतांस्तपस्विनः कः प्रत्याययतु । किञ्चनाथेयं घट्यमानापि दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५॥ हे नाथ ! आ बन्ने घटवावाळी छतां पण दुःखे करीने केवी रीते घटे छे ?, एक सर्व जीवोने विषे माध्यस्थ्यता, अने बीजी सर्व जीवोने विषे उत्कृष्टउपकारिता. (५) अव०-नाथे । हे नाथ! इयं द्वयी घट्यमानापि त्वयि प्रत्यक्षेण दर्शनान्मन्यमानापि दुर्घटाऽन्यत्र काप्यदर्शनात् कथं घटतां कथमस्तु !, इयमिति किम् ?, सर्वसत्त्वेषु-सकलजीवेषूपेक्षा-माध्यस्थ्यं रागद्वेषाभावेन परमा प्रकृष्टा च पुनरुपकारिता ज्ञानादिदर्शनेन वत्सलताऽस्ति ।। ५ ।। Page #189 -------------------------------------------------------------------------- ________________ १५० [ श्रीवीतरागस्तोत्रे 0 वि०- हे त्रिजगतीनाथ ! नाथ ! इयमपि द्वयी विविधविधि - भिर्घट्यमानापि त्वदपरस्मिन् पात्रे कथं केन प्रकारेण घटतां संवदतु । यतो दुर्घटा अर्वाग्ट्या विसंवादिनी, तामेवाह - उपेक्षेत्यादि । उपेक्षा उपकारिता च । तत्र उपेक्षा- औदासीन्यं, उपकारिता - प्रियकारित्वम् । अतो यः किलोपेक्षकः स कथमुपकारीति दुर्घटत्वम् । प्रकृते तु भगवतां श्रीमदर्हतां वीतरागत्वस्वभावादेवोपकार्यनुपकार्यादिषु सर्वेष्वपि सत्त्वेषु रागद्वेषाभावेन माध्यस्थ्यमुपेक्षा, धर्मतीर्थप्रवर्त्तनेन च तेष्वेव परमा सर्वोत्तमा भावोपकाररूपा उपकारिता, न चैतत्तेष्वनुपपन्नमिति । अपरं च - ――― द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥६॥ हे भगवन् ! त्हारे आ वन्ने विरुद्धपणे वर्ते छे, पण ते बन्ने बीजा कोई अन्य देवने होती ज नथी; एक उत्कृष्टपणे वर्तती निर्ग्रन्धता अने बीजी अतिशयपणे वर्तती धर्मचक्रवर्तिता. (६) अव० - द्वयं ० । हे भगवन् ! तव द्वयं विरुद्धमन्यस्य कस्यचिद् हरादेर्नैवास्ति । तद् द्वयं किमित्याहुः - नि० | या परोत्कृष्टा निर्ग्रन्थता निरीहता एकतः । अपरतश्वोच्चैरतिशयेन धर्मचक्रत्वमिति ॥ ६ ॥ Page #190 -------------------------------------------------------------------------- ________________ दशमः प्रकाशः] वि०-हे अप्रमेयमहिमन् ! भगवन् ! इदमपि द्वयं विरुद्धं स्थूलदृष्ट्या परस्परविसदृशं तवैव दृश्यते, न पुनरन्यस्य त्वद्विधादितरस्य कस्यचिदपि । किं तदित्याह-निग्रन्थतेत्यादि । या परा निर्ग्रन्थता या चोच्चैश्चक्रवर्तिता । तत्र निर्ग्रन्थता सर्वसङ्गपरित्यागेनाकिञ्चन्यं चक्रवर्तिता च धर्मसम्राटपदवी, अतो यस्यैव यदैव निर्ग्रन्थता तस्यैव कथं चक्रवर्तितेति विरुद्धम् । परिहारे तु स्वामिनः सर्वविरतिप्रतिपत्तिप्रस्तावे पटप्रान्तविश्रान्ततृणवदवगणितधनधान्यकलत्रपुत्रराज्यराष्ट्रदेशकोशादिपरिग्रहस्यासामर्थ्यलभ्यैवनिम्रन्थता, तथा वीतरागत्वेन विलीनप्रभुत्वाभिलाषस्यापि परमार्हन्त्यप्रभावादुपनतश्वेतातपत्रत्रयचामरमृगेन्द्रासनकनककमलधर्मचक्रमहेन्द्रध्वजकोटाकोटीप्रमितसुरासुरनरोपास्तिव्यक्ता धर्मचक्रवर्तितापि भगवतः सङ्गतैव । केवलमरतिरतिकारणयोर्निर्ग्रन्थत्वचक्रवर्तितयोः सद्भावेऽपि स्वामिनः सैव परमसाम्यलीलेति न किञ्चिदसमीचीनम् । अन्यच्च-~नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ॥७॥ जेना कल्याणकारि च्यवन-जन्म-दीक्षा-केवल-मोक्षकल्याणक-पर्वोमां सर्वदा दुःखि-नारकियो पण हर्ष पामे छे, तेना पवित्र-चारित्रनुं वर्णन करवाने कोण समर्थ छे ? (७) अव०-नार। हे वीतराग! येऽर्हनिशं कर्मवशतो वर्ष ___ Page #191 -------------------------------------------------------------------------- ________________ १५२ [ श्रीवीतरागस्तोत्रे कोटाकोटीरसवथा दुःखमनुभवन्ति, न कदाचिद्विश्रामः।ते नारका अपि यस्य तव कल्याणपर्वसु च्यवनादिकल्याणकेषु मुहूर्तमुद्योतवेदनोपशमेन मोदन्ते-हर्षमनुभवन्ति, तस्य-तव शुचि चारित्रं-चरितं वर्णयितुं-व्याकर्तुम् , को बृहस्पत्यादिरपि क्षम:-समर्थः ? ॥ ७ ॥ वि०-हे सकलाश्चार्यचर्यानिलय ! यस्य तव कल्याणपर्वसु गर्भावतारजन्मनिष्क्रमणज्ञाननिर्वाणोत्सवेषु तावदासतां सम्भाव्यसुखानुभवाः सुरनरादयः, किन्तु निरन्तरदुर्वारदारुणवेदनोदयार्दिता नारका अपि मोदन्ते-सुखलवानुभवेन मुदमुद्वहन्ति । तस्य विश्वैकमित्रस्य पवित्रमनुस्मरणमात्रेणैव पावनं चारित्रं-भुवनाद्भुतं चरित्रातिशयं को नाम सहजनिजप्रज्ञावज्ञातवाचस्पतिमतिविभवोऽपि वर्णयितुमुपस्तोतुं क्षमः-समर्थ ?, न कोऽपीति भावः । एवं चशमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः॥८॥ ___ साश्चर्यकारि-समता, अद्भुतरूप, अने सर्वजीवोने विषे आश्चर्यकारि-दया; एवा सर्व-आश्च. योना भंडाराधिपति-भगवन्त-तमोने नमस्कार थाओ. (८) अव०-शमो० । हे वीतराग!, बहु किम् ?, तव शमः ___ Page #192 -------------------------------------------------------------------------- ________________ दशमः प्रकाशः ) १५३ समता आश्चर्यकारी, रूपमद्धतम् , सर्वजीवेषु दया-कृपा अद्भुता सर्वेषामद्भुतानामाश्चर्याणां निधीशाय-महानिधानाय भगवते ऐश्वर्यादिषट्कवते तुभ्यं नमोऽस्तु ॥ ८॥ वि०-हे समस्ताद्भुतभवन ! भगवन् ! कियद्वा तवाद्भुतमस्माभिरभिधीयते, यतस्तावत्रिजगताप्यतुलिते बले सत्यपि उपद्रवत्सु च क्षुद्रात्मसु सम्परायपराजयजन्मा मिथ्याभिनिवेशोपशमसमुत्थश्च तव शमः-प्रशमोऽद्भुतः सर्वातिशायी। तथा रूपं स्वभाविकं शरीरसौन्दर्य तदपि प्रागुक्तयुक्त्यैवाद्भुतं निरुपमम् । तथा सर्वेष्वप्यात्मसु चराचरेष्वपक्षपातेन साधारणा कृपा-करुणाप्यद्भुता लोकोत्तरा । एवं प्रकाराणामन्येषामपि कल्याणरूपाणां सर्वाद्भुतानां ये निधयः-सेवधयस्तेषामीशाय स्वामिनेऽत एव भगवते-परमैश्वर्यनिलयाय तुभ्यं-भुवनोत्तमाय नमो नमस्कारोऽस्तु त्वां प्रति त्रिकरणशुद्ध्या प्रयतः प्रणमामीति । इति श्रीवीतरागस्तोत्रे दशमस्याद्भुतस्तवस्य पदयोजना । इति दशमप्रकाशस्यावचूर्णिः । Set Page #193 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे एवमद्भुतस्तवमभिधाय साम्प्रतं यन्मूलान्यमून्यद्भुतानि तदेव परमात्मनो माहात्म्यं महिमस्स्तवेन प्रस्तावयन्नाह - १५४ निघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥१॥ हे नाथ ! परीषहोनी सेनाने हणता तथा उपसर्गोनो तिरस्कार करता एवा आप समतारूप अमृतनी तृप्तिने पाम्या छो. अहो ! मोटाओनी चातुरी खरेखर कोई अद्भुत होय छे. (१) अथाचिन्त्यमाहात्म्यमाहुः - अव० निघ्नन्० - ते वीतराग ! त्वं ' परि समन्तात् त्रिकरणशुद्ध्या सह्यन्ते साधुभिः ' इति परीषहाः, तेषां चमूंश्रेणीं निघ्नन् - निराकुर्वन् । उपसृज्यन्ते सत्पथात् प्रच्याव्यन्ते कातरा नरा एभिरित्युपसर्गास्तान् प्रतिक्षिपन् दूरे निरस्यन्, शमसौहित्यं शमामृततृप्तिं प्राप्तोऽसि, अतः कारणान्महतां वैदुषी चतुरता काव्यपूर्वाऽस्ति ॥ १ ॥ वि० - हे स्वामिन् ! असि भवान् शमसौहित्यं प्राप्तः प्रशमामृततृप्तिमवाप्तवान् । ननु तथाविधविपक्षविक्षेपमन्तरेणानुदीर्णसम्परायाणां सुलभमेव शमसौहित्यमित्याह - निघ्नन्नित्यादि । fi कुर्वन् शमं प्राप्तः ?, परीषहचमूं निघ्नन् परि सामस्त्येन त्रिकरण - शुद्ध्या सह्यन्ते मुमुक्षुभिरिति परीषहाः, क्षुदादयों द्वाविंशतिस Page #194 -------------------------------------------------------------------------- ________________ एकादशः प्रकाशः ] १५५ ङ्ख्यास्तेषां चमू-श्रेणी निघ्नन्-विनाशयन् सर्वोत्तमयाऽधिसहनशत्या विफलोदयं कुर्वन् , तथा उपसर्गान् प्रतिक्षिपन् , उपसृज्यते सत्पथात् प्रच्याव्यते कातराणामन्तःकरणमेभिरित्युपसर्गाः प्रति कूलानुकूलाः सुरासुरनरतिर्यगादिजनिता यातनाविशेषाः । यश्च कश्चिन्निहन्ति प्रतिक्षिपति वा तस्य कथं शमसौहित्यम् ?, भगवतश्च परीषहोपसर्गविजयेनैव तत्फलरूपं शमसौहित्यमजायत । तस्मादहो महतां महिमवती कापि लोकोत्तरा वैदुषी । इदं हि महदेव वैदुष्यम् , यद्-विपक्षविक्षेपश्च विधीयते, चण्डोऽयमित्यात्मनो विगान च गोपाय्यते । अतः स्वामिनः परीषहोपसर्गवर्गविजयेऽपि शममुपेयुषः स्थाने वैदुष्यमिति । तथा-- अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवान्द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः॥२॥ हे नाथ ! आप रागरहित छो छतां मुक्तिरूपी स्त्रीने भोगवो छो, अने द्वेषरहित छो छतां आंतरिक दुश्मनोने हणो छो. अहो ! लोकने विषे महान् आत्माओनो दुर्लभ एवो महिमा कोई अद्भुत ज होय छे. (२) ___ अव० अर०-हे वीतराग! त्वमरतो रागरहितो मुक्तिकामिनी भुक्तवानद्विष्टो द्वेषरहितस्त्वं द्विषः कषायादीन हतवा १ प्रतिकूला xxx Page #195 -------------------------------------------------------------------------- ________________ १५६ [ श्रीवीतरागस्तोत्रे निरस्तवानहो इत्याश्चर्ये, महात्मनां-महानुभावानाम् , महिमागुरुत्वम् , कोऽप्यपूर्वो लोकदुर्लभ:-प्राकृतदेवैरप्राप्यः ॥ २॥ वि०-हे भुवनमहनीय ! स्वामिन् ! त्वं मुक्ति भुक्तवान् निर्वृतिनितम्बिनीं सेवितवान् , कथम्भूतः ? अरक्तो विगतरागा-- भिष्वङ्गः । तथा द्विषो भावशत्रून्निहतवान् , किं विशिष्टः ? अद्विष्टो द्वेषकालुण्यरहितः । यश्चारक्तः स कथं कामिनी कामयते ? । यश्चाद्विष्टः स कथं द्विषो हन्ति ? । भगवांश्च यत एवारक्तद्विष्टो भावारिगणं निजग्राह तत एव मुक्तिसीमन्तिनीमभजत । अत्रार्थान्तरमाह-अहो इत्यादि । अहो इति विस्मये, यतो महतां भुवनमहनीयमहसां कोऽपि वाग्गोचरातिक्रान्तो महिमा प्रभावस्तत एव लोकदुर्लभः पृथग्जलदुष्प्रापः, कथमन्यथा स्वामिना नीरागेण मुक्तिरुपभुज्यते निद्वेषेण चान्तरद्विषो विक्षिप्यन्त इति । किञ्च सर्वथा निर्जिगीषण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां कापि चातुरी ॥३॥ हे नाथ ! सर्वथा जीतवानी इच्छा नहिं होवा छतां, अने पापथी अत्यंत भय पामेला होवा छतां आपे व्रणे जगतने जीती लीधा छे. खरेखर महान् आत्माओनी चतुराइ कोई अद्भुत ज होय छे. (३) अव० सर्व०-हे वीतराग! सर्वथा सर्वप्रकारैर्निर्जिगी Page #196 -------------------------------------------------------------------------- ________________ एकादशः प्रकाश: ] १५७ षेण परपराभवेच्छारहितेनागसः पापाभीतभीतेन बिभ्यता बिभ्यता त्वया जगत्त्रयं सुरासुरनरलक्षणं जिग्ये आज्ञा ग्राहितमित्यर्थः । महतां भवदृशां चातुरी काऽप्यपूर्वा ॥३॥ वि०-किल यो हि यस्य देशस्याधिपति जयति स तस्य देशमपि जयतीति वक्तव्यमेव , अतः स्वामिस्त्वया त्रिभुवनैकमलं मोहमल्लमुन्मूल्य तद्भुज्यमानं जगत्रयं जिग्ये शिरसि शासनं निधाय सेवा कारितम् । किं विशिष्टेन सता ? सर्वथा मनोवाक्कायैर्निर्जिगीघेण-निःस्पृहेण । पुनः किं विशिष्टेन ? आगसः अपराधात् वाच्यताया इति यावत् , भीतभीतेन चकितचकितेन । यश्च निःस्पृहो भीरुश्च भवति स कथं जगन्ति जयति । भगवांश्च यत एव निःस्पृहः पापभीरुश्च तत एव जगद्विलक्षणैः स्वगुणैर्जगदजैषीत् । तस्मादहो महतां भुवनगुरूणां कापि लोकोत्तरा चातुरी दक्षता । विना हि चातुर्य कथं निःस्पृहैर्भीरुभिश्च भुवनं जीयत इति । अपरं चदत्तं न किञ्चित्कस्मैचिन्नात्तं किञ्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला कापि विपश्चिताम्॥४॥ हे नाथ ! आपे कोईने कांई (राज्यादि ) आप्यु नथी, अने कोई पासेथी कांई (दंडादि) ली, नथी, तो पण आपनुं आ प्रभुत्व छे; तेथी एम लागे छे के कुशळपुरुषोनी कला कोई अद्भुत होय छे. (४) Page #197 -------------------------------------------------------------------------- ________________ १५८ [ श्रीवीतरागस्तोत्रे अव० दत्तं०-हे वीतराग ! त्वया किश्चिद् ग्रामग्रासादि कस्मैचित्सेवकाय न दत्तं-नार्पितम् , कुतश्चन किश्चिद्दण्डादि न गृहीतम् , तथापि ते प्रभुत्वमैश्वर्यमेतत्समवसरणादिलक्ष्मीदर्शनेन वचनातिगमतो विपश्चितां-विदुषां कला काऽप्यपूर्वा ॥४॥ वि०-इह हि लोके प्रभुत्वं तस्यैव भवति यस्य आशा आशङ्का वा स्यात् , तत्रायमिदं मह्यं दास्यतीत्याशा, अयमिदं मत्तो हठेन ग्रहीष्यतीत्याशङ्का । त्वया तु जगद्गुरो ! किञ्चिद्धनधान्यादिकं कस्मैचिदाश्रिताय न दत्तं निर्ग्रन्थत्वात् । तथा किञ्चन धनादिकं कुतश्चन कुतोऽपि हि वा नात्तं-न गृहीतं निःस्पृहत्वात् । तथाप्येवं सत्यपि तवास्मिन् जगति अप्रतिहतं प्रभुत्वम् । अत एव विपश्चितां भवद्विधानां काप्यनन्यसदृशी कला । विना हि लोके कलाकौशलमनुपकारिभिरनिग्रन्थपरैर्वा न जगति प्रभुत्वमुपलभ्यत इति । किञ्चयदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ!, पादपीठे तवालुठत् ॥५॥ हे नाथ ! देहना पण दानवडे बीजाओए जे सुकृत प्राप्त न कर्यु, ते सुकृत उदासीन भावे रहेला आपना पादपीठमां आळोट्युं छे. (५) Page #198 -------------------------------------------------------------------------- ________________ एकादशः प्रकाशः] १५९ अव० यद्दे०-हे नाथ ! यत्सुकृतं परैः सुगतादिभिः शरीरवितरणेनापि नोपार्जितम् , तदुपकारित्वलक्षणमुदासीनस्य मध्यस्थस्यापि तव पादपीठेऽलुठत्-आतत् । पादपीठ इत्यवज्ञादर्शनं तथाविधोग्रतपःक्षमादमादीनां प्रभौ सद्भावात् ॥५॥ वि०-हे विहितान्तरारातिप्रमाथ ! नाथ ! परैः सम्यक्सुकृतोपायपरिज्ञानवन्ध्यैर्बोधिसत्त्वादिभिरास्तां विविधतपोऽध्यात्मादिविधानेन, किन्तु देहस्यापि दानेन यत्सुकृतं सकलक्लेशजालसमूलोन्मूलनलक्षणं नार्जितं न स्वायत्तीकृतम्, तत्तव पादपीठे त्वच्चरणसरसिजोपान्ते स्वयमप्रार्थितमेव लुलोठ । यदि पुनस्तदर्थ तव सुगतादिभ्योऽपि महानुपक्रमो भविष्यतीत्याह-कथम्भूतस्य तव उदासीनस्य अपुनर्भवे भवे च तुल्यमनसः । श्रूयते हि-क्षुधाविधुरितशरीरयाः केशरिण्याः पुरः परमकारुणिकतया कृमिकुलाकुलं स्वकलेवरममुच्यत सुगतेन । न च सा पारमार्थिकी करुणा, अतस्तथाविधस्वदेहोपहारसाहसेनापि यत्तेषां सुकृतं दुरापम् , तत्तवाप्रार्थितमेवोपनतमित्यहो त्वन्महिमातिशयः । तथारागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥६॥ हे नाथ ! रागादिने विषे दया विनाना, अने Page #199 -------------------------------------------------------------------------- ________________ १६० [ श्रीवीतरागस्तोत्रे सर्व प्राणीओने विषे दयावाळा; एवा आपे भया. नकता अने मनोहरतारूपी बे गुणवडे मोटुं साम्राज्य मेळव्यं छे. (६) अव० रागा०-हे वीतराग ! त्वया रागादिषु नृशंसेन-निर्दयेन, सर्वात्मसु-सर्वजीवेषु, कृपालुना-दयावता, भीमाः-प्रतापादयः, कान्ताः-शमादयस्तें गुणा यस्य तेनोचैरतिशायि साम्राज्यं साधितं-स्वीकृतम् ॥ ६ ॥ वि०-हे त्रिभुवनपते ! त्वया साम्राज्यं धर्मचक्रवर्तित्वं साधित वशीकृतम् । किं विशिष्टेन ? भीमकान्तगुणेन, भीमा अधृष्यत्वहेतवः प्रतापपराक्रमादयः, कान्ताश्चाभिगम्यत्वहेतवः क्षमादयादयस्ते च ते गुणाश्च भीमकान्तगुणास्ते विद्यन्ते यस्य स तथा तेन । तानेव विषयविभागेन व्यनक्ति-किं विशिष्टेन त्वया ?, रागादिषु रागद्वेषमोहप्रभृतिषु नृशंसेन-निर्दयहृदयेन मुक्तिपथप्रतिपन्थित्वेन दण्डसाध्यत्वात्तेषाम् , तथा सर्वात्मसु सर्वसत्त्वेषु कृपालुना निष्कृत्रिमकरुणारसपेशलमनसा भवभयादितत्वेन तेषामनुकम्प्यत्वात् । एवं त्वया ऊच्चैः सर्वाद्भुतं साम्राज्यमर्जितम् । भवन्ति च सम्राजोऽपि भीमकान्तगुणाः । अपरं चसर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः॥७॥ Page #200 -------------------------------------------------------------------------- ________________ एकादशः प्रकाशः } हे नाथ ! हरिहरादि अन्य देवोने विषे सर्व प्रकारे सर्व दोषो रहेला छे अने आपने विषे सर्व प्रकारे सर्व गुणो रहेला छे. आपनी आ स्तुति जो मिथ्या होय तो सभासदो प्रमाणभूत छे ! अर्थात्, आ वात जो असत्य होय तो ते सभासदोज बोले. (७) अपरं च अव० सर्वे हे वीतराग ! सर्वे दोषाः सर्वात्मनाsन्येषु हरादिषु सन्ति, त्वयि पुनर्गुणाः सर्वे सर्वात्मना सन्ति । इयं स्तुतिस्तव चेद्यदि मिथ्याऽसत्या स्यात् तत्तर्हि सभासदासभ्याः प्रमाणम् । यद्यसत्यं स्यात्तदा त एव वदन्तु ॥ ७ ॥ वि०-हे भुवनाद्भुतचरित्रपात्र ! भगवन् ! सर्वेऽप्येवंप्रकारा भावा अन्येषु त्वद्विधादपरेषु कुतीर्थिकदैवतेषु ये दोषास्त एवं त्वयि सर्वात्मना गुणाः । तथाहि-यैव क्षमा परैः परिभवहेतुत्वेन कापुरुषचेष्टितमियमिति दोषतया प्रत्युक्ता सैव जगद्धसनरक्षणक्षमपराक्रमेणापि त्वया दुर्द्धरक्रोधयोधविध्वंसनावन्ध्यपहरणमिदमिति सविशेषमाहता। यैव च निर्ग्रन्थता परैर्भिक्षुकवृत्तिरियमिति त्रपाहेतुत्वेन तिरस्कृता सैव निःस्पृहशिरोमणिना त्वया इयमेव सङ्गत्यागस्य मूलकारणमिति सादरं पुरस्कृता। यदेव चोपकार्यकारिषु प्रसादाप्रसादाकरणमगुणज्ञत्वमिदमिति परैर्दूरादपास्तम् , तदेव त्वया इदमेव वीतरागत्वस्य मूलबीजमिति सुतरामुररीकृतम् । एवं य एवान्येषु दोषास्त एव त्वयि गुणतया परिणमन्ति । इयं च Page #201 -------------------------------------------------------------------------- ________________ १६२ [ श्रीवीतरागस्तोत्रे स्तुतिः सद्भूतवस्तुतत्त्वप्रकटनेन यद्यपि यथार्था, तथापि केषाञ्चिन्महामोहोपहतमतीनां मिथ्येयमिति चेन्मतिमुत्पादयति, तदा तन्मतेन वयं दृष्टिरागरक्ता इत्यप्रमाणम् , अस्मन्मतेन च ते मत्सरिणः पूर्वव्युद्राहिता द्विष्टा इत्यप्रमाणम् , केवलं कुलजाः क्षमावन्तः पक्षद्वयसम्मताः प्रेक्षापूर्वकारिणः सकलशास्त्रार्थरहस्यनिःस्यन्दनिष्णातमतयस्तुलासमानाः सभासदः-सभ्या एवात्रार्थे प्रमाणम् । मध्यस्थपरीक्षया हि जात्यकाञ्चनात् युक्तिकनकं पृथग् भवत्येव । महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥८॥ मानवने आश्चर्य उत्पन्न करे एवा परस्पर विरुद्ध जणाता गुणोने धारण करनार प्रभुनी अद्भुत शक्तिने वर्णवता आचार्य आ स्तुतिवडे पोतानी जातने धन्य माने छे ! अहो ! आनन्दनी वात छे के-मोटाथी पण मोटा अने महात्माओने पण पूजनीय, एका स्वामी आजे मारी स्तुतिना विषयने प्राप्त थया छे. (८) अव० मही०-अहो इत्याश्चर्य ! स्तुवतो मे मम महत्तरेऽभ्योपि महानुभावः महात्मनामिन्द्रादीनां महनीय:पूज्य स्वामी स्तुतेर्गोचरं विषयमागमत् प्राप्तः ॥