________________
पञ्चदशः प्रकाशः ]
पुनर्भगवति भक्त्यतिशयं स्तुतिकृव्यनक्तियस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥
हे नाथ ! आपने विषे पण जे मनुष्य बळता उंबाडीयाना आकारने धारण करनारी दृष्टिने राखे छे, तेने अग्नि साक्षात् (बाळी नांखो) अथवा तो ए वचन बोलवाथी सर्यु (तेवुं वचन न बोलवु एज सारुं छे). (४)
अव० यस्त्वय्य० - हे वीतराग ! यो निर्भाग्यस्त्वयि निष्कारण निखिलवत्सलेऽपि दृशं ज्वलदनलसदृशमीयरुणवक्त्रां दत्तवान् तं वह्निः साक्षात्प्रत्यक्षीभूय भस्मीकरोत्विति वदपापभीरुः स्तुतिकदिदमालप्याला पेनालं - पर्याप्तमित्याह || ४ ||
१९९
वि०- हे स्वामिन् ! यस्त्वय्यपि विश्वजनीने कषायकलुषितमतिरुल्मुकाकारधारिणीं ज्वलदलातप्रतिमां दृष्टिं दधौ दधाति धास्यति वा, तं दुरात्मानमाशुशुक्षणिर्वह्निः, अह्नाय साक्षाद्भूय इति वचसा - Sभिधाय, भस्मीकरोत्विति च मनसि निधाय, पापभीरुः स्तुतिकदाह - आलप्यालमिदं हि वा । वा अथवा इदं आलप्यास्य निस्त्रिंशोचितस्यार्थस्यालापनेनालं - पर्याप्तम् । किमुक्तं भवति किल तावतस्य त्वद्विद्वेषिणः स्वस्य दुष्कृतस्य फलमवश्यं भविष्यत्येव, मम तु परमकारुणिककिङ्करस्य तं प्रति नोचितमिदमाक्रोशकार्कश्यमिति ॥४॥
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org