________________
. २४०
[ श्रीवीतरागस्तोत्रे
दिरूपं दरीदृश्यते तदस्या भगवदाज्ञायाः प्रपञ्चनं विस्ता रणमेव विज्ञेयम् || ६ ॥
वि०-यतः कारणादयमाश्रवः पूर्वोदितो भवहेतुः संसारकारम्, कषायादिकलुषित एवात्मा भवं भ्राम्यतीति यः । संवरश्व पूर्वोदितस्वरूपो मोक्षस्यापुनर्भवस्य कारणं हेतुः, सर्वसंवररूपस्वान्महोदयस्येत्युपादेयः । इतीयमेवंरूपा आहेती- अर्हतां संबन्धिनी मुष्टिः समस्तोपदेशार्थसार्थसारसङ्घहरूपा मूलग्रन्थिः । यच्चान्यदङ्गोपाङ्गमूलच्छेदग्रन्थादिरूपं तदस्या आश्रवत्याग संवरादानरूपाया भगवदाज्ञायाः सर्वं प्रपञ्चनं विस्तारणमेव ॥ ६ ॥
पुनर्भगवदाज्ञाया एवं प्रभावमुद्भावयन्नाह
इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृत्ताः । निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे ॥७॥
ए रीतनी आज्ञानुं आराधन करवामां तत्पर एवा अनंत आत्माओ निर्वाणने पाम्या छे, बीजा केटलाक कोई ठेकाणे पामे छे; अने बीजा अनंता भविष्यमां पामशे. (७)
अव० इत्या० - इति आश्रवः सर्वथा हेय इत्यादिरूपा या त्वदाज्ञा तदाराधनोद्यता अनन्ता जीवाः परिनिर्वृताः प्राक्काले मोक्षं गताः । अन्ये वचन महाविदेहादौ निर्वान्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org