८॥ इति एकादशप्रकाशस्यावचूर्णिः । एवं च Page #202 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः ] १६३ वि०-एवं ममायं स्वामी स्तुतेर्गोचरमियाय । किं विशिष्ट ?, तिर्यग्नराद्यपेक्षया सुरासुरपतिप्रभृतिदेवानां महीयसामपि मध्ये देवाधिदेवत्वेन महान् सर्वोत्कृष्टः । तथा महात्मनामन्तर्मुहूर्त पदत्रयाधारेण विरचितद्वादशाङ्गानां गणभृतां तदन्येषामपि विविधलब्धिमतां मुनीनामपि गुणाधिकत्वेन महनीयः-पूजनीयः । अहो इति विस्मये । सोऽप्येवंविधः स्वामी परमात्मा पुरन्दरस्यापि गिरामगोचरस्तुतिः, ममाऽपि मन्दमेधसः स्तुवतः स्तोतुमुपक्रान्तस्य केनापि चिरसञ्चितसुकृतवशेन स्तुतेः-स्तवनस्य विषयमागममदवततारेत्यहो ममाप्यगण्यपुण्यतेति । इति श्रीवीतरागस्तोत्रे एकादशस्य महिमस्तवस्य पदयोजना । -- - एवं महिमस्तवमभिधाय साम्प्रतं यन्मूलेयमहतां वीतरागत्वख्यातिस्तदेव वैराग्यं वैराग्यस्तवेन स्तुतिकृत् प्रस्तौति-- पटभ्यासादरैः पूर्वं, तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत्सात्मीभावमागमत् ॥१॥ हे नाथ! पूर्व भवोमां आदरपूर्वकना सुंदर अभ्यासवडे आपे तेवा प्रकारना वैराग्यने प्राप्त को हतो, के जेथी आपने आ ( चरम ) भवमां जन्मथी ज ते वैराग्य सहजपणाने-एकमेकपणाने पाम्यो छे; सारांश के आप जन्मथी ज विरागी छो. (१) Page #203 -------------------------------------------------------------------------- ________________ १६४ प्रभोरियत्सम्पत्प्राप्युपायं प्रकटयन्ति अव० पट्ट० - हे वीतराग ! त्वं प्राग्भवे वैराग्यं पटुभिः - स्पष्टैः, अभ्यासादरैः - सेवनासात त्यैस्तथा आहरः स्वात्मन्यानीतवान् यथेह जन्मनि तीर्थङ्करभवे आजन्म जननावधि, तद्वैराग्यं सात्मीभावं सहजभावमागमत् प्रापत् ॥ १॥ वि०- हे अभङ्गुरवैराग्यसुभग 1, भगवन् !; त्वं पूर्व प्राग्भवेषु पटुभिरनाविलैरभ्यासादरैरासेवनसातत्यैस्तथा कथमपि वैराग्यं विरागताप्रकर्षमाहरः सम्यगात्मन्युपनीतवान् । यथेह जन्मन्यर्हद्भवल क्षणे तद्वैराग्यं सात्मीभावमागमत् शैलीमुपेयाय । अत एवाजन्म जन्मनः प्रभृति, ' यत्सहोत्पद्यते तदेव सात्म्यम् '; इदमुक्तं भवति - किल द्विविधो हि गुणः, औपाधिकः सहोत्थश्च तत्रौपाघिको यथा-तिलतैलजलादिषु परगुणाधानेन सौरभ्यमुद्भाव्यते, सहोत्थश्च यथा - मलयजस्य शैत्यं सौरभ्यं च । एवं भगवतोऽपि वैराग्यं न खल्वौपाधिकम्, किन्तु जन्मनः प्रभृति सहोत्थमेवेति सात्म्यमुपागमदित्युक्तम् । [ श्रीवीतरागस्तोत्रे तथात्र जगति किलेयं व्यवहृतिर्यदिष्टविप्रयोगानिष्टसंयोगबान्धवधनादिभ्रंशादिषु दुःखहेतुषूपनतेषु वैराग्यमाविर्भवति सुखहेतुषु तु राग एवोज्जागरतामेति भगवतस्तु जगद्विलक्षणस्य विपरीतमिदम्, तथाहि - दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् | मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ २ ॥ • Page #204 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः ] हे नाथ! मोक्षप्राप्तिना उपायमा प्रवीण एवा आपने सुखना हेतुओमां जेवो निर्मळ वैराग्य होय छे, तेवो दुःखना हेतुओमां होतो नथी. दुःखगर्भित वैराग्य तो कपिनी जेम चपळ होय, पण ज्ञानगर्भित वैराग्य तो पर्वतनी पेठे नकर अने अचळ होय छे. आथी दुःखहेतुक वैराग्य परिणामे भवाभिनन्दी-भववर्धक अने ज्ञानगभित वैराग्य आत्माभिनन्दी अने मोक्षसाधक होय छे. (२) अव० दुःख० हे वीतराग! दुःखहेतुषु वियोगादिषु, वैराग्यं तव न तथा निस्तुषं निर्व्याजम् , मोक्ष० सम्यरज्ञानत्रयप्रवणस्य तव सुखहेतुषु यथा वैराग्यं विशदं वर्त्तते । कोऽर्थः ?, यदुःखहेतुषु वैराग्यं तत्कपिरिव क्षणिकम् , यच्च सुखहेतुषु स्यादिषु तन्निश्चलत्वेन मोक्षसाधकम् ॥२॥ विo---हे वैराग्यभङ्गीसनाथ !, नाथ !; तव दुःखहेतुषु पूर्वोदितेषु, तथा-तेन प्रकारेण, निस्तुषं-निर्व्याजम् , न वैराग्यम् , यथा सुखहेतुषु पूर्वोक्तविपरीतेषु स्वाधीनेष्वपि सुतरामुल्लसति, तथात्वे हेतुमाह-यतः किं विशिष्टस्य तव ?, मोक्षोपायप्रवीणस्य-परमपदोपायप्रपञ्चनपञ्चमस्य। अयमाशयः-किल दुःखहेतूद्भवे यद्वैराग्यं तद्वानरवैराग्यमिव क्षणिकमेव, यत्तु सुखहेतूनामेकान्तानित्यत्वोद्भावनेन दृढतरं वैराग्यमुद्भवति मोक्षाङ्गत्वेन तदेव प्रशस्यमिति भावः । किञ्च Page #205 -------------------------------------------------------------------------- ________________ १६६ [ श्रीवीतरागस्तोत्रे विवेकशाणैर्वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥ हे नाथ ! विवेकरूपी शराणवडे वैराग्यरूपी शस्त्रने आपे तेवा प्रकारे घसीने तीक्ष्ण कयु छे के जेथी मोक्षने विषे पण ते वैराग्यरूपी शस्त्रन पराक्रम साक्षात् अकुंठित-हणाया विनानु रघु. (३) ___ अव. विवे०-हे वीतराग! त्वया विवेकशाणेवैराग्यरूपं शस्त्रं तथा शातं-तीक्ष्णीकृतम् , “ शाणशब्दः पुल्लि. ङ्गेऽप्यस्ति शराण्यर्थे " यथा मोक्षे-महोदये पक्षेऽव्यापारेऽपि तदकु० अप्रतिहतसामर्थ्यमभूत् ॥ ३ ॥ वि०-हे समग्रोपायप्रवीण !, स्वामिन् !; त्वया विवेकलक्षणासु शाणासु, वैराग्यमेवोग्ररागनिग्रहे निरवग्रहं शस्त्रम् , तथा कथमपि शातं तीक्ष्णतामापादितम् , यथा तत्तावदास्तामन्यत्र किन्त्वत्यन्तदुर्भेदे साक्षान्मोक्षे महानन्देऽप्यकुण्ठितपराक्रममप्रतिहतसामर्थ्यमजायत । अथवान्यदपि शस्त्रं यत्केनापि निपुणेन शाणासु तीक्ष्णीकृतं भवति तदसकृन्मोक्षणेऽपि कुण्ठतां नापद्यत इति । साम्प्रतं भगवतः सर्वास्ववस्थासु वैराग्यमुद्भावयन्नाह १ xxx 'शाणैः' इति पाठोऽवचूर्णिकारस्य सम्मत्वेन प्रतिभाति । किन्तु xxx 'शाणी' इति प्रथम-मुद्रित- पुस्तके ।। Page #206 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः ] यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥४॥ हे नाथ ! ज्यारे आप पूर्वभवमां देवऋद्धिनो अने मनुष्यभवमा राज्यऋद्धिनो उपभोग करो छो, त्यारे पण ज्यां त्यां आपनी रति जणाय छे ते पण विरक्तिरूप होय छे; कारण के ते ते ऋद्धिने भोग वतां पण आप भोगफळवाळं कर्म विना भोगवे क्षय नहि पामे, एम विचारीने अनासक्तपणे ज भोगवो छो. आ श्लोकमां पूर्वभव अने राज्यावस्थाना वैराग्यनी दशानुं वर्णन छे. (४) । अव० यदा०-हे नाथ ! त्वया यदा सुरराज्यादिलक्ष्मीर्भुज्यते, नामेति कोमलामन्त्रणे, यत्र तत्र तव रतिः । कोऽर्थः ?, यत्र यथैव स्थितस्तत्र तथैव रतिः समाधिस्तदापि ते तव विरक्तत्वम्-साध्वियं श्रीरुपनता (१) उपस्थितं कर्म ममेदं भोग विना न क्षीयत इत्यादिप्रकारेण ॥ ४ ॥ वि०-हे परमार्हन्त्यश्रीसनाथ !, नाथ !; तीर्थकृन्नामकर्मोपनिबन्धबन्धुरस्य नरभवस्यायुषि प्रक्षीणे तथाविधशुभसम्भारवशादुपनता मरुतां देवानां श्रीलक्ष्मीर्यदा त्वयोपभुज्यते, यदा च स्थितिक्षयात्ततच्युतेनार्हद्भवे भोग्यफलकर्मोपनीता नरेन्द्रश्रीश्च त्वयोपभुज्यते, तदाप्यस्ति तव विरक्तत्वम् , कथमित्याह-यत्र तत्र रतिर्नाम यत्रैव यथैव स्थितस्तत्रैव तथैव रतिः । किमुक्तं भवति-मरुन्नरे Page #207 -------------------------------------------------------------------------- ________________ १६८ [ श्रीवीतरागस्तोत्रे न्द्रश्रियोरुपभोगावसरेऽपि भगवान्नैवं चिन्तयति, यथा-साध्वियमुपनता श्रीः, यदि कथमपि न वियुज्यते तदा सुन्दरं स्यादिति, केवलमिदमेव विभावयति-'यत्तावदुपस्थितं ममेदं भोग्यफलं कर्म, न च वेदनमन्तरेणेदं क्षीयत इति रुक्प्रतिकारधिया अनासक्त एव मुते । तथा च पठन्ति-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यम् , कृतं कर्म शुभाशुभम् ॥१॥” इति, अतस्तदाप्यस्त्येव तत्त्वतस्त्रिजगद्गुरोर्वैराग्यमिति । नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥५॥ __ हे नाथ ! जो के आप कामभोगोथी सदा विरक्त छो, तो पण ज्यारे आप रत्नत्रयीरूप योगने स्वीकारो छो, त्यारे 'आ विषयोथी सयु' एवो विशाळ-वैराग्य आपनामां होय छे. आ श्लोकमां भगवाननी दीक्षा थया बाद छद्मस्थ दशाना वैराग्यनुं वर्णन छे. (५) अव० नित्यं-हे वीतराग! त्वं नित्यं दीक्षाग्रहणात्प्रागपि कामेभ्यो विषयेभ्यो विरक्तो यदा योग ज्ञानदर्शनचारित्ररूपम् , प्रपद्यसे-गृह्णासि, तदा ते तव प्राज्यं प्रभृतं वैराग्यमस्ति-एभिर्विषयैर्भुक्तभोग्यत्वादलं-मृतमिति प्रकारेण।।५।। . १ हिरधिकोऽत्र प्रत्यन्तरे । Page #208 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः ] वि०- यदा च त्वं भोग्यफलकर्मणः क्षये, नित्यमेकान्ततः कामेभ्यः पञ्चप्रकारेभ्यो विरक्तो विरागपमुपगतः सन्, योग - ज्ञानदर्शनचारित्ररूपं प्रपद्यसे - स्वीकरोषि तदाप्येभिरत्यन्तदुरन्तविपाकैः कामभोगैरलं पर्याप्तमिति विभावयतस्तवास्त्येव प्रराज्यमभङ्गुरं वैराग्यमिति । किञ्च सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नासि विरागवान् ? ॥ ६॥ १६९ ज्यारे आप सुखने विषे, दुःखने विषे, संसारने विषे अने मोक्षने विषे उदासीन - मध्यस्थभाव धारण करो छो, त्यारे पण आपने वैराग्यज होय छे, तेथी आप क्यां अने क्यारे विरागवाळा नथी ?, अर्थात् सर्वत्र विरागीज छो. आ श्लोकमां भगवाननी कैवल्यदशा तथा सिद्धदशाना वैराग्यनुं वर्णन छे. (६) अव० सुखे - सुखे दुःखे भवे मोक्षे यदा त्वमौदासीन्यं माध्यस्थ्य मीशिषे - करोषि तदापि तव वैराग्यमेवास्तीति हैतोस्त्वं कुत्र विरागवान्नासि १, अपि तु सर्वत्र ॥ ६॥ वि०- यदा च योगप्रतिपत्तेरनन्तरं क्षणे क्षणे विशुद्ध्यमानाध्यवसायः परिपाकोन्मुखे योगसमृद्धिफले सुखे - साते, दुःखे - असाते, भवे- संसारे, मोक्षे-महोदये; औदासीन्यमीशिषे सुखदुःखभवमोक्षेषु तथा वीतरागत्वस्वभावादेव समानमानसो भवसि तदा - Page #209 -------------------------------------------------------------------------- ________________ १७० [ श्रीवीतरागस्तोत्रे व्यक्तमेव तव वैराग्यमित्येवं कुत्र कस्मिन्नवस्थान्तरे विरागवान्नासि ?, सर्वत्र विरक्त एवेति भावः। ननु परपरिगृहीतेष्वपि दैवतेष्वस्त्येव वैराग्यं किमधिकं वीतरागस्येति चेदाहदुःखगर्भे मोहगर्भे वैराग्ये निष्ठिताः परे। ज्ञानगर्भ तु वैराग्यं त्वय्येकायनतां गतम् ॥७॥ हे भगवन् ! परतीथिको दुःखगर्भित अने मोहगर्भित वैराग्यमां स्थित थयेला छे, परन्तु ज्ञानगभित वैराग्य तो केवळ आपनामां ज एकीभावने पामेल छे. (७) आ श्लोकवडे आचार्यश्री प्रभुमा एकीभावने पामेला ज्ञानगर्भित वैराग्यने वर्णवे छे. दुःखगर्भित वैराग्य, मोहगर्भित वैराग्य अने ज्ञानगर्भित वैराग्य आ प्रमाणे छे:-धाम, धरा, धन अने यौवना आदिनी विरह थवाथी अथवा प्रियभोग-विषयोनी प्राप्ति न थवाथी संसारथी कंटाळी, संसारने त्याग करे अने कहे के:-"संसार असार छे." (पेला शियाळीयानी जेम कहे के " द्राक्ष खाटी छे." The grapes are sour. ) पुनः संसारनी वस्तुनो इच्छित वस्तुनो योग थवा प्रयत्न अने झंखना करे अने प्राप्त थये छते जे वैराग्यनो विनिपात थाय, ते Page #210 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः ] १७१ दुःखगभित वैराग्य । कुशास्त्रना अभ्यास ने श्रव. णथी संसारनी विचित्रता जाणी, योगी बनी अज्ञानी बनी तपश्चर्या आदरे अने जनरंजनार्थे अधिक क्रिया करे अने पोतानी शक्ति करतां अधिक कष्ट कायाने आपे, वळी पोतानी मतिकल्पना प्रमाणे शास्त्रना पण अर्थनो अनर्थ करे, स्वच्छन्दपणे वर्ते; अने गुणीजनोनो संग त्यजे विगेरे-मोहग भित वैराग्य । सम्यक्त्वने जाणनार,स्याद्वाद-ज्ञानवाळो, मोक्षना उपायने दृष्टिपथमा राखनार, विश्वजनहितचिन्तक, क्रियाने विषे अत्यन्त आदरवाळो, लोकोने धर्म विषे जोडवावाळो; अने संपूर्ण वैभव विगेरे जे संसारने त्यजी प्रभुमार्गने आदरे ते ज्ञानगर्भित वैराग्य । अधिक जाणवाना अर्थिए अध्यात्मसार ग्रन्थथी जाणी लेवु. अव० दुःख-हे वीतराग ! दुःखगर्भ-स्त्रीविरहादिभवे, मोहगर्भ-कुशास्त्रप्रणीताध्यात्मलवश्रवणाद्राज्यत्यागादिरूपे वैराग्ये, परे-परतीथिका निष्ठिताः-निलीनाः तु पुनर्ज्ञानगर्भयथास्थितसंसारस्वरूपावगमोद्भवं वैराग्यं त्वय्येकायनतामेकीभावं गतं-प्राप्तम् ॥ ७ ॥ वि०-हे निरवग्रहवैराग्यपरभाग !, भगवन् !; परपरिगृहीता. तानां स्त्रीशस्त्राक्षसूत्ररागाद्यङ्ककलङ्कितवपुषामसंभावनैव वैराग्यस्य । Page #211 -------------------------------------------------------------------------- ________________ १७२ [ श्रीवीतरागस्तोत्रे अथैवमप्यभ्युपपद्यते तदा, परे त्वदितरे देवादयो दुःखगर्ने मोहगर्भे च वैराग्ये निष्ठिताः, तत्रेष्टवियोगानिष्टयोगादिदुःखहेतूपगमे यत् क्षणिकं वैराग्यं तत् दुःखगर्भम् , यच्च कुशासनप्रणीताध्यामलवश्रवणेन केषाञ्चिद्राज्यादिपरिजिहीर्षा यमनियमादिचिकीर्षा च भवति तदप्यसर्वज्ञोपज्ञत्वेन मुक्तेरहेतुत्वेन च मोहगर्भमज्ञानग्लपितमेव वैराग्यम् , यत्तु सद्भूतवस्तुतत्त्वोद्भावनसमुद्भूतमनित्यतादिशुभभावनानिरुपचितबलं सर्वसङ्गपरित्यागद्विगुणितोत्साहं त्रिभुवनलक्ष्मीसमागमेऽप्यक्षुब्धं ज्ञानगरं वैराग्यं तत् त्वय्येव भगवति श्रीवीतरागे एकायनतामेकीभावमुपगतम् , एकमेव वीतरागलक्षणमाश्रयमयते इति एकायनस्तस्य भाव एकायनता तां न पुनरन्येष्विति । औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥ उदासीनभावमा पण निरन्तर समस्त-विश्व उपर उपकार करनार, वैराग्यमां तत्पर, सर्वना रक्षक अने परब्रह्म स्वरूप एवा परमात्माने अमारो नमस्कार थाओ. (८) अव० औदा०-हे वीतराग ! माध्यस्थ्येऽपि नित्यं निखिलजगदुपकत्रे तायिने-पालकाय, परमात्मने-परमब्रह्मस्वरूपाय वैराग्यतत्पराय, तुभ्यं नमोऽस्तु ॥८॥ इति द्वादशप्रकाशस्यावचूर्णिः । Page #212 -------------------------------------------------------------------------- ________________ १७३ त्रयोदशः प्रकाशः वि०-एवं विधाय परमात्मने नमोऽस्तु, किं विशिष्टाय:, औदासीन्येत्यादि । यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागत्वसहचरिते औदासीन्ये माध्यस्थ्ये सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येण सह समरसीभूताय, अत एव तायिने भवभयानसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने-चिदानन्दस्वरूपाय, नमः-प्रणामोऽस्तु किमन्यप्रणमनेनेति भावः। इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना । इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायः सहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा। जगद्विलक्षणस्य भगवतः श्रीमदर्हतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका, तथापि सर्वोत्तमफलवती । एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाहअनाहतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ हे भगवन् ! मोक्षमार्गमां प्रयाण करनारा प्राणीओने आप बोलाव्या विनाज सहाय करनारा छो, अकारणवत्सल छो, प्रार्थना कर्या विनाज परनुं कार्य करनारा छो; तथा संबंध विनाज जगतना Page #213 -------------------------------------------------------------------------- ________________ १७४ [ श्रीवीतरागस्तोत्रे बांधव छो. आ श्लोकथी प्रथमादि साते विभक्तिनो उपयोग करेलो छे. (१) सर्वत्र स्वेच्छावृत्तिं दर्शयन्ति प्रभो: अव० अना०-हे वीतराग ! त्वं मुक्तिपथि(मुक्तिपथे) यातां जीवानामनाहूतसहायोऽनाकारित एव सखा, त्वमका० स्वार्थ विना हितकरः, त्वमाप्रथित एव साधुः परकार्यकरः, तथा सम्बन्धं स्वाजन्यं विना बान्धवोऽसि ॥१॥ वि०-अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं यावत्सप्तमे सप्तम्येकवचनान्तानि । तत्र प्रथमं प्रथमैकवचनान्तान्याह-हे जगदीश !, त्वमेवास्मिन् जगत्येवंविधो नान्यः !; किं विधः? इत्याहअनाहूतसहायः किल यो यस्य यस्मिन्नर्थे सहायो भवति, स प्रायस्तेन सादरं समाहूत एव स्यात् , त्वं तु मुक्तिपथप्रस्थितानां भव्याङ्गिनां तदुपायरत्नत्रयोपदर्शनादनाहूत एव सहायः, तदियं निर्हेतुकापि भगवत्प्रवृत्तिः सर्वोत्तमफलैव । एवमन्यत्रापि योज्यम् । तथा त्वमस्य जगतः कारणं विनैव वत्सलः, कारणे हि वत्सलत्वं स्थापत्यादौ व्याघ्रादीनामपि भवत्येव, भगवांस्तु परमकारुणिकत्वे. नाकारणेऽपि वत्सलः । तथा यो हि यस्य व्यवसायाद्यर्थ मूलनी: प्रयच्छति, स तस्य साधुः, स च प्रायः सविनयमभ्यर्थित एव तस्य तां ददाति, त्वं तु भव्याङ्गिनां परमपदैश्वर्यनिबन्धनां ज्ञानादिमूल• नीवीमनभ्यर्थित एव ददानोऽनभ्यर्थितसाधुः । तथा बान्धवो हि ___ Page #214 -------------------------------------------------------------------------- ________________ त्रयोदशः प्रकाशः ] प्रायः पितृपितृव्यादिसंबन्धेन भवति, त्वं तु संबन्धमन्तरेणैव भुवनजनस्य बन्धुकृत्यकरणात् निर्बन्धनबान्धव इति । द्वितीयैकवचनान्तानि विशेषणान्याहअनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ हे नाथ ! ममतारूपी चीकाशथी चोपडाया विनाज स्निग्ध मनवाळा, मार्जन कर्या विना ज उज्जवळ वाणीने उच्चारनारा तथा धोया विनाज निर्मळ शीलने धारण करनारा आप छो, माटे शरण करवा लायक आपनुं हुं शरण अंगीकार करूं छं. २ अव० अन०-अनक्तस्निग्धमनसं ममत्वस्नेहेनादिग्धं स्निग्धं मनो यस्य तम् । मृजामुद्योतनं विनोज्वलो वाक्पथो वाक्रसञ्चारो यस्य तम् , अधौतमक्षालितमेवामलं शीलमाचारो यस्य तम् , शरण्यं शरणाय हितम् , त्वां शरणमहं श्रये-गच्छामि ॥२॥ वि०-हे विश्वजनीन ! त्वामहं शरणं श्रये । किं विशिष्टं त्वाम् ?, अनक्तस्निग्धमनसं किल खेहाद्यभ्यञ्जनेन प्रायः स्निग्धत्वं भवति, त्वां तु ममत्वरूपस्नेहेन अनक्तमपि स्निग्धमनसं अरूक्षहृदयम् , श्रये इति सर्वत्र योज्यम् । तथा मार्जितमेव वस्तु प्रायेण १-'स्निग्धं' इति पाठः प्रत्यन्तरे नास्ति । Page #215 -------------------------------------------------------------------------- ________________ १७६ [ श्रीवीतरागस्तोत्रे उज्ज्वलं भवति, त्वां तु मृजां विनैव उज्वलवाक्पथमवदातवाक्सञ्चारम् । तथा धौतं प्रक्षालितमेव वस्त्रादि प्रायेणामलं भवति, त्वां तु अधौतामलशीलमप्रक्षालितनिर्मलस्वभावं श्रये। अयमाशयःभगवतो मानसं वचनं शीलं च यथाक्रममनक्तममार्जितमधौतमेव निसर्गतः स्निग्धमुज्ज्वलममलं चेति । एवं विधं त्वामहमान्तरारातित्रस्तः शरणं श्रये, यतः शरण्यं शरणे साधुमिति । तृतीयैकवचनान्तानि विशेषणान्याचष्टेअचण्डवीरबतिना शमिना समवर्तिना। त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ __ क्रोध विनाज वीरव्रतवाळा-सुभटवृत्तिवाळा, प्रशमरूपी अमृतना योगे विवेकयुक्त चित्तवाला; तथा सर्व प्रत्ये समानभाव भयुं वर्तन करनारा एवा आपे कर्मरूपी कुटिलकंटकोने अत्यंत कूटी नांख्या छे. (३) अव० अचण्ड०-हे वीतराग! चण्डत्वं-उद्धतत्वं विना वीरव्रतिना पराक्रमवता, शमिना अक्रोधेन, समवर्तिना १ अस्य श्लोकस्यावचूणिर्हस्तलिखितप्रतिषु एतादृशी दृश्यते, तथापि प्रथममुद्रितपुस्तके सा कथममुद्रिता तन्न ज्ञायते-अस्या अव चूर्णः स्थाने प्रथममुद्रितपुस्तके यन्मुद्रितं तदक्षरशोऽत्रोध्रियते। (“अक्रोधा या सुभटता तद्वता इन्द्रियनोइन्द्रियविकारशमकेन शमप्रधानाचारपरायणेन, परीषहोपसर्ग. जयकारणनिर्ग्रन्थाचारचारिणा काममत्यन्तं, अपुनर्बन्धतया कुटिलाः वक्रतया . कण्टकवद्व्यथाभरविधायित्वात् कर्मकण्टका निरकाश्यन्त") । ___ Page #216 -------------------------------------------------------------------------- ________________ त्रयोदशः प्रकाशः ] १७७ अयमेव (१) त्वया काममत्यर्थं कुटिला :- अतिवत्राः कर्मकण्टका अकुट्यन्त मर्दिताः || ३ || वि०- हे जगदेकवीर !, त्वया कर्मकण्टका अकुट्यन्त । किं विशिष्टेन ? अचण्डवीरव्रतिना सुभटवृत्तिः सा विद्यते यस्य स तथा, यश्च वीरव्रती स कथमचण्डो भवति, त्वया त्वकोपनेनापि निर्व्याजवीरव्रतिना । पुनः किं विशिष्टेन ?, शमिना प्रशमामृतसि - विविक्तचेतसा । तथा समवर्त्तिना येश्च समवर्त्ती यमः किलानप - कृतोऽपि समस्तलोकान्तकः स कथं शमी ?, अथवा समवर्त्तिना समतृणमणिलेष्टुकाञ्चनेन । यश्चाचण्ड शमी, समदृष्टिश्च स कथं कथमपि कुट्टयति, त्वया त्वेवंविधेनापि कर्माणि ज्ञानावरणादीनि तान्येवारुन्तुदत्वेन कण्टका इव कण्टकास्ते काममत्यर्थम कुट्यन्त स्वात्मप्रदेशेभ्यः पृथगक्रियन्त । यतः कुटिलाः कुटिलवासनोत्पादकाः । कण्टकाश्च ऋजवोऽपि तावद्दर्मोच्याः किं पुनः कुटिला : ?, अतः स्थाने जगद्वीरेण स्वामिना अकुट्यन्तेति । चतुर्थ्येकवचनान्तानि विशेषणानि ब्रूतेअभवाय महेशायागैदाय नरकच्छिदे । अराजसाय ब्रह्मणेकस्मैचिद्भवते नमः ॥ ४ ॥ भव - महादेव नहिं छतां महेश्वर, गदा नहिं १ - 'यश्च' इत्यत आरभ्य 'समवर्त्तिना' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । १२ Page #217 -------------------------------------------------------------------------- ________________ १७८ [ श्रीवीतरागस्तोत्रे छतां नरकने छेदनारा नारायण, रजोगुण नहिं छतां ब्रह्मा एवा कोई एक आपने नमस्कार थाओ. (४) ___ आ श्लोकमां जणावेलां छए विशेषणो परस्पर विरोधी जेवां जणाय छे. जे महेश-शंकर छे ते अभव केम होइ शके १, कारण के महेशने लोको भव कहे छे; पण भगवाने तो भवनो नाश को एटले अभव अने महान् आर्हन्त्य औश्वर्यवाळा होवाथी महेश छे. तेमज जे नरकच्छिद्द-नारायण छे ते अगद केम होइ शके १, कारण के नरकच्छिदने लोको गदाधर कहे छे; पण भगवानने तो सहजातिशयवडे अगदरोगनो अभाव छे अने धर्मतीर्थ प्रवर्तावी भव्योनां नरकनो छेद करे छे एटले नरकच्छिद छे. तेमज जे ब्रह्मा ते अराजस केम होइ शके ?, कारण के ब्रह्माने राजस कहे छे, पण भगवान तो कर्मरूपी रज रहित होवाथी अराजस छ; अने परब्रह्म-मोक्षमां लय पामेला होवाथी ब्रह्मा छे. आ सुसुंदर युक्तियुक्त विशेषणोथी हरि-हर ब्रह्मानुं निरसन कयु. ___अव०-अभ० हे वीतराग ! भवते तुभ्यम् , कस्मैचिदनिर्वाच्यस्वरूपाय नमोऽस्तु, यतः किं विशिष्टाय ?, अभवाय Page #218 -------------------------------------------------------------------------- ________________ त्रयोदशः प्रकाशः ] महेशायातिसमृद्धाय पक्षे रुद्राय, अगदाय नीरोगाय पक्षे गदानामशस्त्ररहिताय, नरकच्छिदे पक्षे विष्णवे, रजोगुणरहिताय ब्रह्मणे पक्षे ज्ञानस्वरूपाय ॥ ४ ॥ वि०-एवंविधाय तुभ्यं नमोऽस्तु, किं विशिष्टाय ? अभवाय महेशाय, अमूनि च षडपि पदानि परस्परविरुद्धानीव । यः किल महेशस्त्र्यम्बकः स कथमभवः ?, तस्य भवशब्दाभिधेयत्वात् , भगवांस्तु भवावतारकारणभूतानां कर्मणामात्यन्तिकक्षयेणाभवः, तथा परमार्हन्त्यपरमैश्वर्यसमुपेतत्वेन च महेशस्तस्मै । तथा अगदाय नरकच्छिदे, यः किल नरकच्छिन्नारायणः स कथमगदः ?, गदाधरत्वात्तम्य, भगवांस्तु सहजातिशयमहिम्नैव जन्मनः प्रभृति अगदो नीरुग्देहः, तथा धर्मतीर्थप्रवर्तनेन भव्याङ्गिनां नरकच्छेदी च, तस्मै । तथा अराजसाय ब्रह्मणे, यः किल ब्रह्मा विधिः स कथमराजसः ?, किल रजोगुणजुष्ट एव परमेष्ठी सृष्टिं घटयति, स्वामी तु कर्मरजोऽपगमादराजसः, परमे च ब्रह्मणि लयमुपगतत्वाद् ब्रह्मा तस्मै । एवंविधाय हरिहरब्रह्मभ्यो व्यतिरिक्ताय । अत एव कस्मैचित् छद्मस्थानामगोचराय परमात्मने भगवते नमोऽस्त्विति । पञ्चम्येकवचनान्तानि विशेषणान्याहअनुक्षितफलोदग्रादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥ सर्व वृक्षो जलसिंचन करवाथी ज पोताना काळे फळने आपे छे, पडवाथी ज मोटा भारवाळा Page #219 -------------------------------------------------------------------------- ________________ १८० [ श्रीवीतरागस्तोत्रे होय छे अने प्रार्थना करवाथी ज इच्छित वस्तुने आपे छे; परंतु आप तो सिंचन कर्या विना ज उदग्र-परिपूर्ण फळने आपनारा, पड्या विना ज एटले स्वस्वरूपमा रहेवाथी ज गौरवतावाळा तथा प्रार्थना कर्या विना ज इच्छितने आपनारा छो. एवा (अपूर्व) कल्पतरूस्वरुप आपनाथकी हुं फलने पा, छं. (५) अव०-अनु० हे वीतराग ! असक्तिफलपरिपूर्णा(त्) अनिपातेनाभ्रष्टतया, पक्षेऽपतनेन गरिष्ठादचिन्तितवाञ्छितप्रदकल्पद्रुमात् त्वत्तोऽहमैहिकामुष्मिकं फलमवाप्नुयां प्राप्नोमि ॥ ५॥ वि०-हे प्रणयिकल्पद्रुम ! त्वत्तः सकलद्रुमधर्मविलक्षणात् कल्पद्रोरहं फलमवाप्नुयाम् । द्रुमधर्मवैलक्षण्यमेवाह-किंविशिष्टात्वत्तः ? अनुक्षितफलोदग्रात् , द्रुमा हि निरन्तरोक्षणेन काले फलमात्रं ददति, त्वत्तः पुनरनुक्षितादपि फलैरैहिकामुष्मिकसुखलक्षणरुदयात् परिपूर्णात् , तथा पादपा हि निपातेन गरीयांसो गुरुभाराः स्युः, त्वत्तस्तु स्वस्वरूपावस्थितादपि गरीयसो गुरुगौरवाहा॑त् , तथा कल्पतरवः सङ्कल्पिताः किल फलं ददति, त्वत्तः पुनरसङ्कल्पितात् कल्पद्रोः निर्निदाना हि स्वामिनः सेवा सविशेषं फलमालिनी भवति' तदेवंविधात्त्वत्तोऽहं फलममृतरूपमचिरात् प्राप्नुयां लभेयमिति । Page #220 -------------------------------------------------------------------------- ________________ त्रयोदशः प्रकाशः] षष्ठ्येकवचनान्तानि विशेषणान्याचष्टे-- असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनङ्कस्तेऽस्मि किङ्करः॥ ६ ॥ ___ आ श्लोकमां परस्पर विरुद्ध विशेषणो बताव्या छे. संगरहित होय ते लोकना स्वामी न होय, ममता रहित होय ते कोईना उपर कृपा न करे; अने मध्यस्थ-उदासीन होय ते अन्यनुं रक्षण न करे. परन्तु आप तो सर्व संगना त्यागी होवा छतां जगतना लोकोथी सेव्य होवाना कारणे विश्व जनना स्वामी छो. ममता रहित होवा छतां पण जगतना सर्व प्राणीओ उपर कृपावाळा छो. रागद्वेषनो नाश करेलो होवाथी मध्यस्थ-उदासीन होवा छताए एकान्त हितकर धर्मनो उपदेश देवाथी संसारथी त्रास पामेला जगतना जीवोना रक्षक छो. उपरोक्त विशेषणवाळा आपनो हुँ चिह्न-कुग्रहरूपी कलंक रहित किंकर-नोकर छु. (जे नोकर होय ते तरवार, बंदुक आदि कांई चिह्नोवाळो होय छे.) (६) __ अव० असं०-हे वीतराग ! निर्मोहस्य निखिलनरस्वामिनः, निर्ममस्य दयावतः, मध्यस्थस्योदासीनस्य विश्वरक्षितुस्तवानको निष्कलङ्कः, पक्षे ललाटादौ त्रिशूलाद्यङ्करहितः सेवकोऽस्मि ॥६॥ Page #221 -------------------------------------------------------------------------- ________________ १८२ [ श्रीवीतरागस्तोत्रे वि०-हे विश्वेश ! अहं तव किङ्करोऽस्मि । एतानि चाष्टावपि विभक्त्यन्तपदानि परस्परविरुद्धानीव । कथम् ? इत्याह-किंविशिष्टस्य तव ?, असङ्गस्य जनेशस्य, अतो यः किलासङ्गः स कथं जनेशः ?, भगवांस्तु सर्वसङ्गपरित्यागादसङ्गः परमार्हन्त्यप्रभावादकामोऽपि त्रिभुवनजनसेव्यत्वेन जनेशश्च, तस्य । तथा निर्ममस्य कृपात्मनः, यः किलः निर्ममः स कथं कृपात्मा ?, जगद्गुरुस्तु वीतरागत्वस्वभावादेव ममत्वरहितः, दुष्कर्मनिर्मथ्यमाने च त्रिभुवनजने कृपालुस्तस्य । तथा मध्यस्थस्य जगत्रातुः, यः किल मध्यस्थ उदा. सीनः स कथं जगत्राता ?, स्वामी स्वरक्तद्विष्टत्वेन मध्यस्थोऽपि एकान्तहितधर्मोपदेशदानादान्तरारातित्रस्तस्य जगतस्त्राता । अत एवंविधस्य तवाहं किङ्करः-प्रेष्योऽस्मि । किं विशिष्टः ?, अनङ्कः, यश्च किङ्करः स कथमनको भवति ?, जगद्गुरुस्तु द्विपदादिपरिग्रहरहितो न कमप्यङ्कपातेन स्वीकरोति केवलमहं तत्किङ्करत्वेनैवानङ्कः-कुग्रह. कलङ्करहित इति । सप्तम्येकवचनान्तानि विशेषणान्याख्यातिअगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च,त्वय्यात्माऽयं मयार्पितः।७। नहिं छीपावेला रत्नना निधि समान, कर्मरूपी वाडथी नहि वींटायेला कल्पवृक्ष समान, अने अचिन्तनीय चिन्तामणि रत्न समान एवा आपने Page #222 -------------------------------------------------------------------------- ________________ त्रयोदशः प्रकाशः ] १८३ विषे (आपना चरणकमळमां) में मारो आ आत्मा समर्पित कयों छे. (७) ____ अव० अगो०-हे वीतराग ! अभूमिनिहिते गुणरत्ननिधाने, कर्मवृत्तिरहिते कल्पतरौ, मोक्षफलप्रदत्वेन चिन्तातिगे चिन्तामणी, त्वयि मयाऽयमात्मा अर्पितः। अत्र क्रमेण सप्तविभक्तिषु युष्मदो रूपाणि ज्ञातव्यानि ॥७॥ वि०-एवंविधे त्वयि मया आत्मा समर्पितः । अमून्यपि विरोधछायया पदानि । तथाहि-किं विशिष्टे त्वयि ?, रत्ननिधी, किम्भूते ?, अगोपिते, यश्च रत्ननिधिः स कथमगोपितो भवति ?, भगवांस्तु ज्ञानादिरत्नानां निधिरक्षीणसेवधिः त्रिभुवनजलप्रकटश्च तस्मिन् । तथा अवृते कल्पपादपे, सामान्योऽपि फलपुष्पप्रधानः शाखी कण्टकादिवृत्यात्रियते किमुत कल्पद्रुः ?, स्वामी तु सकलप्रणयिजनमनःसङ्कल्पपादपोऽपि कर्मवृतिभिर्न वृत इत्यवृतः । अथवाऽवृतेऽप्यप्रार्थितेऽपि प्रणयिनां कल्पद्रुकार्यकारिणि । तथा अचिन्त्ये चिन्तारत्ने च, यत्किल चिन्तारत्नं तच्चिन्तितमेव फलं वितरतीति कथमचिन्त्यम् ?, जगद्गुरुस्तु समस्ताचिन्तितार्थविश्रणनचिन्तामणिरपि अप्रमेयमहिमत्वेन वाकायमनसामगोचरत्वेनाचिन्त्यः । यदि वा चिन्तातिक्रान्तमोक्षफलप्रदत्वेनाचिन्त्यस्तस्मिन् एवंविधे त्वयि विश्वजनीने, मया आत्मा सर्वात्मना समर्पितस्त्वदा- ' यत्तः कृत इति । Page #223 -------------------------------------------------------------------------- ________________ ૨૮૪ [ श्रीवीतरागस्तोत्रे एवमात्मानं स्वामिनः स्वाधीनं विधाय किञ्चिदुचितं प्रार्थयन्नाह फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान्। प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि ॥८॥ हे नाथ ! आप सिद्धत्वस्वरुप फळ मात्र शरीरवाळा छो. हुं ज्ञानादिनुं फळ जे सिद्धत्व तेना यथावस्थित स्मरणथी पण रहित र्छ, माटे मारे शुं करवू ?, ए बाबतमां जड-मूढ बनेला मारा उपर कृपा करीने करवा लायक विधि बताववा कृपा करो. (८) अव० फला०-हे वीतराग ! अहं फलानुध्यानवन्ध्यः, ज्ञानादीनां फलं सिद्धत्वम् , तस्यानुध्यानं यथावस्थिततया स्मरणम् , तस्मिन्वन्ध्योऽशक्तोऽस्मि, भवान् फलमात्रतनुः सिद्धत्वमात्ररूपोऽसि, न चान्या तव कापि तनुरस्ति, सिद्धत्वात् , अतो मयि किं कर्त्तव्यं जडे, किं कर्तव्यं मयेति व्यामूढे सति कथं ध्येयो देवः १, यत्कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद । कोऽर्थः ?, तथा प्रसाद कुरु यथाऽहमपि त्वमिव कर्मजालमुन्मूलयामीति भावः । अत्र सर्वत्र विरोधालङ्कारः ॥ ८ ॥ इति त्रयोदशप्रकाशस्यावचूर्णिः । १ 'सिद्धत्व' इत्यत आरभ्य 'तनुरस्ति' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Page #224 -------------------------------------------------------------------------- ________________ चतुर्दशः प्रकाशः ] वि०-हे जगच्छरण्य ! त्वं मयि प्रसीद, किं विशिष्टस्त्वं :, फलमात्रतनुः फलमात्रा तनुर्यस्य स तथा, किल सङ्गत्यागदुस्तपतपोविधानकर्मनिर्मूलनकेवलोत्पादतीर्थप्रवर्तनादीनां सिद्धत्वमेव फलम् , साम्प्रतं च त्वं फलमात्रतनुः केवलज्ञानदर्शनानन्दवीर्यात्मा, अहं तु फलरूपस्य तवानुध्याने वन्ध्यो विफलप्रयत्नः 'अनुध्यानं हि दृष्टश्रुतानुभूतस्यैव वस्तुनो भवति' त्वं तु निरञ्जनपदस्थः परमात्मस्वरूपः सर्वथैवाविषयो दर्शनादीनाम् , अतः किङ्कर्त्तव्यतायां जडे अप्राप्तोपाये, मयि यत्कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद । किमुक्तं भवति ?, 'अहं तावदवधीरितापरविधेयस्त्वदनुध्यान एव निलीनमानसः, त्वं तु फलमानतनुः, फलं च सिद्धत्वम् , तच्च मनोऽनुध्यानस्यागोचरम् , अतस्तथा कथमपि प्रसीद यथा फलमात्रतनुं त्वामहमालोकयामि, तच्च केवलिन एव सुलभम् , केवलं च कर्मक्षयायत्तम् , तस्मात्तथा सानुग्रहो भव यथा सकलकर्मजालमहमपि त्वमिव लीलयोन्मूलयामीति भावः ॥८॥ इति श्रीवीतरागस्तोत्रे त्रयोदशस्य हेतुनिरासस्तवस्य पदयोजना । अधुना यन्मूलेयमर्हतां जगति विख्यातिस्तमेव योगं योगशुद्धिस्तवेन स्तुतिकृदुपस्तौति मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता, मनःशल्यं वियोजितम् ॥१॥ ___ Page #225 -------------------------------------------------------------------------- ________________ १८६ [ श्रीवीतरागस्तोत्रे मन, वचन अने कायानी सावद्य चेष्टाओने सर्वथा संहरीने-तजीने आपे शिथिलपणावडेजस्वभाववडेज मनरूपी शल्यने दूर कर्यु छे. (१) योगशुद्धिमाभिदधते अव० मनो०-हे वीतराग ! मनोवचःकायव्यापारान् कष्टा:-कष्टकारिणः सावधान् सर्वथा संहृत्य त्यक्त्वा, भवता श्लथत्वेनैव मनःशल्यं-मनोरूपशल्यं वियोजितम् । सदप्यसदिव विहितं निरुपयोगित्वात् , अन्योऽपि यः शरीरान्नाराचादि वियोजयति स चेष्टानिरोधेन श्लथाङ्गः स्यात् ॥१॥ वि०-हे योगोपनिषदुपायप्रवीण !, भगवन् !; त्वया मनःशल्यं वियोजितम् , किं कृत्वा ? मनोवचःकायानां चेष्टा बहिर्व्यापाररूपाः, संहृत्य प्रतिषिध्य, किं सर्वा अपि ?, नेत्याह-कष्टाः कष्टहेतुत्वात् कष्टाः सावद्याः, कथं ?, सर्वथा सर्वात्मना । यदि पुनः काप्यालम्बने मनो नियोज्य वियोजितमित्याह-श्थत्वेनैव-श्लथभावेनैव, यतो विपरीतशिक्षिताश्ववन्नियन्त्र्यमाणं मनः सुतरां प्रसरति, श्लथमुक्तं तु स्वयमेवावतिष्ठते, क्रमेण च निरिन्धनो वहिरिव निर्विषयं मनः स्वयमेव विलीयते । यदाह भगवान् जिनभद्रः-"ओसारिइंधणभरो १ प्रत्यन्तरे "ओसारिइंधणभरो जह परिहाइ कसो हुयासुत्थ । थोविंधणोऽवसेसो निव्वाइ तओऽवणीओ य ॥ १ ॥ ओसारिंधणहीणो मणोहुयासो कमेण तणुयंमि विसइंधणावसेसो निव्वाइ तओवणीओ य ॥२॥ श्रीहारिभद्रीयावश्यके तु-उस्सारियेंधणभरो जह परिहाइ कमसो हुयासुव्व थोविंधणाव Page #226 -------------------------------------------------------------------------- ________________ चतुर्दशः प्रकाशः ] १८७ जह परिहाइ कमसो हुयासो वा । थोविंधणाऽवसेसो निव्वाइ तओऽवणीओ य ॥ १ ॥ तह विसयंधणहीणो मणोहुयासो कमेण तणुयंमि । विसइंधणावसेसो निव्वाइ तओवणीओ य ॥२॥" एवं च "तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥१॥" सर्वथा मनोविलयश्च केवलिनो व्युपरतक्रियस्य शैलेशीसमय एव भवति । तदेवं त्वया मनोरूपं शल्यं वियोजितमात्मनः सकाशात् पृथक्कृतं निरुपयोगित्वेन सदप्यसदिव विहितम् । अन्योऽपि यः शरीराबाराचादिशल्यं वियोजयति स बाह्यचेष्टानिरोधेन विश्लथाङ्गो भवति तथास्थितस्य च संदंशादिप्रयोगेणेषत्करं शल्यवियोजनमिति ॥ १ ॥ एवं मनोजयमभिधाय इन्द्रियजयमाहसंयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च। इति सम्यक्प्रतिपदा, त्वयेन्द्रियजयः कृतः॥२॥ हे प्रभु ! आपे इन्द्रियोने बलात्कारे नियंत्रित करी नथी, तथा लोलुपताथी छूटी पण मूकी नथी; पण यथावस्थित वस्तुतत्त्वने अंगीकार करनार आपे सम्यक् प्रकारे कुशळ बुद्धिवडे इन्द्रियो उपर विजय मेळव्यो छे. (२) सेसो निव्वाइ तओऽवणीओ य ॥ ७३ ॥ तह विसइंधणहीणो मणोहुयासो कमेण तणयुमि । विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य ॥ ७४ ॥ (ह०-आ०-भाग-३, पत्र-६०५) Tona! Page #227 -------------------------------------------------------------------------- ________________ १८८ [ श्रीवीतरागस्तोत्रे ... अव० संय०-हे वीतराग ! त्वयाऽक्षाणि-इन्द्रियाणि, न संयतानि बलानियन्त्रितानि, बलाद्वध्यमानान्यदृष्टविषयखरूपत्वात्सकौतुकानि नियन्त्रणां न प्रतिपद्यन्ते । न च त्वया तान्युच्छङ्कलितानि लौल्येन प्रवर्तितानि, इत्युमना प्रकारेण सम्यकप्रतिपदा सत्यबुद्ध्या त्वयेन्द्रियजयः कृतः । अयं च सविशेषकर्मणां (सावशेषकर्मणां) चरमदेहानामेव प्रकारः, शेषैस्तु सर्वबलेनापि यतनीयमिन्द्रियजये ॥२॥ वि०-हे भगवन् !, त्वया इन्द्रियजयः कृतः, कथमित्याहसंयतानि न चाक्षाणि । अक्षाणि-स्पर्शनादीन्द्रियाणि स्वस्वविषयेषु प्रवर्तमानानि न नियन्त्रितानि । विषयेभ्यश्च स्वयमेव व्यावृत्तानि नैव उच्छृङ्खलितानि उपेत्यापि न प्रवर्तितानि । किमुक्तं भवतियदि किल विषयोन्मुखान्येवाक्षाणि बलात्संयम्यन्ते तदा अदृष्टविषयस्वरूपाणि सकौतुकानि सस्पृहाणि च न प्रतिपद्यन्त एव नियन्त्रणाम् , यदा तु कियत्कालमुच्छृङ्खलं विषयेषु व्यापार्यन्ते तदा विज्ञातविषयस्वरूपाणि निवृत्तकौतुकानि कृतकृत्यानि स्वयमेव निवर्तन्ते, न च भूयो विकृतिमुपयान्ति । श्रूयते च-"येन संवत्सरो दृष्टः सकृत् कामश्च सेवितः । तेन विश्वमिदं दृष्टं पुनरावर्तते जगत् ॥१॥" इति । अयं च सावशेषकर्मणां चरमदेहानामेव इन्द्रियजयप्रकारः, गुरुकर्मभिः पुनरक्षविकारविक्षेपार्थ सादरं सेव्या एव दमोपायाः । एवं च त्वया इन्द्रियजयोपायं सम्यक्प्रतिपदा यथावत्प्रतिपदानेन हृषीकवशीकारः कृत इति ॥ २॥ 'अयं च' इत्यत आरभ्य 'दमोपायाः' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । Page #228 -------------------------------------------------------------------------- ________________ १८९ चतुर्दश: प्रकाशः ] ___ एवं मनोऽक्षविजयानन्तरं किलाष्टाङ्गयोगप्रवृत्तिरित्यपि व्यवहृतिमात्रमेवेति दर्शयन्नाहयोगस्याष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? । आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् ॥३॥ __ हे योगरूपी समुद्रना पारने पामेला प्रभु ! लौकिक शास्त्रोमां यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान अने समाधि, आ आठ योगना अंगो कह्या छे. ते मात्र प्रपञ्च (विस्तार) होय तेम भासे छे, कारण के जो तेम न होय तो आपने बाल्यावस्थाथी ज आ योगो सहजपणाने केम पामे-स्वाभाविक रीते ज केम प्राप्त थाय ? अर्थात् आ योग प्राप्तिनो क्रम सामान्य योगिओनी अपेक्षाए छे. आप तो योगिओना पण नाथ छो, माटे आपना माटे आम बने तेमां कांई आश्चर्य नथी. (३) अव० योग० हे वीतराग! योगस्याष्टाङ्गता यम १, नियम २, आसन ३, प्राणायाम ४, प्रत्याहार ५, धारणा ६, ध्यान ७, समाधि ८, लक्षणाऽन्यशास्त्रेषु निरूप्यमाणा। नूनमिवार्थे प्रपञ्च इव विस्तर इव प्रतिभासते, अन्यथा कथमेष योगस्तव जन्मावधि सात्म्यं सहजतामुपेयिवानागतः १, Page #229 -------------------------------------------------------------------------- ________________ १९० [ श्रीवीतरागस्तोत्रे कोऽर्थः?; आसनादिवाह्यविस्तरं विनैव तव परमज्ञानवैराग्या. दिरूपो योगः सहज एव ॥ ३ ॥ वि०-हे योगसागरपारीण !, भगवन् !; येयं योगशास्त्रादिषु योगस्याष्टाङ्गता-यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान; समाधि लक्षणा श्रूयते सापि निपुणं निरूप्यमाणा प्रपञ्च इव प्रक्रियागौरवमिव प्रतिभाति । किमित्याह ?, कथमन्यथा, अन्यथा प्रपञ्चाभावे, एष योगस्तव कथं सात्म्यं शैलेशीमुपेयिवान् । कुतः प्रभृतीत्याह ?, आबालभावतः आशैशवात् । अयमाशयः-भगवतो हि गर्भावतारात्प्रभृति ज्ञानत्रयधरस्य सहचर एव योगः, या चेयमष्टाङ्गता सा सामान्ययोगिजनापेक्षया, जगन्नाथस्तु योगिनाथः ततस्तस्य सात्म्यमेव योगस्येति न किञ्चिदसङ्गतम् ।। ३ ॥ न च योगप्राप्तिक्रम एव तवालौकिकः किन्त्विदमपीत्याहविषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि,स्वामिन्निदमलौकिकम् ॥४॥ घणा कालना परिचित एवा पण विषयो उपर आपने वैराग्य छे, अने कदी पण नहि देखेला एवा योगने विषे एकपणुं-तन्मयपणुं छे !; हे स्वामिन् ! आपन आ चरित्र के अलौकिक छे ? (४) ... अव० विष०-हे वीतराग ! ते तव चिरमनन्तकालं यावत्परिचितेष्वषि शब्दादिषु विरागोऽनासङ्गोऽस्ति । योगे Page #230 -------------------------------------------------------------------------- ________________ चतुर्दशः प्रकाशः ] १९१ जन्मावध्यदृष्टेऽपि सात्म्यम् , हे स्वामिन् ! इदं पूर्वोक्तं तव चरितमलौकिकं लोकाविषयम् ॥ ४ ॥ वि०-हे स्वामिन् ! तवेदमप्यलौकिकम् , किमित्याह-यद्विषयेषु शब्दादिष्वुत्तमेषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेष्वपि विरक्तिर्भवहेतुत्वातेषां योगे चादृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥४॥ तथा भगवतः केवलोत्पत्तेरनन्तरं परिपक्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किन्तु छद्मस्थस्य परिपच्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाहतथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥५॥ उपकार करवामां तत्पर एवा पोताना भक्तो उपर अन्य देवो तेटला खुशी थता नथी, जेटला आप आपना उपर अपकार करनारा कमठ-गोशालादि प्राणीओ उपर पण खुशी थाओ छो. अहो! आपनुं सर्व अलौकिक छे ! (५) ___ अव० तथा०-हे वीतराग ! परे परतीथिका उपकारकर्तरि सेवके (तथा) न रज्यन्ते-स्निह्यन्ति यथा कमठगोशा Page #231 -------------------------------------------------------------------------- ________________ १९२ [ श्रीवीतरागस्तोत्रे लकादौ अपकारिणि उपसर्गकर्तरि भवान् रक्तः सन्मार्गप्राप. णेन, अहो इत्याश्चर्ये तव सर्व लोकाप्रसिद्धम् ।। ५ ।। वि०-हे लोकोत्तरचरित्रोद्भासित !, भगवन् !, परे योगरहस्य. विश्रान्तिशून्याः कुतीर्थिनः परेऽन्यस्मिन्नुपकारपरे प्रवर्तितोपकारे। प्यधिकाधिकोपकृतिस्पृहया, तथा तेन प्रकारेण, न रज्यन्ते-न प्रीतिमुद्वहन्ति, यथाऽपकारिणि सङ्घटितदुर्गोपसर्गेऽपि-अहो साधु कर्मक्षयप्रवृत्तस्य ममायमनाहूतसहायः संपन्न इति-परेऽन्यस्मिन् भवान् प्रीतिमुद्वहति; अहो इति विस्मये । तदेवं यद्यत्तव चरित्रमनुस्मयते तत्तत्सर्वमलौकिकं लोकोत्तरमेवेति ॥५॥ पुनर्भगवतो योगसमृद्धि साम्यमुत्कर्षयन्नाहहिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥ __ हे वीतराग ! चंडकौशिकादि हिंसको उपर आपे उपकार कर्यो छे, अने सर्वानुभूति तथा सुनक्षत्रमुनि आदि आश्रितोनी आपे उपेक्षा करी छे. आपना आ विचित्र-चरित्रनी सामे प्रश्न पण कोण उठावी शके तेम छे ? (६) ___ अव० हिंसका०-हे वीतराग! हिंसकाः चण्डकोशिकादय उपकृताः सुगतिप्रापणेन त्वया, आश्रिताः सर्वानुभृतिसुनक्षत्रादयोऽपि उपेक्षितास्त्वया, ऐहिकापद्भ्यो न रक्षि Page #232 -------------------------------------------------------------------------- ________________ चतुर्दशः प्रकाशः | १९३ ताः । इदं चित्रमाश्चर्यकारि तव चरित्रं के पर्यनुञ्जताम् , किमर्थमिदं स्वामी करोतीति प्रष्टुमप्युत्सहन्ताम् । न केऽपीत्यर्थः ॥६॥ वि०-हे स्वामिन् ! त्वया हिंसका दुर्धरक्रोधोवधबुद्धयोऽपि परमकारुणिकेनोपकारिण इवोपकृताः शान्तेऽध्वनि सञ्चारिताः, यथा भगवता श्रीवर्धमानस्वामिना शूलपाणिचण्डकौशिकप्रभृतयः, तथा आश्रिता निर्निक्तभक्तिव्यक्तिजुषः सततं च चरणसरोजसेवाहेवाकिनोऽप्यपरिचितेनेव त्वयोपेक्षिता औदासीन्येन वीक्षिताः, यथा तेनैव स्वामिना मसात्मजनिसृष्टप्रलयानलप्रतिमतेजःपुअजाज्वल्यमानतनू सर्वानुभूतिसुनक्षत्रमुनी । तदिदमेवंविधं चित्रमाश्चर्यचर्याकरमलौकिकं तव चरित्रम् , के वा कृतधियोऽपि पर्यनुयुअताम् । किमर्थमिदमेवं स्वामी करोतीति प्रष्टुमप्युत्सहन्तामित्यहो तवाद्भुता वीतरागतासहचरिता समतेति ॥ ६ ॥ न च निन्दास्तुतितिरस्कारपुरस्कारेवेव तवौदासीन्यम् , किन्तु स्वात्मन्यपीत्युपदर्शयन्नाहतथा समाधौ परमे, त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति,यथा न प्रतिपन्नवान्॥७ आपे आपना आत्माने परम समाधिने विषे ते प्रकारे स्थापन करी दीधो छ के, जेथी हं सुखी छु के नथी ?, अथवा हुं दुःखी छु के नथी ?; तेनुं Page #233 -------------------------------------------------------------------------- ________________ १९४ [ श्रीवीतरागस्तोत्रे पण आपने ज्ञान न रघु-तेना ज्ञाननी आपे दरकार पण न करी. (७) अव० तथा०-हे वीतराग ! त्वया परमे समाधौ ध्याने, तथाऽऽत्मा विनिवेशितः स्थिरीकृतः, यथा इति न प्रतिपन्नवान् न ज्ञातवान् , इतीति किम् ?, अहं सुख्यस्म्यथवा दुःखी इति ॥७॥ वि०-हे भगवन् ! त्वया तथा तेन प्रकारेण, परमे त्वदितरयोगिनामगम्ये, समाधौ परमाध्यात्मलये, आत्मा विनिवेशितो निष्पकम्पतामारोपितः यथा-अहं सुखी यदि वा दुःखी अस्मि नास्मीत्येतदपि न प्रतिपन्नवान् चिदानन्दात्मनि निलीनो न वेत्ति भवान् ॥ ७॥ यस्माच्च सुखदुःखसत्त्वासत्त्वानि ध्यानावसरे विलीयन्ते तमेव स्वामिनो योगमहिमानमुदीरयन्नाहध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम्। इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥ ___ ध्याता, ध्येय; अने ध्यान ए त्रणे आपने विषे एकपणाने-अभेदभावने पामी गया छे. आ प्रकारना आपना योगना माहात्म्यने बीजाओ केवी रीते श्रद्धा करी शके ? (८) अव० ध्याता-ध्याता क्षपकश्रेण्यारूढः, ध्येयं पर ___ Page #234 -------------------------------------------------------------------------- ________________ चतुर्दशः प्रकाशः ] १९५ मात्मस्वरूपम्, ध्यानं ध्येयविषया एकप्रत्ययसन्ततिः । हे वीतराग !, एतत्त्रयं तव ऐक्यं प्राप्तम्, ध्याता त्वं केवलित्वेन शुक्लध्यानवच्चात्, सिद्धा एव हि ध्येयाः, अतो ध्येयोऽपि त्वं सिद्धरूपत्वात् ध्यानं ज्ञानविशेषः तन्मयत्वात् ध्यानमपि त्वमितिभावः । इति प्रकारेण तव योगमाहात्म्यं परैः परब्रह्मसूक्ष्ममार्गाप्रविष्टहृदयैः कथं श्रद्धीयताम् - मन्यतामिति १ ॥८॥ इति चतुर्दशयोगशुद्धिस्तवप्रकाशस्यावचूर्णिः । : I वि० - हे योगोपनिषन्निषण्ण !, स्वामिन् !; तव योगमाहात्म्यं परैः कथं श्रद्धीयताम् ?, किमित्याह - इति, इतीति किं ? त्रयमेकास्मतां गतम्, किं तत्रयं ?, ध्याता ध्येयं ध्यानं च, तत्र ध्याता क्षपकश्रेण्यारूढः, ध्येयं षड्जीवनिकायहितं परमात्मतत्त्वम्, ध्यानं चं ध्येयविषया एकप्रत्ययसन्ततिः । एतच्च त्रयमप्यर्वाकपरिपच्यमानध्यानावस्थायां पृथग् भवति । क्रमेण च समुन्मीलिते ध्यानपरिपाके एकात्मतां याति ध्यातृध्याने ध्येये एव निलीयेते तदा चाहं सुखी दुःखी अस्मि नास्मीत्यादि न वेदयते । तदेवं प्रकारं तव योगमाहात्म्यं परैः सूक्ष्माध्यात्मवर्त्मन्यप्रविष्टहृदयैः कथं केन प्रकारेण श्रद्धीयतां तथेतिप्रत्ययपूर्वं हृदि निधीयताम् ?, साच तेषामेव योग्यता; तव तु स्वानुभवसुभगे वस्तुनि किं परप्रत्यायने - नेतिभावः ॥ ८ ॥ इति श्रीवीतरागस्तोत्रे चतुर्दशस्य योगशुद्धिस्तवस्य पदयोजना | 0940 - Page #235 -------------------------------------------------------------------------- ________________ १९६ [ श्रीवीतरागस्तोत्रे अथातः स्तुतिकृदुत्तरोत्तरगुणमहिमनि भगवति परमात्मनि समुल्लसिताद्भुतभक्तिर्भक्तिस्तवमुपक्षिपन्नाहजगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ॥१॥ __ हे जगरक्षक ! जगतने जीतनारा आपना अन्य गुणो तो दूर रहो परन्तु उदात्त-पराभव न पमाडी शकाय तेवा तमे शान्त-त्रण जगतना प्राणी समूहना नयनने अपूर्व आह्लाद पमाडे एवी आपनी मुद्राए जत्रणे जगतने जीती लीधा छे. (१) योगशुद्धेहृदये प्रतिभासात् भक्तिं व्यनक्ति अव० जग०-हे त्रातर !, रक्षक !; तव त्रैलोक्यजि. त्वरा अन्ये गुणा दूरे आसतां तिष्ठन्तु । अनभिभवनीयसौम्ययैकया मुद्रयैव जगत्त्रयी जिग्ये न्यक्कृता ॥ १ ॥ वि०-हे त्रातर् ! भवभयोपप्लुतसत्त्वपालक ! तव सम्बन्धिनोऽन्येऽद्भुतस्तवमहिमस्तवादिवर्णिता जगज्जैत्रा जगद्गतगुणिगणगुणेभ्योऽनन्तगुणमहिमत्वेन जेतारो गुणास्तावदासतां दूरे तिष्ठन्तु ! किन्तु मुद्रयापि त्वया जगत्रयी जिग्ये । किं विशिष्टया ? उदात्तशान्तया उदात्तया अनभिभवनीयया, तथाविधा च कदाचिद् धृष्यतयानभिगम्या स्यादित्याह-शान्तया सौम्यया सकललोकलोचनानन्ददायिन्या मुद्या मूर्त्यापि जगत्रयी भूर्भुवःखःस्वरूपा जिग्ये न्यक्कृता। अर्हदनुरूपबललवणिमादीनामन्यत्राभावात् ॥ १ ॥ Page #236 -------------------------------------------------------------------------- ________________ पञ्चदशः प्रकाशः] १९७ एवं च मेरुस्तृणीकृतो मोहात्, पयोधिर्गोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोदितः॥२॥ ___ हे नाथ ! मोटाथी पण मोटा अर्थात् इन्द्रादिकथी पण मोटा एवा आपनो जेओए अनादर कर्यो छे, तेओए अज्ञानथी मेरुने तृण समान मान्यो छे अने समुद्रने गायनी खरी जेटलो गण्यो छ, अर्थात् पोतानी मूर्खाइनुं प्रदर्शन कर्यु छे. (२) अव० मेरु० हे वीतराग! यैर्मुखैस्त्वं गरिष्ठेभ्य इन्द्रा. दिभ्यो गरीयानपोदितो नाहतः । तैमरुः स्वर्णाचलस्तृणीकृतस्तृणलेख्ये कृतः, मोहादज्ञानात् समुद्रो गोष्पदवद् अवगणितः ॥ २ ॥ वि०-हे स्वामिन् ! यैस्त्वमपोदितस्तैरिदमिदमकारि । किं तदित्याह-मेरुयोजनशतसहस्रोच्छ्रायः सकलकल्याणमयमूतिर्मणिसानुः सुरभूधरस्तृणीकृतस्तृणगणनया मोहाद् दृष्टः । तथा पयोधिर्योजनशतसहस्रविस्तारो रत्नाकरः समुच्छलदतुच्छकल्लोलकूटकलकलवाचालितरोदोऽन्तरालः सलिलनिधिरपि गोष्पदतुलया कलितः । यैः पाप्मभिः पापपटलविलीनचेतोभिः गरिष्ठेभ्यः सुरासुरनरनायकेभ्योऽपि गुणाधिकतया गरिष्ठो गरीयांस्त्वमप्यपोदितः पृथग्जनवदवज्ञया दृष्टः । किमुक्तं भवति-किल न खलु तैर्नृपशुभिः कृता Page #237 -------------------------------------------------------------------------- ________________ १९८ [ श्रीवीतरागस्तोत्रे मेरोस्तृणता पयोधे!ष्पदता, तव च जगद्गुरोर्लघुता भवति । केवलमनात्मजैस्तैर्गुणमत्सरिभिरेवमेवात्माविडम्ब्यत इति || २ ॥ यथा च तवावज्ञातं दुरन्तदुरिताय तथा स्वच्छासनस्यापीति दर्शयन्नाहच्युतश्चिन्तामणिःपाणेस्तेषां लब्धासुधा मुधा। यैस्त्वच्छासनसर्वस्वमज्ञानै त्मसात्मकृतम् ॥३॥ जे अज्ञानीओए आपना शासननुं सर्वस्व (धन) पोताने आधीन नथी कर्यु, तेओना हाथमाथी चिन्तामणि रत्न सरी पडथु छ; अने तेओने प्राप्त थयेलु अप्राप्य-अमृत फोगट गयुं छे ! (३) अव० च्युत०–तेषामभाग्यशेखराणां कराचिन्तारत्नं पतितम् , अमृतमपि प्राप्तं निरर्थकम् । यैस्ते तव शासनमेव सर्व(स्व)द्रव्यं नात्मसात्कृतमात्मायत्तं नाकारि ॥ ३॥ वि०-हे भगवन् ! यैस्त्वच्छासनमात्मसान्न कृतं तेषामिदमिदमभूत् , किं तदित्याह-तेषामभाविभद्राणां पाणेः-कराञ्चिन्तामणिमनश्चिन्तितार्थसार्थसङ्घटनपटुर्मणिश्युतो विघटितः, तथा अजरामरत्वहेतुः सुधा कुतोऽपि दैवालब्धाप्यनुपयोगेन मुधा वृथैव गता, यैस्तव सम्बन्धि शासनं प्रवचनमेव सर्वस्वं सारद्रव्यमुपनतमप्यात्मसादात्मायत्तं न कृतम् । अयमाशय:-'किल चिन्तामणि पीयूषत्वच्छा. सनान्यगण्यपुण्यप्रचयमन्तरेण न तावत्सम्पद्यन्ते, दैवादुपनतान्यपि ये सादरं न स्वीकुर्वन्ति, न तेभ्योऽप्यन्यो जगति जघन्य इति ॥३॥ Page #238 -------------------------------------------------------------------------- ________________ पञ्चदशः प्रकाशः ] पुनर्भगवति भक्त्यतिशयं स्तुतिकृव्यनक्तियस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ हे नाथ ! आपने विषे पण जे मनुष्य बळता उंबाडीयाना आकारने धारण करनारी दृष्टिने राखे छे, तेने अग्नि साक्षात् (बाळी नांखो) अथवा तो ए वचन बोलवाथी सर्यु (तेवुं वचन न बोलवु एज सारुं छे). (४) अव० यस्त्वय्य० - हे वीतराग ! यो निर्भाग्यस्त्वयि निष्कारण निखिलवत्सलेऽपि दृशं ज्वलदनलसदृशमीयरुणवक्त्रां दत्तवान् तं वह्निः साक्षात्प्रत्यक्षीभूय भस्मीकरोत्विति वदपापभीरुः स्तुतिकदिदमालप्याला पेनालं - पर्याप्तमित्याह || ४ || १९९ वि०- हे स्वामिन् ! यस्त्वय्यपि विश्वजनीने कषायकलुषितमतिरुल्मुकाकारधारिणीं ज्वलदलातप्रतिमां दृष्टिं दधौ दधाति धास्यति वा, तं दुरात्मानमाशुशुक्षणिर्वह्निः, अह्नाय साक्षाद्भूय इति वचसा - Sभिधाय, भस्मीकरोत्विति च मनसि निधाय, पापभीरुः स्तुतिकदाह - आलप्यालमिदं हि वा । वा अथवा इदं आलप्यास्य निस्त्रिंशोचितस्यार्थस्यालापनेनालं - पर्याप्तम् । किमुक्तं भवति किल तावतस्य त्वद्विद्वेषिणः स्वस्य दुष्कृतस्य फलमवश्यं भविष्यत्येव, मम तु परमकारुणिककिङ्करस्य तं प्रति नोचितमिदमाक्रोशकार्कश्यमिति ॥४॥ - Page #239 -------------------------------------------------------------------------- ________________ २०० किश्च – त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त ! हतात्मनाम् ॥५॥ हे नाथ ! खेदनी वात छे के जेओ आपना शासनने अन्य शासनोनी साथे तुल्य-सरखं माने छे, ते अज्ञानथी हणाएला लोकोने अमृत पण झेर समान छे. (५) [ श्रीवीतरागस्तोत्रे आजे केटलाक कीर्तिकामुक विद्वानो प्रभुना दर्शनने अने अन्य दर्शनोने समतानी कोटिमां मूकवानी धृष्टता करे छे. तेमने आचार्यश्रीनी आ टकोर अति सुंदर छे. अव० त्वच्छा०-हे वीतराग ! तव शासनस्य ये दर्शनान्तरैः साम्यं मन्वते तेषामज्ञनोपहतानां हन्त इति खेदे पीयूषं हालाहलेन समानमेव ॥ ५ ॥ वि०- हे भुवनमहनीयशासन !, तव सम्बन्धिनः शासनस्य निर्वृतिपुरप्रस्थान घण्टापथायमानस्य त्वत्प्रवचनस्य शासनान्तरैर्दीर्घसंसृतिपथपाथेयप्रतिमैः कुतीर्थिकतीर्थैः समं साम्यं ये मन्यन्ते तेषां हतात्मनां विगर्हितजीवितानां मते विषेण सद्यः प्राणघातिना हालाहलेन पीयूषं - मृतसञ्जीवनममृतं तुल्यं समानम् । किमुक्तं भवति - किल यावन्मात्रं पीयूषविषयोरन्तरं तावत्त्वच्छासनकुशासनानामित्यहो तत्साम्यकृतां सुसंस्कृता मतिर्गुणागुणविचारे ! ॥ ५ ॥ Page #240 -------------------------------------------------------------------------- ________________ पञ्चदशः प्रकाशः ] २०१ न च सर्वथा सदसद्विचारे परे परिक्षीणमनीषाः, केवलमनादिमिथ्यावासनोल्लसदतुच्छमत्सरास्त्वय्यसूयन्ति, ततः स्तुतिकृतेषां मुखपरुषमायतिहितं च किञ्चिदुदीरयतिअनेडमूका भूयासुस्ते तेषां त्वयि मत्सरः । शुभोदाय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥ हे नाथ ! जेओने आपना उपर इर्ष्याभाव छ, तेओ व्हेरा अने मूंगा हो; कारण के परनिन्दानां श्रवण अने उच्चारण आदि पापकार्योमा इन्द्रियोनुं रहितपणुं शुभ परिणाम माटे ज छे. अर्थात् कान अने जीभना अभावे आपनी निन्दानुं श्रवण अने उच्चारण नहि करी शकवाथी तेओ दुर्गतिमां जई शकशे नहि, ए तेओने भाविमा महान् लाभ छे. (६) ___अव० अने०-हे वीतराग ! ते नरा अनेडमका वाकर्णरहिता भवन्तु, येषां त्वयि मत्सर ईर्ष्या, यतः पापेषु परिनिन्दादिषु कर्मसु व्यापारेषु वैकल्यं वाकर्णरहितत्वं शुभोद० शुभः शोभनो य उदर्क आगामिकाले फलपाकस्तस्मै स्यात् । कोऽर्थः ? वैकल्याचनिन्दादि कर्तुमशक्तास्तथाविधदुर्गतिं नाप्नुवन्तीति ।। ६॥ वि०-हे स्वामिन् ! येषां त्वय्यपि निष्कारणजगद्वत्सले मत्सरोऽसूया, ते अनेडमूका अवाश्रूतयो भूयासुः, यथा निर्मल ___ Page #241 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे गुणानुरागिभिर्मध्यस्थस्तावकैः स्तूयमानांस्त्वद्गुणानाकर्ण्य मत्सरवशादसत्प्रलापमुखरमुखा न भवन्ति । न चायं तेषामुपक्रोशः, किन्तु हितचिन्तनमेव । कथमिति चेत् ? अर्थान्तरमाह - शुभोदर्कायेत्यादि । पापेषु पापानुबन्धिकर्मसु व्यापारेषु प्रवर्त्तमानानां भवाभिनन्दिनां वैकल्यमिन्द्रियविकलतापि शुभोदर्काय-शुभफलाय जायते । इदमुक्तं भवति - ते विकलेन्द्रिया निरङ्कुश पापकर्मसु त्वन्निन्दा - दिषु प्रवर्त्तमानाः प्रचुरतरमशुभराशिं संचिन्वन्ति, विकलेन्द्रियास्तु 'स्वयं षण्ढो ब्रह्मचारी' इतिन्यायादसामर्थ्य प्रतिहतपापवृत्तयः स्वरूप-मात्रेणावतिष्ठन्ते तच्च तेषामायतौ हितमेवेति ॥ ६ ॥ " २०२ एवं भगवन्मत्सरिणः प्रच्छाद्य तच्छासनरतानुपस्तौति - तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्येरात्माऽसिच्यतान्वहम् ॥७॥ हे नाथ आपना शासनरूप अमृत रसबडे जेओए पोताना आत्माने हमेशां सिंच्यो छे, तेओने अमारो नमस्कार थाओ, तेओने अमे बे हाथ जोडीए छीए; अने तेओनी अमे उपासना करीए छीए. (७) अव० तेभ्यो - हे वीतराग ! तेभ्यः पुण्यवद्द्भ्यो १ 'हितचिन्तनमेव' इत्यत आरभ्य 'प्रवर्तमानानां ' इतियावत् पाठः प्रथममुद्रित पुस्तके नास्ति । Page #242 -------------------------------------------------------------------------- ________________ २०३ पञ्चदशः प्रकाशः] नमोऽस्तु, तेषामयं प्रत्यक्षलक्ष्योऽञ्जलि:-करयोजनम् , ता. न्वयं सेवामहे, यैस्तव शासनामृतैरात्मा निरन्तरमसिच्यत सुस्थीकृतः ॥ ७॥ वि०-हे भगवन् ! आस्तां तावत्तुभ्यं त्वच्छासनाय च, यावदगण्यपुण्योपचितेभ्यस्तेभ्योऽपि नमो नमस्कारोऽस्तु। तदा तेषामक्षीणभागधेयानामयमस्माभिरञ्जलिः सज्जितः । तथा प्रशस्यचरितांस्तानेव वयमुपास्महे । यैः किं ?, यैर्दुष्कर्मदावपावकप्रदीप्रः खात्मा त्वच्छासनामृतरसैस्त्वत्प्रवचनपीयूषपूरैरन्वहं प्रतिवासरमसिच्यत । तस्यैव संसृतिसन्तापनिर्वापणप्रवणत्वादिति ॥ ७ ॥ यदि वा त्वत्प्रवचनामृतप्लुतमनसः स्फुटचेतनास्ते तावन्नमस्या एव, किन्तुभुवे तस्यै नमो यस्यां, तव पादनखांशवः । चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् ? ॥८॥ हे नाथ ! ते भूमिने पण नमस्कार थाओ, के ज्यां आपना चरणोना नखोना किरणो चिरंकाल सुधी चूडामणिनी जेम शोभाने पामे छे; आथी अधिक अमे शुं कहीए ? (८) अव० भुवे०-हे वीतराग । तस्यै भूमये नमोऽस्तु, यस्यां तव चरणनखकिरणानि चिरं चूडामणीयन्ते-शिरोमणी Page #243 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे यन्ते रक्तत्वात् , अतः परमतोऽधिकं वयं किम्ब्रूमः?, भगवत्पद. स्पृष्टभूमेनमस्कारादपरस्याधिकस्य भक्तिवचसोऽभावात् ॥८॥ वि०-तस्यै भुवे पृथिव्यै नमोऽस्तु, यस्यां तव पादनखांश. वस्तव क्रमनखमयूखाश्चिरं चूडामणीयन्ते-मौलिमणिमहिमानमुद्वहन्ति । अतः परमपि वयं किमन्यद् ब्रूमहे ? किमुक्तं भवतिकिल यदि त्वदध्यासनेन तीर्थप्रतिमा पृथिव्यपि नमस्या, ततः किमन्यत्त्वद्गुणेष्वनुपादेयमिति ॥ ८ ॥ एवं च जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥ हे नाथ ! आपना गुण समूहनी रमणीकतामां हुं वारंवार लंपट (तन्मय) थयो छु, तेथी मारो जन्म सफळ छे, हुं धन्य अने कृतकृत्य छु. (९) अव० जन्म-हे वीतराग ! अहं सफलावतारोऽस्मि, धन्यः पुण्यवानस्मि, कृतार्थोऽस्मि, यद्यमान्मुहुर्वारंवार तव गुणसमूहरूपे रामणीयके लम्पटस्तदेकव्यसनोऽस्मि ।।९।। इति पञ्चदशभक्तिस्तवप्रकाशस्यावचूर्णिः । वि०-एवं च सति स्वामिन् !, अहमेव जन्मवान् सफलावतारोऽस्मि । तथा धन्यः पुण्यवानप्यहमेवास्मि तथा कृतकृत्यो निर्वर्तितसमस्तशस्तकर्त्तव्योऽप्यहमेवास्मि । यत्कि?, यदहं मुहुरनुक्षणं ___ Page #244 -------------------------------------------------------------------------- ________________ षोडशः प्रकाशः] २०५ त्वद्गुणग्रामरामणीयके तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि । अयमाशयः-'इदमेवास्य समग्रसामग्रीसङ्गतस्य जन्मनः फलमेतदेव च तत्त्वतो धन्यत्वमियमेव च निश्चिता कृतकृत्यता, यद्-एकान्ताभिरामत्वद्गुणग्रामवर्णने ममैकतानं मनः समजनीति' । इति श्रीवीतरागस्तोत्रे पञ्चदशस्य भक्तिस्तवस्य पदयोजना ॥९॥ एवं स्तुतिकृद्भक्तिस्तवेन भगवतः स्वभक्तिमाविष्कृत्य साम्प्रत. मात्मगस्तिवेन क्षीणतार्ति विज्ञपयन्नाहत्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ॥१॥ हे नाथ ! एक तरफ आपना आगमरूपी अमृ. तना पानथी उत्पन्न थयेला उपशम रसना तरंगो मने मोक्षनी सम्पदाने बलात्कार प्राप्त करावे छे. (१) - अथ प्रभोः पुरो रावां करोति अव० तवन्मता०-हे नाथ ! तवागमपीयूषपानोद्भवा उपशमरसतरङ्गाः परमालादलक्ष्मी मां पराणयन्ति-प्रापयन्ति इतः-एकतः ॥१॥ वि० हे विहितान्तरारातिप्रमाथ ! नाथ ! इतोऽस्मिन्पक्षे त्वन्मतामृतपानोत्थास्त्वत्प्रवचनपीयूषाखादनसमुद्भवाः शमरसोमर्यः Page #245 -------------------------------------------------------------------------- ________________ २०६ [ श्रीवीतरागस्तोत्रे शमामृतवीचयो मां परमानन्दसम्पदं चिदानन्दश्रियं पराणयन्तिप्रापयन्ति । भवत्येव परमप्रशमामृतसुहितस्यात्मनः किञ्चिच्चिदानन्दानुरूपं सुखमिति ॥ १॥ तथा इतश्चानादिसंस्कारमूञ्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ ___ तथा बीजी तरफ अनादि काळना संस्कारथी उत्पन्न थयेलो रागरूपी उरग-सर्पना विषनो वेग मने अत्यंत मूर्छा पमाडे छे-मोहित करी दे छे, हणाइ गयेली आशावाळो एवो हुँ शुं करूं ? (२) अव० इत०-हे वीतराग ! इतः अपरतश्चानादि० अनन्तकालभवभ्रमणवासनासञ्चितो रागभुजगगरलोद्गारोऽलमत्यर्थ मृच्छयति-सज्ज्ञानशून्यतां प्रापयति । अतः कारणादहं हताशः प्रतिहतमनोरथः, किं करवाणि ?, किं कुर्वे ? ॥२॥ युग्मम् ।। वि०-हे भगवन् ! इतश्चास्मिन्पक्षे अनादिसंस्कारमूच्छितः प्रचुरतरभवोपलालनोपचितो रागोरगविषावेगो रागभुजङ्गमगरलोद्गारोऽलमत्यर्थं मां मूर्च्छयति मुकुलित सदसद्विचारं विधत्ते । एवं च सति किमहं हताशो विगलित प्रत्याशः करवाणि ?, किं प्रतिविधानं विदधे?, स्थाने च हताशत्वम् , यतः-यस्यामृतमापिबतोऽप्युरगविषावेगः Page #246 -------------------------------------------------------------------------- ________________ षोडशः प्रकाशः ] २०७ प्रसरति, तस्य तन्निग्रहे किमपरमोपयिकम् ?, यस्य च परमवैराग्यप्रधानं जिनप्रवचनं परिशीलयतो रागावेगः स्फुरति स तदपरं तन्निग्रहोपायमपश्यन् भवत्येव विहताशः ॥ २ ॥ रागवैकृतमेव व्यनक्तिरागाहिगरलाघ्रातोऽकार्ष यत्कर्मवैशसम् । तद्वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नपापताम् ॥३॥ - हे नाथ ! रागरूपी सर्पना विषथी व्याप्त थयेला में जे अयोग्य कार्यो काँ छे, ते कहेवाने माटे पण हुं समर्थ नथी, माटे मारा प्रच्छन्न पापीपणाने धिक्कार हो! (३) अव० रागा०-हे वीतराग ! रागभुजङ्गविषाक्रान्तोऽहं यद्वैशसमसमञ्जसं कर्म अकार्ष-कृतवान् तत् तवाग्रे वक्तुमपि न शक्नोमि । अतो मे मम प्रच्छन्नपापतां प्रच्छन्नाकत्यतां धिगस्तु ॥ ३ ॥ वि०- हे स्वामिन् ! अहं रागाहिगरलाघ्रातो रागोरगविषावेगास्कन्दितो यद्वैशसमसमञ्जसं कर्मव्यापारमकार्षमकरवम् तदधुना तेनैव स्वकर्मणा लजितस्तवापि विश्ववत्सलस्य पुरतो वक्तुं प्रकाशयितुं न शक्तोऽस्मि, ततो धिगिति निन्दायाम् , मे-मम इमां प्रच्छन्नपापतां परोक्षदुष्कृतकारितां धिक्, युक्तश्चात्मनि धिक्कारः, यतः-कृत्वापि दुष्कृतं यदि सत्पात्रे प्रकाश्यते तदा तदुचितप्राय Page #247 -------------------------------------------------------------------------- ________________ २०८ [ श्रीवीतरागस्तोत्रे श्चित्तादिना भवत्येवैनसः शुद्धिः, अप्रकाशितं तु दुष्कृतं नष्टशल्यमिवामरणान्तं व्यथयति भवान्तरं च सङ्क्रामतीति ॥ ३ ॥ न च राग एव केवलः प्रतिपन्थी, किन्तु मोहादयोऽपि व्यनक्तिक्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी। मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ॥४॥ __ हे प्रभु ! हुं क्षणवार संसारना सुखमां आसक्त थयो छु, तो क्षणबार ते सुखना विपाकनो विचार करवाबडे विरक्त थयो छु, क्षणवार क्रोधी थयो छु, तो क्षणवार क्षमावान् थयो छु. आवा प्रकारनी चपळतावाळी क्रीडाओवडेज मोहादि मदारीओए मने वांदरानी जेम नचाव्यो छे ! (४) अनुभवजन्य ज्ञानवडे, पू० आचार्यश्री आ श्लोकथी, आपणामांक्षणे क्षणे थता विचित्र फेरफारर्नु सूक्ष्म प्रतिबिम्ब करावे छे. अव० क्षणं०-हे वीतराग ! क्षणं कदाचित्संसारसुखादावासक्तः, क्षणं मुक्तः-सर्वत्र निर्लोभः, क्षणं क्रोधवान्, क्षणमुपशमवान् , एवमहं रागादिभिः कौतुकेनैव मर्कटचापल्यं कारितः॥४॥ वि०-मोहद्रोहकारिन् ! त्वत्किङ्करोऽहं मोहाद्यैः कपिचापलं प्रापितः । कथमित्याह-क्षणं क्षणमात्रं मनोज्ञेषु शब्दादिषु सक्तो Page #248 -------------------------------------------------------------------------- ________________ षोडशः प्रकाशः ] २०९ निबद्धरतिस्तिष्ठामि, क्षणं च दुरन्ततद्विपाकानुचिन्तनेन मुक्तो मुक्तरूप इव भवामि, क्षणं च केनापि कचिद्वान्छिते स्खलिताभिलाषस्तं प्रति क्रुद्धः क्रोधवानस्मि, क्षणं च क्रोधफलोपभोगेन विलीनौदयिकभावो भावयन् वस्तुतत्त्वं क्षमी - क्षमावान् भवामि । एवं मोहादिभिः क्रीडया मनो विनोदार्थमर्थीवेश्वरैरहं कपिचापलं - कापेयं कारितः, यथा सहजनिजचापलेन क्षणे क्षणे कपिर्विसदृशचेष्टो भवति तथाहमपि मोहादिभिरिति । यदि वा मुधैव मोहादयो मयोपालभ्यन्ते, यतः स्वकृतमेवेदं दुश्चेष्टितं इति दर्शयन्नाहप्राप्यापि तव सम्बोधिं मनोवाक्काय कर्मजैः । दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ॥५॥ हे नाथ ! आपनो धर्म पाम्या छतां मन वचन अने कायाना व्यापारोवडे उत्पन्न थयेली दुष्ट- चेष्टाओवडे, में मारा मस्तक पर खरेखर अनि सळगाव्यो छे. (५) अव० प्राप्या० - हे नाथ ! तव सम्बोधिं धर्मविधिम् प्राप्यासाद्यापि मनोवचनकायव्यापारजातैर्दुराचारैया शिरसि - मस्तकेऽग्निरिव ज्वालितो दुर्गतिदुःखमुपार्जितमित्यर्थः ॥ ५ ॥ १४ Page #249 -------------------------------------------------------------------------- ________________ २१० [ श्रीवीतरागस्तोत्रे वि०-हे समग्रशुभशक्तिसनाथ ! नाथ ! तव सम्बधिनी सम्-सम्यग्रूपां बोधि ज्ञानश्रद्धानलक्षणां पुण्ययोगात्प्राप्य-लब्ध्वापि मनोवाकायकर्मजैमनोवचनतनुसमुद्भवैः पापानुबन्धिभिर्दुष्टचेष्टितैमया खयमेव स्वशिरसि अनलः प्रज्वालितः । किमुक्तं भवति ?, यथा-कोऽपि केनापि कृपालुना ज्वालितादालयादाकृष्टोऽप्यात्मवैरितया पुनः स्वमूर्ध्नि दहनं दीपयति तथा मयापि भवशतसहस्रदुर्लभां निर्वृत्तिपुरीप्रस्थाननिरुपहतवर्जिनी तव बोधि लब्ध्वापि निरर्गलदुष्टयोगविचेष्टितैर्दुर्गतिदुःखान्यात्मन्युपनयता शिरस्यनल इव ज्वालितः, तत्त्वतस्त्वेतदपि भावारिविलसितमेव ॥ ५ ॥ तदेव पुनर्दर्शयतित्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे हियते, हताशो हा! हतोऽस्मि तत्॥६॥ __ हे रक्षक ! आप रक्षण करनार विद्यमान छतां मोहादि चोरो मारां ज्ञान, दर्शन अने चारित्ररूप त्रण रत्नो हरण करी जाय छे, तेथी हा! हताश एवो हुं हणाई गयो छु ! (६) ____ अव त्वय्य-हे त्रातर ! त्वय्यपि त्रैलोक्यरक्षाक्षमे त्रायके सति यन्मम ज्ञानदर्शनचारित्रत्रयं मोहादिचौरैर्हियतेमुष्यते तदहं हा इति खेदे हताशः प्राणाधिकरत्नत्रयहरणात् हतोऽस्मि-व्यापादितोऽस्मि ॥ ६ ॥ Page #250 -------------------------------------------------------------------------- ________________ षोडशः प्रकाशः ] २११ वि०-हे त्रातर् ! भावारिविधुरितभव्याङ्गिवर्गपालक ! त्वयि त्रिभुवनजनपरित्राणप्रवीणपराक्रमे त्रातरि पुरः सत्यपि यन्मोहादिभिर्मलिम्लुचैः पाटच्चरैमैं-मम त्वयैव प्रसादितं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं हियते-बलाद्विलुप्यते । हा इति खेदे तदहं हत एव हताशः । युक्तं च हताशत्वं !, यतः प्रभोरसमक्षं यत् किमपि विलुप्यते तत्र किल स्वस्वामिनिवेदनेन प्रत्यानयिष्याम्यहमात्मीयं वस्त्विति भवत्येव प्रत्याशा, स्वामिसमक्षं तु गते वस्तुनि कौत. स्कृती प्रत्याशेति ॥ ६ ॥ ननु वीतरागतया यदि युष्मान् युष्मदाराध्योऽयमवधीरयति, तत्किमित्यनुत्साहहतैस्तीर्थान्तरोपास्तिन विधीयत इत्याशङ्कयाहभ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवाङ्घौ विलग्नोऽस्मि, नाथ! तारय तारय॥७॥ हुँ घणा तीर्थोमां भटक्यो छु, परन्तु ते सर्वमां में आपने ज एक तारक तरीके जोया छे. ते कारणे हुं आपना ज चरणोने विषे वळग्यो छु, माटे हे नाथ ! आप कृपा करीने मने तारो, तारो. (७) अव० भ्रान्त-हे वीतराग! अहं तीर्थानि लौकिकलोकोत्तराणि भ्रान्तो गतस्तेषु त्वमेव एको मया संसारतारणक्षमो ज्ञातस्ततस्तव पादे विलग्नोऽहमस्मि। हे नाथ अतः कारणात् त्वं मां तारय तारय संसारसागरानिस्तारय निस्तारयौत्सुक्यतो वीप्साऽत्र ॥ ७ ॥ Page #251 -------------------------------------------------------------------------- ________________ २१२ [ श्रीवीतरागस्तोत्रे वि०-हे स्वामिन् ! नाहमनुत्साहहतः !, किन्तु पुरैव निखिलान्यपि सौगतादितीर्थानि भ्रान्तः-पर्यटितः, तेषु च मध्ये त्वमेवैकः संसारपारावारतारणक्षमं तीर्थ दृष्टः-साक्षात्कृतः । तत्तस्मादहं तवैवांह्रौ विलग्नस्त्वच्चलननलिनमूलमालम्बितस्तदेव हे नाथ ! मामस्मात् संसृतिपाथोनाथात् त्वरितं तारय तारय परमपदपरतटं च प्रापय । अत्यन्तार्तिख्यापनाय तारयेति द्विरुक्तिः ॥ ७ ॥ न चाहं सर्वथैवायोग्यस्त्वदनुग्रहस्य, यतःभवत्प्रसादेनैवाहमियती प्रापितो भुवम् । औदासीन्येन नेदानी, तव युक्तमुपेक्षितुम् ॥८॥ हे नाथ ! आपनी महेरबानीथी ज हुं आटली भूमिकाने-आपनी सेवानी योग्यताने पाम्यो छु, माटे हवे उदासीनपणावडे मारा तरफ उपेक्षा करवी आपने योग्य नथी. (८) । __ अव० भव०-हे वीतराग ! अहं त्वत्प्रसादेनैव तव प्रसत्तितयैवेयती त्वदुपास्तियोग्यां भुवं सुदशां प्रापितो नीतस्तत इदानीमधुनौदासीन्येन माध्यस्थ्येनोपेक्षितुमुपेक्षा कर्तु तव नोचितं-नोपेक्षणीयः सर्वथा ॥ ८॥ वि०-हे भगवन् ! अहं भवत्सम्बन्धिना प्रसादेनानुग्रहेणैव इयतीं त्वदुपास्तिस्तुतिविज्ञप्तियोग्यां भुवं सुदशां प्रापितः-समानीतोऽस्मि । तदिदानीमपि विश्वकवत्सलस्य तव औदासीन्येन Page #252 -------------------------------------------------------------------------- ________________ षोडशः प्रकाशः] २१३ माध्यस्थ्येनोपेक्षितुं न युक्तम् , आश्रितोपेक्षणं हि न सुस्वामिधर्म इति ॥ ८ ॥ ___ न च त्वं मां मोहादिभिर्विडम्ब्यमानं न वेत्सि, यतःज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः। नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः॥९॥ हे तात ! आप ज एक ज्ञाता छो. आपनाथी अधिक बीजो कोई दयाल नथी, अने माराथी अधिक बीजो कोई दयापात्र नथी. करवा लायक कार्यमां आप कुशळ छो, तेथी जे करवा योग्य होय ते करवामां तत्पर थाओ. (९) __ अव० ज्ञाता०—हे तात ! पितस्त्वमेवैकोऽद्वितीयः ज्ञातासि, सर्वोपायचतुरोऽसि, ज्ञात्रापि दयारहितेन किं स्यादित्याहुः । त्व० त्वत्तोऽन्यः कृपापरोनास्ति । तेनापि किं यदि दयाविषयोऽत्र न स्यादिति पुनराहुः । नान्यो० अन्य:परो मत्तः कृपापात्रं करुणास्थानं नास्ति । एवं सति त्वं यत्र यत्कृत्यं यद्विधेयं तत्र कर्मठस्तत्परः एधि भव ॥ ९ ॥ ___ इति षोडशप्रकाशस्यावचूर्णिः । वि० हे तात ! संयमशरीरोत्पादक ! त्वमेवैकोऽप्रतिहतज्ञानदृष्टिर्मम दुर्दशाया ज्ञाता, ननु जानानोऽप्यकरुणः कथं परमनुगृह्णातीत्याह-त्वत्तोऽप्यन्यः-परः क इव जगति निष्कारणकारु Page #253 -------------------------------------------------------------------------- ________________ २१४ [ श्रीवीतरागस्तोत्रे णिकः, न च मत्तो मत्सकाशादप्यपरः कोऽपि भवद्विधानां कृपापात्रं दयास्थानम् । तस्मादेवं सति त्वदेकशरणे मयि किङ्करे तव सुस्वामिनो यत्कृत्यं यद्विधेयं तत्र कर्मणि त्वं कर्मठः-शूर एधि भव । यथा चाहमपि भवानिव भवभयानामभाजनं भवाभि तथा प्रसी. देतिभावः ॥९॥ इति श्रीवीतरागस्तोत्रे षोडशस्यात्मगस्तिवस्य पदयोजना। एवं स्तुतिकृदात्मगस्तिवेन क्षीणतार्ति विज्ञप्य साम्प्रतं सर्वात्मना परमात्मानं शरणं प्रपित्सुः शरणस्तवमाह --- स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् । नाथ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥ __हेनाथ ! करेलां दुष्कृतनी गर्दी करतो, अने करेलां सुकृतनी अनुमोदना करतो, अन्यना शरणथी रहित एवो हं; आपना चरणोना शरणने अंगीकार करूं छं. (१) अथ शरणप्रतिपत्तिमाहुः अव० स्वकृतं०-हे नाथ !. अनन्तभवेष्वात्मना निष्पादितं दुरितं निन्दस्त्वदनुष्ठानादि वाऽनुमोदयन् अनुमन्वन् त्वदपरशरणरहितस्त्वत्पादौ शरणं यामि-श्रयामि ॥१॥ Page #254 -------------------------------------------------------------------------- ________________ सप्तदशः प्रकाशः] २१५ - वि०-हे नाथ ! योगक्षेमकारिन् ! अहं त्वचरणौ शरणं यामि, किं कुर्वन् ?, स्वकृतं दुष्कृतं गर्हन् स्वयमात्मनानादौ संसारे मिथ्यात्वादिबन्धहेतुसान्निध्यात्कृतं बद्धनिधत्तादिरूपेणोपनिबद्धं यदुष्कृतं प्राणातिपाताद्यष्टादशपापस्थानरूपं तद् गर्हन् 'हा दुष्टमिदं कर्म मया कृतम्' इति सानुतापं निरन्तरमनुस्मरन् । तथा सुकृतं स्वकृतमेवाश्रवद्वारसंवरणलक्षणमनुमोदयन् सानन्दमन्तर्वि. भावयन् , त्वच्चरणौ-त्वत्क्रमौ शरणं यामि-प्रपद्ये । किं विशिष्टः ?, शरणोज्झितो भावशत्रुसंत्रासादशरणः ॥ १॥ दुष्कृतगर्हामेवाहमनोवाकायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययान्वितम्॥२॥ हे भगवन् ! करवा, कराववा अने अनुमोदवावडे मनवचनकायाथी थयेला पापने विषे जे दुष्कृत लाग्युं होय, ते आपना प्रभाववडे फरी वार नहीं करवानी प्रतिज्ञापूर्वक मारुं ते दुष्कृत मिथ्या थाओ. (२) अव० मनो०-हे वीतराग ! मनोवचनकायभवे पापे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे करण कारणानुमोदनैकगुणभूतैर्म-मम दुष्कृतं मिथ्याऽकृतमिव भूयाद्भवतु । कथंभूतं मिथ्यादुष्कृतम् ?, अन्वितं-सहितम् , कयाऽपुनः क्रिययाऽपुन:करणेन ॥२॥ Page #255 -------------------------------------------------------------------------- ________________ २१६ [ श्रीवीतरागस्तोत्रे वि०-हे भगवन् ! मनोवाकायजे मनोवचनतनुसमुद्भवे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे पापे-कल्मषे कृतानुमतिकारितैः करणकारणानुमतिभिर्यन्मे पुराकृतं दुष्कृतं-दुष्कर्म तत्तवाचिन्त्यमहिम्नो माहात्म्यात् मिथ्या-मुधास्तु कृतमप्यकृतमिव जायताम् , कथम् ?, अपुनःक्रिययान्वितं अपुनःकरणेन युक्तम् । किमुक्तं भवति ?, किल यस्य हि पापस्य मिथ्यादुष्कृतरूपं प्रायश्चित्तमुपातं तद्यदि भूयोऽपि विधीयते तदा तन्मिथ्यादुष्कृतं कुम्भकृन्मिथ्यादुष्कृतमिव वृथैव स्यादित्यपुनःक्रिययेत्युक्तम् ॥ २ ॥ सुकृतानुमोदनमाहयत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥ ३॥ ___ हे नाथ ! रत्नत्रयीना मार्गने मात्र अनुसरवावाळु एवं पण जे कांई सुकृत में कयु होय, ते सर्वनी हुं अनुमोदना करूं छु. (३) _____ अव० यत्कृतं०-हे वीतराग! यद् ज्ञानादिविषयं किञ्चित्सुकृतं पुण्यं सदाचारो विहितस्तनिखिलमहमनुमोदयामि । मार्ग० त्वन्मतमात्रानुसार्येव नत्वन्यत् ॥३॥ वि०-हे स्वामिन् ! यन्मया तथाविधशुभसामग्रीसंयोगेन किञ्चिदल्पमपि सुकृतं रत्नत्रितयगोचरं ज्ञानदर्शनचारित्रानुगतं कृतमुपार्जितं तत्सर्वमहमनुमन्ये सप्रमोदमनुमोदयामि, किं विशिष्टो ___ Page #256 -------------------------------------------------------------------------- ________________ सप्तदशः प्रकाशः ] २१७ ऽहं ?, मार्गमात्रानुसार्यपि ज्ञानादियुक्तमार्गमात्रप्रविष्टोऽपि अयमाशयः 'किल ज्ञानादयो हि यदैव सम्यगासेविताः स्युस्तदैवानुमोदनेन पुण्योपचयं कुर्युः, अहं तु रत्नत्रयमार्गानुसार्येव न तु यथोक्तकारी, तथाकृते हि मुक्ततैव स्यात्, तथापि यदल्पमपि ज्ञानादिगोचरं सुकृतं कृतं तदप्यनुमोदयामीति' । मार्गमात्रानुसार्यपीति सुकृतविशेषणं वा ॥ ३॥ पुनः सुकृतानुमोदनमाह - सर्वेषामर्हदादीनां, यो योऽत्त्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ||४|| अरिहंत, सिद्ध, आचार्य, उपाध्याय अने साधुओने विषे जे जे अरिहंतपणुं, सिद्धपणुं, पंचाचारना पालनमां प्रवीणपणुं, सूत्रोनुं उपदेशकपणुं अने रत्नत्रयीनुं साधकपणुं विगेरे जे जे गुणो छे ते ते सर्व गुणोनी हुं अनुमोदना करूं छं. ( ४ ) अव० सर्वे० - हे वीतराग ! सर्वेषामर्हत्सिद्धाचार्योंपाध्याय साधुश्राद्धानां यो योऽर्हत्व सिद्धत्वाध्यापनादिको गुणोऽस्ति तं तमहमनुमन्ये सकलं तेषां महामहिम्नाम् ॥ ४ ॥ वि०- सर्वेषां नामस्थापनाद्रव्यभावभेदानां अतीतवर्त्तमानानागतरूपाणां सर्वास्वपि कर्मभूमिषु समुत्पन्नानामर्हदादीनां अर्ह - सिद्धाचार्योपाध्याय साधूनां यो योऽर्हत्त्वादिको गुणः, यथा - अर्ह - Page #257 -------------------------------------------------------------------------- ________________ २१८ [ श्रीवीतरागस्तोत्रे तामहत्त्वम्, सिद्धानां सिद्धत्वम्, आचार्याणां पञ्चविधाचारचतुरत्वम्, उपाध्यायानां समयसूत्रोपदेशकत्वम् साधूनां रत्नत्रयसाधकत्वम्, इत्यादिको यो गुणस्तमहं सर्वमशेषमप्यनुमोदयामि । गुणिगुणानुमोदनं वेतनमनश्वरपथपाथेयमतस्तेषां महात्मनां पुण्यकीर्त्तनानामहमपि गुणाननुमोदयामि || ४ || " एवं दुष्कृतगर्हासुकृतानुमोदने विधाय प्रस्तुतं शरणगमनमाहत्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥ हे भगवन् ! भाव अरिहंत एवा आपनुं, आपना फलभूत (अरिहंतोनुं फळ सिद्ध छे) सर्व कर्मश्री मुक्त थयेला अने लोकना अग्रभाग उपर रहेला सिद्ध-भगवंतोनुं, आपना शासनमां रक्त थयेला मुनिवरोनुं अने आपना शासननुं शरण में भावी स्वीकार्य छे. (५) अव० त्वां त्व० - हे वीतराग ! त्वां त्वत्फलभूताँस्त्वदनुष्ठानफलरूपान्मोक्षप्राप्तान् सिद्धांस्त्वदाचारचतुरानृपीन् त्वत्प्रवचनं चाहं भावतो हृदयशुद्धितः शरणं प्रतिपन्नोऽस्मि - श्रितोऽस्मि ॥ ५ ॥ वि०-हे भगवन् ! अहमेतदेतच्छरणं प्रपन्नोऽस्मि । किं तदित्याह - त्वां भावार्हद्रूपं भवन्तम्, तथा सिद्धान् सकलकर्म्म - Page #258 -------------------------------------------------------------------------- ________________ सप्तदशः प्रकाशः । मलपटलनिगलनलघुभूतत्वेन लोकाग्रगतान् , किं विशिष्टान् ?, त्वस्फलभूतान् , अर्हताम् हि सिद्धत्वमेव फलम् , तथा त्वत्सम्बन्धि कुवासनापाशविशसनं यच्छासनं तत्र रतानासक्तमनसो मुनीन्-मुमुथुन् , तथा अपारसंसारपारावारपरपारप्रापणयानपात्रप्रतिमं त्वच्छासनं च शरणं प्रतिपन्नः संश्रितोऽस्मि । कथं ?, भावतो भावशुद्ध्या न तु परोपरोधादिना, भावं विना कृतं हि जिनशासनाद्यनुसरणं व्यापन्नदर्शनानामिवाफलं अवम फलं वेति ॥ ५॥ ___ एवं दुष्कृतगर्हासुकृतानुमोदनशरणगमनानि विधाय सत्त्वक्षामणामाहक्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ __हे नाथ ! सर्व प्राणीओने हुँ खमा छ-क्षमा आपुं छं. सर्व प्राणीओ मने खमावो-मारा उपरनी कलुषताने तजीने क्षमा आपो. आपना ज एक शरणने प्राप्त थयेला मने ते सर्वने विषे मैत्री-मित्रभाव-हितबुद्धि हो. (६) ___ अव० क्षम-हे वीतराग ! सर्वान् चतुरशीतिलक्षजीवयोनिगतान्जीवानहं क्षमयामि-क्रोधोपशमेन निर्वापयामि, सर्वे ते मयि-मद्विषये क्षाम्यन्तु क्रोधं त्यजन्तु तेषु निखिलेषु त्वदेकशरणस्य मम मैत्री हितबुद्धिरस्तु ॥६॥ Page #259 -------------------------------------------------------------------------- ________________ २२० [ श्रीवीतरागस्तोत्रे वि० हे क्षमाप्रधान ! अहं सर्वानेकेन्द्रियादीन् पञ्चेन्द्रियपर्यवसानान् शत्रुमित्रदृष्टादृष्टपरिचितापरिचितभेदान् सत्त्वान् प्राणिनः, स्वापराधस्वीकारेण क्षमयामि-क्षमा ग्राहयाभि, तेऽपि सत्त्वा मयि विषये कलुषतां विमुच्य क्षाम्यन्तु तितिक्षासुमनसो भवन्तु, एवं च सति तेषु सर्वेष्वपि विषये मम मैत्री पूर्वोदितस्वरूपा अस्तु । किं विशिष्टस्य मम ?, त्वदेकशरणस्मरणमात्रशरणस्य ॥ ६॥ एवं सत्त्वक्षामणां विधाय ममत्वपरिहारार्थमेकत्वभावनां भावयन्नाहएकोऽहं नास्ति मे कश्चिन्नचाहमपि कस्यचित्। त्वदघिशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥ हे नाथ ! हुं एकलो छु, मारुं कोई नथी अने हुं पण कोईनो नथी; छतां पण आपना चरणना शरणमा रहेला मने कांई पण दीनता नथी. (७) . अव० एको०-हे वीतराग ! अहमेकाकी पितृभ्रातृपुत्रशिष्यादिषु निर्ममत्वान्मम नास्ति कश्चित् । अहमपि कस्यचित्कस्यापि सम्बन्धी नास्मि । एवं सति स्वसेवकस्य दैन्यं नावधार्यमित्याहुः । त्वदं० तव चरणशरणस्थितस्य मम दैन्यं किञ्चन नास्ति ॥ ७॥ वि०-हे विश्वजनीन ! यदेतत् कलत्रपुत्रधनधान्यादि बहिमुखैरात्मीयत्वेन व्यपदिश्यते तदपि न तावत्परभवादात्मना समं ___ Page #260 -------------------------------------------------------------------------- ________________ सप्तदशः प्रकाशः ] २२१ समेति, न वाप्येनं तत्र गच्छन्तमनुगच्छति, तस्मात् पृथग्भूतमेवे. दमात्मनः । एवं च सत्यहं द्रव्यतः सपरिच्छदोऽपि भावत एक एव । न चैतेषु खकार्यतात्पर्यवस्तुबान्धवादिषु कश्चिन्मम सम्बन्धी । न चाहमपि स्वकृत(कर्म)फलोपभोक्ता अमीषां सम्बन्धी। नन्वेवमेकान्तेनैककस्य तव महदैन्यमित्याशङ्कयाह-न च मम त्वदंहिशरणस्थस्य प्रतिपन्नत्वच्चरणशरणस्य किञ्चन खल्पमात्रमपि दैन्यं-दीनता, प्रत्युत आत्मारामस्य परमं स्वातन्त्र्यसुखमेव ॥ ७ ॥ न च मत्पालनपरिश्रमोऽपि स्वामिनश्चिरकालभावीति दर्शयन्नाहयावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् । तावन्मयि शरणत्वं, मा मुचः शरणं श्रिते ॥८॥ हे विश्ववत्सल ! आपना प्रभावथी मळनारी उत्कृष्ट पदवी-मुक्तिस्थान मने प्राप्त न थाय त्यां सुधी आपना शरणे आवेला मारा उपर शरण्यपणाने-शरणने उचित पालकपणाने मूकशो नहि. (८) अव० याव०-हे वीतराग। अहं त्वदनुभावजां त्वत्प्रसादसम्भवां परां प्रकृष्टां पदवीं मुक्तिलक्षणां यावन्नासाद. यामि तावत् शरणगते मयि शरण्यत्वं शरणागतवत्सलतां मा मुच:-मा त्यज ॥ ८॥ इति सप्तदशप्रकाशस्यावचूर्णिः । Page #261 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे वि० - हे विश्ववत्सल ! यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्मभावप्रभवाम्, परां परानन्दस्वरूपाम्, पदवीं-मुक्तिलक्षणाम्, नामोमिन लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोपनतसत्त्वोचितं पालकत्वम् मा मुचः मा - त्याक्षीः, प्राप्तश्च परमपदवीं वल्लीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥ ८ ॥ " इति श्रीवीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना | २२२ एवं स्तुतिकृत्रिजगद्गुरुशरणानुसरण सावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि प्रमुख परुषया गिरा भगवन्तं तुष्टुषुः । कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोक:न परं नाम मृद्वेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ||१|| ॥१॥ केवळ कोमळ वचनथी ज नहि, किन्तु विशेषज्ञएकान्त हितकर एवा स्वामीने अंतःकरणनी शुद्धि माटे कांई कठोर वचनथी पण विनंति करवी जोइए. १ प्रभुं शरणतया प्रपद्योपेक्षाविगमभयाः (१) किञ्चित्कठोरं विज्ञपयन्ति । अव० न परं० - हे वीतराग ! विशेषज्ञाय एकान्त Page #262 -------------------------------------------------------------------------- ________________ अष्टादशः प्रकाशः ] २२३ हितैषिणे स्वामिने नाम इति कोमलामन्त्रणे परं केवलं मृद्वेव वादेन न विज्ञप्यम्, किन्तु किश्चन कियत्कठोरं कठिनमपि स्वचित्तेऽज्ञानेनाप्रतिभासमानं स्वान्तशुद्धये संशयापनोदाय ज्ञाप्यते तत्क्षणम् ।। १॥ वि० हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् , किन्त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं परुषप्रायमपि। किं विशिष्टाय स्वामिने ?, विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः । यः किलोत्तानमतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति तन्मनोरतये सुकुमारमेव वाच्यम् , यस्तु देशकालप्रस्तावौचित्यपुरुषतदाशयविशेष विद्वांस्तं प्रति यथार्थभाषिभिर्भूत्यैरनुकूलमितरच्चादुष्टभावैविज्ञप्यम् , तद्भावज्ञेन स्वामिनापि तदवधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः" किमर्थमित्याह-स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ १ ॥ कठोरोक्तिमेव व्यनक्ति-'न पक्षी त्यादितस्तदेवम्' इति पञ्चमश्लोके सम्बन्धः । हे भगवन् ! त्वं परीक्षकैः कथं देवत्वेन प्रतिष्ठाप्यः ?, यतः सर्वदेवेभ्यो विलक्षणः । कथम् ?, एवमुच्यमानप्रकारेण, तदेव दर्शयतिन पक्षिपशुसिंहादिवाहनासीनविग्रहः। न नेत्रगात्रवक्त्रादिविकारविकृताकृतिः ॥२॥ हे स्वामिन् ! लौकिक देवनी जेम आपनुं शरीर ___ Page #263 -------------------------------------------------------------------------- ________________ २२४ [ श्रीवीतरागस्तोत्रे हंस गरुडादि पक्षी, छाग वृषभादि पशु अने सिंह व्याघ्रादि जानवरोरूपी वाहन उपर आरूढ थयेलं नथी; तेमज आपनी आकृति पण ते देवोनी जेम नेत्र - लोचन, गात्र - शरीर अने वक्त्र - मुखादिना विकारोवडे विकृत थयेली नथी. (२) अथ पञ्चभिः श्लोकैः सम्बन्धः । अव० न पक्षि० - हे वीतराग ! पक्षिणो हंसगरुडादयः पशवोऽजवृषादयः, सिंहा मृगेन्द्रास्तदादीनि यानि वाहनानि तेष्वासीनोऽधिरूढो विग्रहः कायो यस्य स एवंविधस्त्वं नासि । नयनवदनशरीराणां ये विकारा रागद्वेषनिष्पाद्यास्तैः विकृता विरुद्धावस्थां प्रापिता आकृतिः - संस्थानं यस्य स एवंविधोऽपि त्वं नासि हरिहरादिवत् ॥ २ ॥ वि० - ये किलास्मिन् लोके अस्माभिर्देवा ददृशिरे ते पक्षिप्रमुख वाहनासीनविग्रहाः विहङ्गप्रभृतियान विन्यस्तवपुषः । तथाहिब्रह्मविष्णुस्कन्दा यथाक्रमं हंसगरुडमयूरगामित्वेन पक्षिवाहनाः, तथा ईश्वरवैश्वानरमारुता यथाक्रमं वृषमेषमृगगामित्वेन पशुवाहनाः, भवानी च सिंहवाहना, आदिशब्दान्नरवाहनधनवाहनादित्रिदशपरिग्रहः । त्वं तु पक्षिप्रभृतिके नैकस्मिन्नपि वाहने विन्य स्तदेहस्तत एवेतर देवेभ्यो विलक्षणः । तथा - देवा हि नेत्रवक्त्रगात्रादिविकृतिभृत एवास्माभिरुपलभ्यन्ते, यथा- त्रिनयनः - शम्भुः चतुर्वक्त्रः - स्वयम्भूः, षण्मुखः - महासेनः, चतुर्भुजः - विष्णुः, गजा Page #264 -------------------------------------------------------------------------- ________________ अष्टादशः प्रकाशः ] २२५ स्यो लम्बोदरश्च गणेश इत्यादि । त्वं तु नेत्रवक्त्रादिविकारैरपि न विकृताकृतिः, किन्तु निर्विकारसर्वावयसुन्दरस्तदेवमप्यन्यदेवेभ्यस्त्वं विसदृशः ॥ २॥ तथा न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नागनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ हे नाथ ! अन्य देवोनी जेम आपना हस्तपल्लव त्रिशूल, धनुष अने चक्रादि शस्त्रोथी चिह्नित थया नथी. तेमज आपनो उत्संग-खोळो स्त्रीओना मनोहर अंगने आलिंगन करवामां तत्पर बन्यो नथी.(३) अव० न शूल०-हे वीतराग ! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के-उत्सङ्गे येषामीदृशौ करपल्लवी यस्य स ईदृक्षी नासि । तथा सुभगरामाङ्गालिङ्गनपरो नासि ॥ ३ ॥ वि०-देवा हि शूलचापचक्रादिभिः शस्त्रैरङ्कितकरपल्लवाः स्युः, यथा-शूलभृत्पिनाकपाणिश्च हरः, शाङ्गभृच्चक्रधरश्च हरिः, शक्तिधरः कुमारः, परश्वधायुधः सिन्धुरास्य इति । तव तु पाणिपल्लवौ रेखारूपैरेव चापचक्रादिभिर्लाञ्छितौ न पुनरितरैः । तथा ते हि अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणाः कमनीयकामिनीमनोहरशरीरपरिरम्भसुभगंभविष्णवः, तथाहि-गङ्गागौरीभ्यां गिरीशः, १५ Page #265 -------------------------------------------------------------------------- ________________ २२६ [ श्रीवीतरागस्तोत्रे गावित्री(गायत्री)सावित्रीभ्यां प्रजापतिः, राधारुक्मिणीभ्यां कमलाविलासी नित्यमालिङ्गित एवास्ते, त्वं तु स्वप्नोऽप्यपरिशीलितललितललनाजनः ॥ ३ ॥ तथान गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ ४ ॥ __हे नाथ ! अन्य देवोनी जेम निन्दनीय चरित्रवडे आपे महाजन-उत्तम पुरुषोने कंपायमान कर्या नथी. तेमज प्रकोप-क्रोध अने प्रासाद-कृपावडे आपे देव अने मनुष्योने विडम्बित कर्या नथी. (४) अव० न गई०-हे वीतराग! गर्हणीयैनिन्द्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितैः प्रकम्पिताः करुणाकातरीभूताः महाजना उत्तमा येन स तैस्तादृशः प्रकोपप्रसादादिभिर्विडम्बिता विगोपिता नरामरा येन स तादृशोऽपि नासि ॥ ४ ॥ वि०-ते हि गर्हणीयैः पृथग्जनेभ्योऽप्यतिजघन्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितैः प्र. कम्पितमहाजनाः अहह ! महदकृत्यसाहसमिदमिति ससाध्वसीकृतशिष्टजनहृदयाः, त्वं पुनवंविधचरितः । तथा ते हि तथाविधापराधप्रबुद्धदुर्द्धरक्रोधप्रारब्धप्रधानविधयः सुरनरादीन् कदाचिच्छा Page #266 -------------------------------------------------------------------------- ________________ अष्टादशः प्रकाशः ] ૨૨૭ पबधादिभिर्विडम्बयन्ति कदाचिच्च शिरःकमलोपनयनतीव्रतपःप्रणिधानादिभिःप्रसन्न मनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति । त्वं तु न तथा ॥ ४ ॥ तथान जगज्जननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥ हे नाथ ! अन्य देवोनी जेम जगतने उत्पन्न करवामां, स्थिर करवामां के विनाश करवामां आपे आदर वताव्यो नथी,तेमज नट-विटने उचित नृत्य, हास्य अने गीतादि चेष्टाओवडे आपे आपनी स्थितिने उपद्रववाळी करी नथी. (५) अव० न जग-जगतो जननपालनविनाशनकृतो. द्यमस्त्वं नासि । लास्य-नृत्तं, हास्य-हसनं, गीत-स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवाः नटविटोचिता विलासास्तैरुपप्लुतोपद्रुता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि॥५॥ वि० ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः, किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यन्यो विनाशयतीति, त्वं तु तत्राप्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिभिर्विप्लवैर्नटविटोचितैश्चेष्टितैरुपप्लुतस्थितयः । त्वं पुनः परप्रस्तुतेप्वप्यमीषु विलोकनेऽपि तन्द्रालरिव ॥५॥ Page #267 -------------------------------------------------------------------------- ________________ २२८ | श्रीवीतरागस्तोत्रे तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ? ॥६॥ ते कारणथी हे भगवन् ! ए रीते आप सर्व देवोथी सर्व प्रकारे विलक्षण - विपरीत लक्षणवाळा छो, तेथी परीक्षक लोकोए आपने देव तरीके केवी रीते स्थापन करवा १ ( ६ ) -- अव० तदे० - हे वीतराग ! तत्तस्मात्कारणाद् ब्रह्मा चतुर्वक्त्रो हंसयानो जपमालाकरो गावित्री (गायत्री) सावित्रीश्लिष्ट रम्भादिदर्शनार्थकृतपञ्चमुखो जगञ्जनकः १ । विष्णुर्गरुडस्थश्चतुर्भुजश्चापचक्रादिकरो लक्ष्म्यालिङ्गितो रुक्मिणीहरो दैत्यघ्नो वृन्दावने कृतस्त्रीरूपो जगत्पालकः २ । हरो हास्यलास्यकरो वृषवाहनो ब्रह्मशिरश्छिदर्घाङ्गस्थभवानीक स्त्रिनेत्रो जगत्संहारकः ३ । इत्येवंप्रकारेण सर्वलौकिकदेवेभ्यः सर्वथा शास्त्रादिप्रकारैर्विलक्षणो विसदृशस्त्वं देवत्वेन हृदि देवतया नाम इति कोमलामन्त्रणे परीक्षकैः - प्रेक्षावद्भिः कथं केन लक्षणेन प्रतिष्ठाप्यः - स्थाप्यः १ ।। ६ ।। वि०- तत्तस्मात् कारणात् हे भगवन् ! एवं पूर्वोक्तप्रकारेण सर्वेभ्योऽपि हरिहरादिदेवेभ्यः, सर्वथा सर्वैरप्रि चिह्नस्त्वं विलक्षणो विसदृशः । एवं च सति परीक्षकैर्देवत्वेन 'देवोऽयम्' इतिबुद्ध्या कथं प्रतिष्ठाप्यः ?, केन प्रकारेण हृदि व्यवस्थाप्य ? इति ।। ६ । एतदेव दृष्टान्तेन स्पष्टयति Page #268 -------------------------------------------------------------------------- ________________ अष्टादशः प्रकाशः] રરર अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःश्रयद्वस्तु, कया युक्त्या प्रतीयताम्?॥७॥ हे नाथ! पर्ण-पांदडा, तृण-घास अने काष्टादि अन्य वस्तुओ पाणीना प्रवाहने अनुकूल चाले ते वात युक्तिवाळी छ, किन्तु प्रवाहने प्रतिकूल चाले; ए वात कयी युक्तिवडे निश्चित करवी ? (७) एतद्दृष्टान्तमाह अव० अनु०-हे वीतराग ! पर्णतृणकाष्ठादि वस्तु अनुश्रोतोजलप्रवाहप्रसरणावना सरत्-संचरत् युक्तिमत् युक्तम्। सर्वत्र तथा दृष्टत्वात् । परं प्रतिश्रोतःप्रवाहसंमुखं श्रयचटद्वस्तु पर्णादि कया युक्त्या केन प्रकारेण लोकैः प्रतीयतांप्रतिपद्यताम् ?, तथा काप्य दृष्टत्वात् ।। ७ ॥ वि०-अनुश्रोतः सलिलप्रवाहानुसारेण सरत्संचरत् पर्णतृ. णकाष्ठादिवस्तु युक्तिमत् प्रत्यक्षप्रमाणप्रतिष्ठितत्वेन सर्वस्याप्यनुभवसिद्धत्वेन च यौक्तिकम् , प्रतिश्रोतः सलिलप्रवाहात् प्रतीपं तु पर्णतृणादिवस्तु श्रयत्प्रवहत् कया युक्त्या-केन प्रमाणबलेन प्रती. यतां-निश्चीयताम् ? । एवं वर्तमानदेवलक्षणविलक्षणे त्वयि कथं देवत्वबुद्धिरुपजायतामिति ।। ७ ॥ एवं स्तुतिकृदसंविदान इव भगवत्स्वरूपं बहिर्मुखपरीक्षक १ 'सलिलप्रवाहं प्रति प्रस्तारेण' इति प्रत्यन्तरे । Page #269 -------------------------------------------------------------------------- ________________ २३० [ श्रीवीतरागस्तोत्रे पक्षकक्षीकारेण किमपि परुषप्रायमभिधाय भूयः स्वभावोक्ति व्यनक्तिअथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृसमेतेन, वैयात्येन जगत्प्रभो! ॥८॥ ___ अथवा हे जगत्प्रभु! मन्द-बुद्धिवाळा परीक्षकनी परीक्षाओवडे सयु, तेमज मारे पण आ जातिना परीक्षा करवाना वैयावृत्य-हठाग्रहवडे सयु. (८) अव० अथ०-हे वीतराग ! अथवाऽल्पमतयो ये परीक्षकास्तेषां परीक्षणैरविचारणैरलं सृतम् । हे जगत्प्रभो! ममाप्येतेन वैयात्येन त्वत्परीक्षाधाष्ठर्थेन-कृतं-पर्याप्तम् ।। ८॥ वि०-अथवेति पूर्वोपक्षिप्तार्थोपसंहारे । हे जगद्गुरो ! भुवनमहनीय ! अभीभिः पूर्वोदितैर्मन्दबुद्धिपरीक्षकपरीक्षणैर्निर्विचारविचारकविचारप्रकारैरलं-पर्याप्तम्, सर्वथैव त्वय्यनुपपन्नत्वात् तेषाम् । तथा ममाप्येतेन पूर्वोदितेन प्राकृतजनोचितेन वैयात्येन परीक्षावैदग्ध्यधाष्टर्येन कृतं-पर्याप्तम् , मनसाप्येवमसत्प्रलापस्य त्वयि चिन्तयितुमनुचितत्वात् ।। ८ ।। ननु यदि पूर्वोदितानि देवलक्षणानि न तथा क्षोदक्षमाणि तत् किमन्यत् तदुपलक्षणाय लक्षणान्तरं मृग्यमित्याहयदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९॥ १ ०गुरो ! के० ज्ञा० । Page #270 -------------------------------------------------------------------------- ________________ २३१ अष्टादशः प्रकाशः ] हे स्वामिन् ! सर्व संसारी जीवोना स्वरूपथी जे काई विलक्षण स्वरूप आ जगतमां प्रतीत थाय, ते ज आपनुं लक्षण छे, एम बुद्धिमान पुरुषो परीक्षा करो. (९) अव० यदे०-हे वीतराग ! सर्वे संसारिणो ये जन्तवो जीवास्तेषां रूपं स्वरूपं तस्माद्विलक्षणं विसदृशं यदेव यत्किश्चित् , कृतधियो विद्वांसः परीक्षन्तां-विचारयन्तां तदेव तव लक्षणं देवत्वाभिज्ञानमस्तु ।। ९॥ वि०—हे स्वामिन् ! यदेव सर्वसंसारिजन्तुरूपेभ्यः समग्रभवस्थशरीरशरीरेभ्यो लोकोत्तरत्वेन विसदृशम् , कृतधियो विद्वांसस्तदेव तव लक्षणं परीक्षन्ताम् । विमुक्तं भवति ?, किल यानि परैः पक्षिपशुवाहनादीनि देवचिह्नत्वेनोदीयन्ते तानि सर्वसंसारिजन्तुसाधारणानि, असाधारणगुणैश्च देवत्वमुपपद्यते । अत एव भगवान् विमुक्तसर्वसङ्गत्वेन न पक्षिपशुप्रभृतिष्वासीनदेहस्तत एव मुक्तः । वाहनाधीनतनवस्तु सपरिग्रहत्वेन संसारिण एव । तथा सर्वोत्तमसमचतुरस्रसंस्थान एव भगवान् , न तु नेत्रादिविकृतिमान् , प्रोषितद्वेषत्वेन च शूलादिशस्त्ररहितः, विगतरागत्वेन च नागनालिङ्गिततनुः, अगर्हणीयचरितत्वेन च विश्वविश्वानन्ददायी, परमसमभावभावितत्वेन च प्रकोपप्रसादादिभिर्न विडम्बितः, निष्ठितार्थत्वेन च न जगत्सर्गादिव्यग्रः, निर्मोहत्वेन च न लास्यहास्यादिभिरुपप्लुतः । पूर्वोदितस्वरूपाश्च परे । एवं विधं च यदिदं-'समस्तसंसारिरूपविलक्षणत्वं तदेव तव लक्षणमिति ॥९॥ ___ Page #271 -------------------------------------------------------------------------- ________________ २३२ [ श्रीवीतरागस्तोत्रे एतदेव स्पष्टयन्नुपसंहरतिक्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतराग ! कथञ्चन ॥१०॥ हे वीतराग! आ जगत क्रोध, लोभ अने भय. थी आक्रान्त-व्याप्त छे, ज्यारे आप क्रोधादिथी रहित होवाना कारणे विलक्षण छो; तेथी मृदुकोमल-मंद बुद्धिवाळा बहिर्मुख पुरुषोने आप कोई पण प्रकारे गोचर-प्रत्यक्ष थई शकता नथी. (१०) अव० क्रोध०-हे वीतराग! इदं जगत् सुरासुरनररूपं क्रोधलोभभयोपद्रुतमस्ति तेनास्मजगतो विसदृशस्त्वं कथञ्चन केनापि प्रकारेण मृदुधियां जिनशासनबहिर्मुखाणां न गोचरोऽसि परोक्षोऽसीत्यर्थः ॥ १० ॥ इति अष्टादशप्रकाशस्यावचूर्णिः । वि०-क्रोधलोभभयादिभिः प्रतीतैरान्तरारातिभिरिदं जगदाक्रान्तम् । भगवांस्त्वस्माजगतः क्रोधादिभिरनाक्रान्तत्वेनैव विलक्षणः-विसदृशः । अत एव वीतरागत्वेनैव कथञ्चन केनाप्युपायेन मृदुधियां कोमलप्रज्ञानां बहिर्मुखाणामगोचरः, तदनुगृहीतैरन्तर्मुखैरेव तस्योपलभ्यत्वादिति ॥ १० ॥ इति श्रीवीतरागस्तोत्रे अष्टादशस्य कठोरोक्तिस्तवस्य पदयोजना । ___ Page #272 -------------------------------------------------------------------------- ________________ एकोनविंशतिः प्रकाशः ] २३३ एवं जगद्विलक्षणैरुपलक्षितोऽपि भगवान् यदाराधनेन स्वारा - धितो भवति तां भगवदाज्ञामाज्ञास्तवेन स्तुतिकृत् प्रस्तौति, तस्य चायमाद्यश्लोकः -- तव चेतसि वर्तेऽहमिति वार्त्तापि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १ ॥ हे नाथ ! लोकोत्तर चरित्रवाळा आपना चित्तने विषे हुं रहुं ए तो असंभवित छे, परन्तु मारा चित्तने विषे आप रहो, ए बनवाजोग छे अने जो एम बने तो मारे बीजा कोई मनोरथ करवानी जरुर ज रहेती नथी ! ( १ ) कठोरं विज्ञप्यात्मनो (न) आज्ञाढतां ज्ञापयन्ति । अव० तव० - हे वीतराग ! तत्र चेतसि चित्तेऽहं वर्त्तेवसामीति वार्त्तापि दुर्लभा अपरं तु दूरे, तव केवलित्वेन चित्ताभावात् मम च तादृगद्भुत गुणाभावात् । मम चित्ते यदि त्वं वर्त्तसे स्थिरीभवसि ( तदा) अन्येन केनचित्प्रसादप्रभुता प्रदानादिनाऽलं - सृतम् ॥ १ ॥ वि० - हे विश्वननीन ! किल भृत्यो हि निष्कृत्रिमभक्तिः क्रमेण सङ्क्रामत्येव स्वामिनश्चेतसीति लोकस्थितिः त्वयि तु लोकोचरचरिते दुर्घटमिदमित्याह -- तव संबन्धिनि विगतरागे चेतसि दहं वर्त्ते - निवसामि इत्येवंरूपा वार्त्तापि दुर्लभा - दुष्प्रापैव, केवलं . Page #273 -------------------------------------------------------------------------- ________________ २३४ [ श्रीवीतरागस्तोत्रे मदायत्ते मच्चित्ते चेद्यदि त्वं वर्तसे निरन्तरमधिवससि तदा ममान्येन त्वच्चेतसि स्वनिवसनादिना केनचिन्मनोरथेनाप्यलं-पर्याप्तम् । मच्चित्ते त्वन्निवासमात्रेणैव कृतकृत्योऽहमिति भावः ॥ १॥ किमर्थमियतैव चरितार्थ इति चेदाह-- निगृह्य कोपतः कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ॥ २॥ हे नाथ ! ठगवामां तत्पर एवा अन्य देवो, मुग्ध वुद्धिवाळा केटलाकने कोपथी-शापादि आपवाथी अने केटलाकने प्रसादथी-वरदानादि आप. वाथी ठगे छे. परन्तु आप जेना चित्तमा रह्या हो, ते मनुष्यो तेवा कुदेवोथी कदी ठगाता नथी, अने तेथी करीने आप मारा चित्तमां रहो, तो हुँ पण ठगाउं नहि अने कृतकृत्य बन. ( २ ) ____ अव निगृ० हे वीतराग! परैर्वश्चनतत्परैर्हरिरादिभिः कांश्चिदात्मप्रतिकूलान् दैत्यान् कोपतो निगृह्म, कांश्चिदनुकूलान् भक्तान तुष्ट्या प्रसादेनानुगृह्य-संतोष्य मृदुधियो मुग्धचिचाः प्रतार्यन्ते-वञ्चयन्ते त्वत्पवित्रितचित्तान्मदीयादी. विना ।। २ ॥ वि०- यतः कारणात् हे स्वामिन् ! अमी त्वच्छून्यमनसो मृदुधियः परैरवीतरागदेवैः प्रतार्यन्ते--विप्लाव्यन्ते । कथमित्याह १ 'स्वचित्ते' इति प्रत्यन्तरे । Page #274 -------------------------------------------------------------------------- ________________ एकोनविंशतिः प्रकाशः ] २३५ तत्समक्षं कांश्चिदात्मप्रतिकूलान् कोपतः क्रोधोबोधात् शापवधादिभिनिगृह्य । तथा कांश्चिदात्मनोऽनुकूलांस्तुष्ट्या प्रसादेन वरादिप्र. दानादनुगृह्य। किं विशिष्टैः परैः ।, प्रलम्भनपरैः-वञ्चनप्रपञ्चचतुरैः। किमुक्तं भवति ?, किल मृदुधियो ह्यायतिमनालोच्य तात्कालिकी तेषां निग्रहानुग्रहशक्तिमनुचिन्त्य भीत्या प्रीत्या च तदनुवर्त्तनपराः पतन्त्येवागाधे संसृतिपाथोधौ, त्वया च विश्ववत्सलेनालङ्कते चेतसि न प्रभवति तेषां प्रतारणेति त्वयि चित्तवासिनि कृतकृत्य एवाहम् ॥२॥ ननु यद्येकान्ततो वीतराग एवायं भवदाप्तस्तदा निरन्तरप्रयुक्तैरपि स्तुतिस्तोमैन प्रसादभाग्भविष्यति । यदि च स्तुतितोषा(स्तोमा)त् प्रसीदति तदा नियतं न वीतरागः, अप्रसन्नश्च कीहक्फलं दास्यतीति गलतालुशोषफल एवायं स्तुतिवादस्तस्मिन् भवतामिति प्रलापिनः परान् प्राह अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ? । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः?॥३॥ हे नाथ ! कदी पण प्रसन्न नहिं थनारा एवा आपनी पासेथी फळ केवी रीते मेळवq ?, एम कहेवू ए असंगत छे; कारण के चिंतामणिरत्नादि विशिष्ट चेतना रहित होवा छतां शुं फलिभूत थतां नथी ?, अवश्य थाय छे. (विशिष्ट चेतना रहित चिंतामणि आदि पोते कोईना उपर प्रसन्न नथी Page #275 -------------------------------------------------------------------------- ________________ २३६ [ श्रीवीतरागस्तोत्रे थता छतां, विधिपूर्वक तेनी आराधना करनारने फळ प्राप्त थाय छे. ते ज प्रमाणे वीतराग-परमात्मानी विधिपूर्वक आराधना करनारने अवश्य फळ प्राप्त थाय छे.) (३) ___ अव० अप्र०-रागद्वेषाभावेनाप्रसन्नाद्वीतरागात्कथं फलं मोक्षादि प्राप्यम् ?, यतः सुप्रसन्न एव प्रभुः फलं दत्ते, प्रसत्तिश्च रागलणक्षम् , हे वीतराग ! एतत्परेषां वचः असङ्गतमनुचितम् । यतश्चिन्तामणिकामघटादयो विचेतना अपि विशेषचैतन्यरहितत्वेनाप्रसन्ना अपि विधिवदाराधिताः किं न फलन्ति ?, अपि तु फलन्त्येव । एवं वीतरागोऽपि फलदः ॥३॥ वि०-हे विद्वन्मानिनः ! यदेतद्भवद्भिरुदीर्यते यद्-अस्माद्वीतरागत्वेनैव स्तुतिशतैरप्यप्रसन्नाद् भवद्भिः कथमीप्सितं फलं प्राप्यं लभ्यमिति !, तदसङ्गतम् , तदिदं भवदुदीरितं वचः सर्वथैवा. सङ्गतमयौक्तिकम् । किमित्याह-न खल्वयं नियमो यत्प्रसन्न एव सेव्यः सेवाफलं ददातीति दृष्टान्तेन विघटयति-चिन्तेत्यादि, लोके हि ये किल चिन्तामणिमहौषधिप्रभृतयस्तद्विशेषविद्भिः केनाप्यभिलाषेण प्रसाधन्ते ते विधिवदाराधिताः किं वाञ्छितफलैर्न फलन्ति !, अपि तु फलन्त्येव । किं विशिष्टाः ?, विचेतना विशिष्टचैतन्यशून्या अपि, प्रसादश्च विशिष्टचैतन्याविनाभूतः । अतश्चिन्तामण्यादीनां चैतन्यविशेषशून्यानामप्याराधनं यदि न निष्फलं तदस्माकं वीतरागस्यापि विज्ञानराशेर्भगवतः समाराधनं कथमिवाफलमितियत्किञ्चिदेतत् ॥ ३॥ Page #276 -------------------------------------------------------------------------- ________________ एकोनविंशतिः प्रकाशः ] ૨૩૭ न चास्य भगवतः प्रसादनोपायोऽपि कोमलधियामधीनः । पश्य (यस्मात्) न खल्वयं देवान्तरादिवत्पूजाप्रणामस्तुतिप्रभू. तिभिः प्रसीदति, किन्त्वाज्ञाराधनेन । सैव च पूजादिभ्यः सविशेषफलवतीति दर्शयन्नाहवीतराग ! सपर्यायास्तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धाच, शिवाय च भवाय च ॥४॥ हे वीतराग ! आपनी पूजा करतां पण आपनी आज्ञानुं पालन श्रेष्ठ छे, कारण के-आराधेली आज्ञा मोक्षने माटे थाय छे, अने विराधेली आज्ञा संसारने माटे थाय छे. (प्रभुनी आज्ञाने ठोकरे मारी केवळ प्रभुनी पूजा करनारने आथी बोधपाठ लेवानो छे. ) (४) अव० बीत-हे वीतराग! तव सपर्यातः सेवात आज्ञाराधनं परं प्रकृष्टफलदं भावस्तवरूपत्वात् । हेतुमाहयतस्तवावासद्धाराधिता शिवाय-मोक्षाय, विराद्धा-विराधिता भवाय-संसाराय च स्यात् ॥ ४ ॥ वि०-हे वीतराग ! भगवंस्तव संबन्धिन्याः सपर्यायाः पूजायाः सकाशादाज्ञापालनं निदेशकरणं परं प्रकृष्टफलदम् , द्रव्यस्तवरूपत्वात् पूजाया भावस्तवरूपत्वाच्चाज्ञाराधनस्य, तयोश्च पर १ 'सपर्यातः' इति प्रत्यन्तरे । Page #277 -------------------------------------------------------------------------- ________________ २३८ [ श्रीवीतरागस्तोत्रे स्परं सुमेरुसर्षपयोरिव सुदूरमन्तरम् । उक्तं च "कंचणमणिसोवाणं थंभ सहस्सूसियं सुवण्णतलम् । जो कारिज्ज जिणहरं तओवि तवसंजमो अहिओ "त्ति । सुपर्यापीति तु पाठे आज्ञापालनं तावदुक्तयुक्तयैव प्रकृष्टतमम् परं सपर्यापि तदधिकारिणामाज्ञापालनरूपत्वेन परम्परया मुक्तिफलत्वेन च वरैव । किञ्चेयं भगवदाज्ञा आराद्धा त्रिकरणशुद्ध्या सम्यगाराधिता शिवाय - महोदयाय, विराद्धा अज्ञानप्रममादादिभिरवधीरिता भवाय - संसाराय जायते, अतः क इव सहृदय स्तदाराधनेऽवधीरणां विदध्यादिति ॥ ४ ॥ " अथ केयमाज्ञा नाम उच्यते- आकालमियमाज्ञा ते, हेयोपादेयगोचरा । आश्रवः सर्वथा हेय, उपादेयश्च संवरः ॥ ५॥ 1 आपनी आ आज्ञा सदा काळ हेयोपादेयने गोचर विषय करनारी छे। अने ते ए छे के आश्रव ए सर्व प्रकारे हेय - त्याग करवालायक छे अने संवर ए सर्व प्रकारे उपादेय = अंगीकार करवालायक छे. (५) अव० आका०-हे वीतराग ! ते तवाकालमासंसारमियमाज्ञा शिक्षास्ति । कथम्भूता १, हेयो० हेयं त्याज्यमुपादेयंग्राह्यं ते एव द्वे गोचरो विषयो यस्याः सा । तामेव दर्शयतिआश्रवः० आश्रवति आत्मनि जनेन पापमित्याश्रवः कषायविषयप्रमादादिः, स च हेयः । संवरणं सावद्यव्यापारेभ्यो निवर्त्तनं Page #278 -------------------------------------------------------------------------- ________________ एकोनविंशतिः प्रकाश: ] २३९ संवर: सत्यशौचक्षमामार्दवादिरूपादेयः-स्वीकार्यों विवेकिभिः ॥ ५॥ वि०-हे भगवन् । आकालमासंसारमतीते वर्तमाने भविप्यति च काले ते तव संबन्धिनी इयं वक्ष्यमाणा आज्ञा शासनम् । किंविशिष्टा ?, हेयोपादेयगोचरा हेयविषया उपादेयविषया च । द्वैविध्यमेव व्यनक्ति-आश्रवेत्यादि, आश्रवत्यनेनात्मनि पापमित्याश्रवः कषायविषयदुष्टयोगप्रमादाविरतिमिथ्यात्वातरौद्रलक्षणः, स च सर्वथा मनोवाकायैः करणकारणानुमतिभिश्च हेयः-परित्याज्यः । तथा पूर्वोदितस्याश्रयस्य विपक्षरूपः क्षमामार्दवार्जवसन्तोषसंयमगुप्तित्रयाप्रमादविरतिसम्यक्त्वशुभध्यानलक्षणः संवर उपादेयः सर्वात्मना स्वीकार्य इति भगवदाज्ञा ॥ ५ ॥ ___ अथ किमर्थमाश्रवत्यागे संवरोपादाने च इयानाग्रह इत्याह आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम्। इतीयमाहती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥६॥ आश्रव ए भवनो हेतु छे अने संवर ए मोक्षनुं कारण छे. श्रीअरिहंत देवोना उपदेशनुं आ संक्षिप्त रहस्य छे, अने बीजो सर्व एनो विस्तार छे. (६) अव० आश्र०-आश्रयः संसारकारणं स्यात् । संवरो मुक्तिनिमित्तं स्यात् । इतीयमाहती अर्हत्संबन्धिनी मुष्टिः समस्तोपदेशसारसंग्रहरूपा मृलग्रन्थिर्वर्त्तते । यच्चान्यदङ्गोपाङ्गा Page #279 -------------------------------------------------------------------------- ________________ . २४० [ श्रीवीतरागस्तोत्रे दिरूपं दरीदृश्यते तदस्या भगवदाज्ञायाः प्रपञ्चनं विस्ता रणमेव विज्ञेयम् || ६ ॥ वि०-यतः कारणादयमाश्रवः पूर्वोदितो भवहेतुः संसारकारम्, कषायादिकलुषित एवात्मा भवं भ्राम्यतीति यः । संवरश्व पूर्वोदितस्वरूपो मोक्षस्यापुनर्भवस्य कारणं हेतुः, सर्वसंवररूपस्वान्महोदयस्येत्युपादेयः । इतीयमेवंरूपा आहेती- अर्हतां संबन्धिनी मुष्टिः समस्तोपदेशार्थसार्थसारसङ्घहरूपा मूलग्रन्थिः । यच्चान्यदङ्गोपाङ्गमूलच्छेदग्रन्थादिरूपं तदस्या आश्रवत्याग संवरादानरूपाया भगवदाज्ञायाः सर्वं प्रपञ्चनं विस्तारणमेव ॥ ६ ॥ पुनर्भगवदाज्ञाया एवं प्रभावमुद्भावयन्नाह इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृत्ताः । निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे ॥७॥ ए रीतनी आज्ञानुं आराधन करवामां तत्पर एवा अनंत आत्माओ निर्वाणने पाम्या छे, बीजा केटलाक कोई ठेकाणे पामे छे; अने बीजा अनंता भविष्यमां पामशे. (७) अव० इत्या० - इति आश्रवः सर्वथा हेय इत्यादिरूपा या त्वदाज्ञा तदाराधनोद्यता अनन्ता जीवाः परिनिर्वृताः प्राक्काले मोक्षं गताः । अन्ये वचन महाविदेहादौ निर्वान्ति Page #280 -------------------------------------------------------------------------- ________________ एकोनविंशतिः प्रकाशः] २४१ सम्प्रति मोक्षमाप्नुवन्ति । तथाऽपरे जीवा निर्वास्यन्ति आगामिकाले मोक्षं यास्यन्ति ।। ७॥ वि०-हे स्वामिन् ! इत्येवंरूपायास्त्वदाज्ञायाः पालने सम्यगासेवने परास्तत्पराः । अतीते काले अनन्ता भव्याङ्गभाजः परिसामस्त्येन सकलकर्मजालोन्मूलनपुरस्सरं निर्वृता निर्वृतिसुखभाजनतामयुः । तथा वर्तमानेऽपि काले ये केचन निर्वान्ति तेऽप्याज्ञापालनात् । तथा भविष्यति समये परेऽपि ये केचिन्निर्वास्यन्ति तेऽपि त्वदाज्ञापालनात् । तदेवं सर्वथा सर्वज्ञाज्ञैव परमपदसुखानामविकलकारणमिति ॥ ७ ॥ __एवं च सति यन्निश्चितं तदाहहित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्जरात् ॥८॥ _हे विश्वेश! जगतमां एम कहेवाय छे के स्वामिनी प्रसन्नता होय तो फळनी प्राप्ति थाय छे, परंतु ए वात चिन्तामणिना दृष्टान्तथी असंगत छे. आ ज प्रकाशना जीजा श्लोकमां ए सिद्ध करी बताव्युं छे, माटे प्रसन्नता लक्षण दीनतानो त्याग करीने निष्कपटपणे आपनी आज्ञानुं आराधन करवावडे भव्य प्राणीओ कर्मरूपी पांजरामांथी सर्वथा मुक्त बने छे. Page #281 -------------------------------------------------------------------------- ________________ २४२ [ श्रीवीतरागस्तोत्रे ए कारणे आपनी आज्ञानी आराधना करवी एज एक मुक्तिनो श्रेष्ठ उपाय छे. (८) अव० हित्वा०—हे वीतराग! प्रसादनायै प्रसन्नता. विधये यदैन्यं चाटु तद् हित्वा त्यक्त्वा एकयैव एकाकिन्यैव त्वदाज्ञया जन्मिनो जीवाः कर्मपञ्जराकर्मरूपकाष्ठपञ्जरात् सर्वथैव निःशेषतया विमुच्यन्ते मुक्ता भवन्तीत्यर्थः।।८॥ इत्येकोनविंशतितमप्रकाशस्यावचूर्णिः । वि०-हे विश्वेश ! परैरपरमार्थवेदिभिः किलेदमुदीर्यते यत्-प्रसन्नादेव प्रभोः फलं सुलभम् , तच्च चिन्तामण्यादिदृष्टान्तेन पुरैव विघटितम् , तस्मादिदं परोपन्यस्तं प्रसादनालक्षणं दैन्यं-दीनत्वम् , हित्वा-विहाय, एकया निश्छद्मसमाराधितया त्वदाज्ञया तव शासनेन सर्वथा अपुनर्बन्धाय जन्मिनो भव्याङ्गभाजः कर्मपञ्जराद्विमुच्यन्ते सकलकर्मबन्धनविध्वंसेन सदानन्दं परमधिश्रयन्ति । तस्मात्पर्याप्तं त्वदाज्ञाराधनादपरैः परमपदोपायपरिशीलनैरिति ॥८॥ इति श्रीवीतरागस्तोत्रे एकोनविंशस्याज्ञास्तवस्य पदयोजना । ___ एवं स्तुतिकृद्भगवति वीतरागे विविधभणितभङ्गीतरमिता स्तुतिमभिधाय साम्प्रतं तदुपसंहाराय समाप्तिमङ्गलाय चाशीःस्तवं बिभणिषुः साक्षात्पुरः स्फुरन्तमिव स्वामिनमुद्दिश्य भक्त्यतिशयेनाहपादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥ १॥ ___ Page #282 -------------------------------------------------------------------------- ________________ विंशतिः प्रकाशः ] २४३ आपना पादपीठमां मस्तकने नमावतां मारा ललाटने विषे पुण्यना परमाणुना कणीया समान आपना चरणनी रज चिरंकाल रहो. (१) विविधैः प्रकारैः प्रभु प्रसाद्य मनोभिप्रेतं प्रार्थयन्ति अव० पाद०-हे वीतराग! पदासनलुठन्मस्तके मयि 'गङ्गायां घोषः' इति वल्लक्षणया ललाटे तव पादरजश्विरमा. संसारं निविशतां-स्थिरीभवतु । रजः कथम्भूतम् ?, पुण्यपरमाणुक० पुण्यस्य ये परमाणवः पुद्गलास्तेषां ये कणास्तदुपर्म तत्सदृशम् । कोऽर्थः १, येषां भक्त्या भूलग्ने शिरसि प्रभुपादग्ररजोविश्रान्तं तैः पुण्यं प्राप्तमेव ॥ १ ॥ वि०-हे विश्ववन्ध ! तव पादारविन्दरजो मयि विशेषणसामर्थ्यान्मम मूर्ध्नि चिरमासंसारं निवसतां-निलीयताम् , किं वि. शिष्टे ? पादपीठलठन्मूनि, प्रस्तावात्वत्संबन्धिनि पादपीठे चलन. नलिनसंस्पर्शपावने अंहिविष्टरे लुठद् भक्त्यतिशयेन विल्लन्मूर्धानं यस्य स तथा तस्मिन् , रजः किंविशिष्टं ?, पुण्यपरमाणुकणोपमम् , पौद्गलिकत्वात् कर्मणां पुण्यप्रकृतिबन्धहेतवो ये परमाणुकणास्तदुपमं तत्तुल्यम् । इदमुक्तं भवति-येषां हि भक्तिप्रणते शिरसि स्वामिनः पादरजो विश्रान्तं ते प्रायः पुण्यकर्मनिबन्धका एवेति ॥१॥ तथा-- १ 'पावनैरंह्रिविष्टरैः' इति प्रत्यन्तरे । २ 'विलुठन्' इति प्रत्यन्तरे। Page #283 -------------------------------------------------------------------------- ________________ २४४ [ श्रीवीतरागस्तोत्रे मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात्क्षालयतां मलम् ॥२॥ आपना मुखमां आसक्त थयेलां मारा नेत्रो पूर्वे अप्रेक्ष्य वस्तुओने जोवाथी उत्पन्न थयेला पापमलने क्षणवारमा हर्षाश्रुना जलनी ऊर्मिओ-तरंगोवडे धोइ नांखो. (२) अव० मह०-हे वीतराग मम नयने त्वद्वदननिरीक्षके, अप्रेक्ष्याणि प्रेक्षितुमयोग्यानि परस्त्रीकुदेवादीनि तेषां प्रेक्षणेन निभालनेन जातं मलं-पापं हर्षाश्रुजलकल्लोलैः क्षणारक्षालयतामपनयताम् ॥ २॥ वि०-हे विश्वकदृश्य ! मददृशौ मत्संबन्धिनी लोचने, त्वन्मुखासक्ते त्वदानननलिननिलीने, हर्षबाष्पजलोमिभिरानन्दाश्रुवारि. वीचिभिरप्रेक्ष्याणां रागद्वेषमोहादिहेतुत्वेन विलोकयितुमनुचितानां यदकस्मादाकुट्या वा प्रेक्षणमवलोकनं तस्मादुद्भूतमुत्पन्नं यन्मलं कल्मषं तत् क्षणादक्षेपात् क्षालयतां-विशोधयताम् । समुचितं च जलोमिभिर्मलप्रक्षालनं भगवद्वदनावलोकनाच चिरसंचितपापपटलविगलनमिति ॥ २॥ किञ्चत्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः॥३॥ Page #284 -------------------------------------------------------------------------- ________________ विंशतिः प्रकाशः । २४५ हे प्रभु ! उपासना माटे अयोग्य एवा हरिहरादिने प्रणाम करवावाळा अने त्रण जगतने सेव्य एवा आपनी उपासनावडे वंचित रहेवाथी करुणास्पद बनेला, मारा आ ललाटने आपनी आगळ आळोटाववाथी-नमाववाथी तेना उपर पडेली क्षतनी श्रेणिज प्रायश्चित्तरूप थाओ. (३) अव० त्वत्पु०-हे वीतराग ! मम ललाटस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, कृतोऽसेव्यानां प्रणामो येन स तस्य तवाग्रे नमनैः किणाव लिश्चिह्नपतिः प्रायश्चित्तं निष्पापहेतुर्भूयाद्भवतु ॥३॥ वि०-हे परमेष्ठिपुरस्सर ! त्वत्पुरस्तव पुरो भागे, लुठनैभक्त्यतिशयादसकृदवनीतलतालनैर्मद्भालस्य मत्संबन्धिनो ललाटपट्टस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, किणावलिः क्षितिपीठघट्टनोद्भता क्षतततिः प्रायश्चित्तमघमर्षणं भूयात् । ननु कस्य पापस्य प्रायश्चित्तमिदमित्याह-कृतासेव्यप्रणामस्य, किं विशिष्टस्य मद्भालस्य ? कृतो निर्वर्तितोऽसेव्यानां भवाभिनन्दित्वेनोपासनानर्हाणां प्रणामः प्रणतिर्येन स तथा तस्य, यश्वापराध्यति स ध्रुवमनुभवत्येवापराधफलमिति ॥३॥ अन्यच्च १ 'दूतम्' इति प्रत्यन्तरे । Page #285 -------------------------------------------------------------------------- ________________ २४६ [ श्रीवीतरागस्तोत्रे मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः। तुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥४॥ हे निर्ममशिरोमणि ! आपना दर्शनथी मने चिरकाल सुधी उत्पन्न थयेला रोमांचरुपी कंटको दीर्घकालथी उत्पन्न धयेली कुशासननी दुर्वासनानो अत्यंत नाश करो. (४) अव० मम०-हे वीतराग! मम त्वदर्शनप्रसवोद्भवा रोमाञ्चकण्टका हर्षोत्कर्षेण चिरं स्थिरा इति गम्यम् । चिर० अनन्तभवभ्रमणोपचितां कुशासनदुर्वासनां तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । चिरोपचितो रोगश्चिरौषधसेवनेनैवविनश्यतीति स्थितिः ।। ४ ।। हे निर्ममशिरोमणे ! मम त्वत्संबन्धि यद्दर्शनममन्दानन्दनिरुपन्दाक्षिनिरीक्षणं तस्मादुद्भूताः संघटिता ये रोमाञ्चकण्टकाः पुलककोरकोद्भेदास्ते चिरकालोत्थामनादिभवभ्रमणोपचितामसद्दर्शनानामसर्वज्ञोपज्ञकुशासनानां दुर्वासनां चिरमत्यन्तं तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । समुचितं च कण्टकैर्व्यथनं व्यथितस्य च बहिनिर्याणमिति ॥ ४ ॥ अपरं च १ 'प्रमदो' इति प्रत्यन्तरे । Page #286 -------------------------------------------------------------------------- ________________ विंशतिः प्रकाशः] २४७ कद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥५॥ हे नाथ! अमृत समान आपना मुखनी कान्तिरूपी चंद्र ज्योत्स्नान पान करवाथी मारा नेत्ररूपी कमळो निनिमेषताने पामो. (५) अव. त्वद्वक्त्र०-हे वीतराग ! तव वदनेन्दोः कान्तिर्लवणिमा तस्य ज्योत्स्नासु स्पष्टतासु सुधास्विवामृते. ष्विव निपीतास्विति वर्तमानकाले क्तः' निपीयमानासु मत्सम्बन्धिभिनयननलिनैनिर्निमेषता निष्पन्दता निश्चलता प्राप्यतामनुभूयताम् । योग्या ह्यमृतपायिनां निर्निमेषताऽमरत्वमिति । एवं त्वल्लावण्यामृतपायिनोऽन्तरङ्गयोनिशोरप्रतिपातित्वं भवत्वित्यप्युक्तिलेशः ॥ ५॥ ___ हे जगल्लोचनलोभनवदन ! त्वत्सम्बन्धि यद्वक्त्रं मुखपीयूषद्युतिस्तस्य कान्तिर्लवणिमजोत्पीलच्छविः सैव ज्योत्स्नाश्चन्द्रिकास्तासु नितरां पीतासु तृप्तिपर्यन्तमास्वादितासु, कास्विव ?, सुधास्विव पीयूषपूरेष्विव । मदीयैर्मत्सम्बन्धिभिर्लोचनाम्भोजर्नयन लिनैर्निनिमेषता निष्पन्दता प्राप्यतामनुभूयताम् । योग्या च ज्योत्स्नापानादम्भोजानां प्रस्तावादिन्दुविकासिनां निष्पन्दता, पीयूषपायिनां च निर्निमेषता। अनिमेषत्वममरत्वमिति यावत् ॥ ५ ॥ १ 'नीलोत्पलैः' इति प्रत्यन्तरे । Page #287 -------------------------------------------------------------------------- ________________ २४८ [ श्रीवीतरागस्तोत्रे . तथात्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ। त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥६॥ __हे नाथ ! मारां बे नेत्रो आपना मुखने जोवामां सदा लालसावाळां बनो. मारां वे हाथ आपनी पूजा करवामां सर्वदा तत्पर बनो, अने मारां बे कान आपना गुणोनुं श्रवण करवामां हमेशां उद्युक्त रहो. मळेली कायाने सफळ करवानुं अमोघ साधन आ श्लोकमां गुरुदेव दर्शावे छे. (६) अव त्वदा०-हे वीतराग ! मम नेत्रे त्वन्मुखविलोकनसुखलालसे भूयास्ताम् , पाणी त्वत्पूजापरौ, त्वद्गुणश्रवणपरायणौ कौँ भूयास्तामिति क्रिया ! सर्वदेति क्रियाविशेषणम् , ममेति सर्वत्र योज्यानि ॥६॥ हे विश्वैकमित्र ! मम संबन्धिनी नेत्रे त्वदास्यलासिनी त्वन्मुखसुखवासदुर्ललिते भूयास्ताम् । तथा मम करौ पाणी अपि त्वदुपास्तिकरौ त्वच्चरणसरोजसपर्यापर्यवसितौ स्याताम् । तथा मम श्रोत्रे अपि त्वद्गुणश्रोतृणी त्वदीयाभिरामगुणग्रामश्रवणसावधाने भूयास्ताम् । कथं ! सर्वदा सर्वकालम् , यतस्त्वन्मुखमेव समस्तवीक्षणीयोपनिषद्भूतम्, त्वमेव च सर्वोपास्यरहस्यसीमा, त्वद्गुणाः एव सर्वश्रोतव्यसर्वस्वप्राया नान्यदिति भावः ॥ ६ ॥ ___ Page #288 -------------------------------------------------------------------------- ________________ विंशतिः प्रकाशः ] किश्च - कुण्ठापि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया ? ॥७॥ हे प्रभु ! कुंठित - अतीक्ष्ण एवी पण मारी आ वाणी आपना गुणोनुं ग्रहण करवा प्रत्ये उत्कंठित होय, तो तेनुं कल्याण थाओ, ते सिवाय अन्य वाणीवडे शुं ? ( ७ ) अव० कुण्ठा०-हे वीतराग । मम एषा भारती वाक् कुण्ठापि सर्वत्र स्खलन्त्यपि यदि त्वद्गुणवर्णनं प्रति सोत्कण्ठा स्पृहयालुरस्ति तर्ह्येतस्यै भारत्यै स्वस्ति कल्याणमस्तु | अन्यया त्वद्गुणपराङ्मुखया किं १, न किञ्चिदित्यर्थः ॥ ७ ॥ २४९ वि० - हे भुवनमहनीय ! मम संबन्धिनी एषा स्तुतौ व्याप्रियमाणा भारती वाणी चतुर्दशपूर्वधरदशपूर्वधरादिपूर्व पुरुषसिंहभारत्यपेक्षया सूक्ष्मार्थसार्थ भेदनाक्षमत्वेन च कुण्ठाप्यतीक्ष्णापि यदि त्वद्गुणग्रहणं प्रति तव गुणोत्कीर्त्तनमनु सोत्कण्ठा सस्पृहा तर्हि तदा एवंविधायै कुण्ठायै अप्येतस्यै मम वाण्यै स्वस्ति कल्याणमस्तु, अन्यया एतद्व्यतिरिक्तया त्वद्गुणग्रहणपराङ्मुखयाऽकुण्ठयापि कुमतप्रवर्त्तनेन स्वपरयोरनर्थफलया भारत्या किं ?, न किञ्चित् उक्तस्वरूपया स्ववाचैव मे चरितार्थत्वात् ॥ ७ ॥ " Page #289 -------------------------------------------------------------------------- ________________ २५० [ श्रीवीतरागस्तोत्रे एवमुत्तरोत्तरभक्तिरागभावितः स्तुतिकृद् भगवति परमात्मनि सर्वात्मनैवात्मानमुपनिनीषुः स्तुतिशेषमाहतवप्रेष्योऽस्मि दासोऽस्मि,सेवकोऽस्म्यस्मि किङ्करः ओमिति प्रतिपद्यस्व, नाथ! नातः परं ब्रुवे ॥८॥ हे नाथ ! हुं आपनो प्रेष्य छु, दास छ, सेवक छु, अने किंकर छं; माटे ' आ मारो छे' ए प्रमाणे आप स्वीकार करो. आथी अधिक हंकाई कहेतो नथी. (८) अव० तव०-स्वामिना स्वार्थसिद्धये यत्र तत्र प्रेष्यत इति प्रेष्यः, अहं तव प्रेष्योऽस्मि, दासः क्रयक्रीतस्त्रिशूलाद्य. ङ्कितोऽस्मि, सेवकः सम्यक्स्वामिसेवायां निपुणोऽस्मि, तथा किङ्करः समादिशत किङ्करोमीति वचश्चतुरोऽस्मि । एते हि स्वपरिचर्यानुसारेण फलमिच्छन्ति अतस्त्वमोमित्यक्षरमात्रमुदीर्य मदीयोऽयमिति मां प्रतिपद्यस्व स्वीकुरु, हे नाथ ! अतस्त्वद्वचनादपरं धनस्वर्णादि न बुवे-न याचे, अनेकार्थत्वाद्धातूनामित्यर्थः ।। ८॥ हे सर्वाद्भुतसनाथ ! नाथ ! अस्मि अहं तव संबन्धी प्रेष्यः, दासः, सेवकः, किङ्करश्चास्मि । तत्र प्रेष्यते प्रभुणा स्वार्थसिद्धये यत्र तत्रेति प्रेष्यः। दासंश्च क्रयक्रीतोऽङ्कितकादिः । सम्यक् स्वामिचित्तानुरूपसेवानिपुणः सेवकः । प्रतिक्षणं किं करोमीति मुखरमुखः Page #290 -------------------------------------------------------------------------- ________________ विंशतिः प्रकाशः ] किङ्करः । सोऽहमेवंविधस्तावत्तवास्म्येव । सेवकाश्च सेवानुरूपं फलमिच्छन्ति, तथापि त्वत्तस्त्रिभुवनलक्ष्मीविश्राणनस्थूललक्षादपि न किश्चिदहमधिकं प्रार्थयिष्ये केवलमोमित्यक्षरमात्रमुच्चार्य मदीयस्त्व. मिति मां प्रतिपद्यस्व, अतः परमेतदधिकं न किञ्चित् ब्रुवे विज्ञापयिष्यामि(विज्ञपयामि) । त्वदङ्गीकारमात्रेणैव कृतकृत्यत्वात् । अयमाशयः-किल न खलु त्वमात्मस्वीकारेणायोग्यमनुगृह्णासि, त्वदङ्गीकाराच्चावगतस्वयोग्यत्वस्य मम संमुखान्येव समग्राण्यपि श्रेयांसि, ततः किमधिकं प्रार्थ्यतामिति ॥ ८ ॥ अमी च वीतरागस्तवाः किल कलिकालसर्वज्ञप्रायैः श्रीहेमचन्द्रसूरिभिर्भगवति वीतरागे समुत्तरङ्गभक्तिरागसागरैः श्रीकुमारपालभूपालानुग्रहाय ग्रथिता इत्येतदेव व्यनक्तिश्रीहेमचन्द्रप्रभवाद्वीवीतरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥ श्री हेमचन्द्रसूरीश्वरे रचेला आ श्रीवीतरागस्तोत्रथी श्रीकुमारपाल-भूपाल मुक्ति-कर्मक्षय लक्षण अभीप्सित-फलने प्राप्त करो. (९) । अव० श्रीहेमचन्द्र०-अयं प्राग् व्याख्यात एवेति ।।९।। इति विंशतितमप्रकाशस्यावचूर्णिः समाप्ता । वि०-श्रीहेमचन्द्राभिधानाचार्यप्रभवात्संदर्भितादितः पूर्वोदितस्वरूपाद्वीतरागस्तवात् कुमारपालभूपालः श्रीकुमारपालदेवाभिधान Page #291 -------------------------------------------------------------------------- ________________ [ श्रीवीतरागस्तोत्रे धौलुक्यचक्रवर्त्ती ईप्सितं मनोऽभिलषितमैहिकामुष्मिकं फलं प्राप्नोतुलभताम् । एवं विधाच्च सद्भूतस्तुतिस्तोमजन्यागण्यपुण्यप्रभावादभिलषितसिद्धिः स्तोतुः श्रोतुश्च सुलभैवेति समञ्जसम् ॥ ९ ॥ इति श्रीवीतरागस्तोत्रे विंशतितमस्याशीः स्तवस्य पदयोजना | २५२ अवचूर्णि विवरणकारस्यप्रशस्तिः । चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्बभूवाभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय मद्यापि जागर्त्ति यशः शरीरम् ॥ १ ॥ तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौघैः । विपश्चितां संयमिनां च वर्गे धुरीणता तस्य यथाऽधुनापि ॥ २ ॥ तेषामन्वयमण्डनं समभवत्संजीवनं दुःषमामूर्च्छालस्य मुनिव्रतस्य भवनं निःसीम पुण्यश्रियः। Page #292 -------------------------------------------------------------------------- ________________ प्रशस्तिः ) २५३ श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैदृष्टुंतादृशमाश्रयान्तरमहो! दिक्चक्रमाक्रम्यते ॥३॥ यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४ ॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५ ॥ एवं सपादशतयुतविंशतिशतपरिमितःप्रबंधोऽयम्। लिखितःप्रथमादर्श गणिना हर्षेन्दुना शमिना॥६॥ शिवमस्तु । इतिश्रीकलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरत्नश्रीप्रमानन्दमुनीन्द्रोपज्ञदुर्गपदप्रकाशाख्य. विवरणोपेताः विंशतिः स्तवाः ।। Page #293 -------------------------------------------------------------------------- ________________ २५४ [ श्रीवीतरागस्तोत्रे चञ्चच्चन्द्रकुलाम्बरोदिततपापक्षाख्यबिम्बोल्लसन् मार्तण्डोपमसोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् । श्रीमानस्ति विशालराजसुगुरुर्विद्यानन्दीसागरस्तत्पादप्रणतोऽलिखं स्मृतिसखां जैनस्तुतेः पञ्जिकाम्१ सह पञ्चविंशदक्षरसपादषट्शतमिताजनिष्ट सुग मेयम् । वर्षे तिथिरविसंख्ये (शितिपक्षे) तपसि गुरुपुष्ये ॥२॥ इति विंशतिप्रकाशानां पञ्जिका समाप्ता ।। इति श्रीवीतरागस्तोत्रं समाप्तम् ।। इति श्रेष्ठि-देवचन्द्र- लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ९५ । Page #294 -------------------------------------------------------------------------- ________________ विषयानुक्रमः] OneDr ॥ विषयानुक्रमः॥ विषय पृष्ठाङ्कः १. प्रथमः प्रकाशः २. द्वितीयः प्रकाशः ३. तृतीयः प्रकाशः ४. चतुर्थः प्रकाशः ५. पञ्चमः प्रकाशः ६. षष्ठः प्रकाशः ७. सप्तमः प्रकाशः ८. अष्टमः प्रकाशः ९. नवमः प्रकाशः १०. दशमः प्रकाशः ११. एकादशः प्रकाशः १२. द्वादशः प्रकाशः १३. त्रयोदशः प्रकाशः १४. चतुर्दशः प्रकाशः १५. पञ्चदशः प्रकाशः १६. षोडशः प्रकाशः । १७. सप्तदशः प्रकाशः प्रस्तावनास्तवः सहजातिशयवर्णनस्तवः कर्मक्षयजातिशयवर्णनस्तवः सुरकृतातिशयवर्णनस्तवः प्रातिहार्यस्तवः विपक्षनिरासस्तवः जगत्कर्तृत्वनिरासस्तवः एकान्तनिरासस्तवः कलिकालोपबृंहणस्तवः अद्भुतस्तवः महिमस्तवः वैराग्यस्तवः विरोधहेतुनिरासस्तवः योगशुद्धिस्तवः भक्तिस्तवः आत्मगस्तिवः १७-२५ २६-४२ ४३-५७ ५८-६८ ६९-८४ ८५-९५ ९६-१३४ १३५-१४३ १४४-१५३ १५४-१६२ १६३-१७२ १७३-१८४ १८५-१९५ १९६-२०४ २०५-२१३ २१४-२२१ शरणस्तवः Page #295 -------------------------------------------------------------------------- ________________ २५६ [ श्रीवीतरागस्तोत्रे विषय पृष्ठाङ्कः १८. अष्टादशः प्रकाशः कठोरोक्तिस्तवः १९. एकोनविंशतिः प्रकाशः आज्ञास्तवः २०. विंशतिः प्रकाशः आशीःस्तवः प्रशस्तिः विषयानुक्रमः २२२-२३२ २३३-२४१ २४२-२५१ २५२-२५४ २५५-२५ Page #296 -------------------------------------------------------------------------- ________________