________________
: १४ :
वस्तुसत्ताबाधकः क्रमयोगपद्याभ्यामभिमतोनेकान्तश्चानुभवसिद्धो वस्तुस्वरूपस्थापको निराबाध इति प्रदर्य निरदेशि योगसायबौद्धलक्षणवादिनाम् शकुन्तपोतन्यायादनेकान्ताभ्युपगन्तृत्वं यथास्थितागमनिर्देशप्रधानैरुन्मत्तगदितो विरोधश्चानेकान्तीयो यस्तं गुडनागरभेषजमेचकादिसकलविश्वविदितवस्तुदृष्टान्तबलेन निराकृत्य दुग्धदधिगोरसदृष्टान्तेन वस्तुव्रजस्य निरणैषुरुत्पादव्ययधौव्यरूपतां निरूपिताकलङ्कितज्ञानपुरुषसकलितागमाः ॥ ८ ॥
नवमे कलिप्रशंसास्तवेऽल्पकाललभ्यफलत्वाद्दुर्लभकृपालाभात् श्राद्धश्रोतृसुधीवक्तृसंयोगायुगान्तरस्यापि बहूच्छृङ्खलकत्वात्कल्याणपरीक्षाप्रवणत्वात् निशादिषु दीपादिव हुर्लभत्ववत्पादाब्जसेवालब्धेरपरयुगाप्राप्तत्वदर्शनाधिगतेर्विषहरत्वच्छासनमणिप्राप्तेः कल्याणकरः कालरूपश्लोकित इति कलिविद्वद्वन्दवन्द्यैः ।। ९ ॥
दशमेऽद्भुतस्तवे सप्रकाशं प्रकाशयामासुः शासनसतत्त्वप्रकाशका वीतरागाणां भगवतां स्वेश्वरप्रसत्त्यन्योन्याश्रयभिदा सहस्राक्षा निरीक्ष्य रूपवत्तां सहस्रजिह्वावर्णनीयगुणवत्तां लवसप्तमादिनिर्जरसन्देहापहारितामानन्दसुखसक्तिविरक्त्योरुपेक्षोपकारित्वयोः परमनिर्ग्रन्थसार्वभौमत्वयोरेकाधिकरणनिवेशं नारकामोदकत्वं शमरूपकृपाद्भुतत्वं चेत्यधिप्रकाशम् ॥ १० ॥ ____एकादशेऽचिन्त्यमहिमस्तवेऽचिन्त्यबुद्धिप्राग्भारा अचिन्त्यगुणगणवतां निजगदुररागे मुक्तिभोगमद्वेषे द्विषद्घातं,निर्जिगीषभीतभीतत्वे जगत्रयजयं, दानादानाभावेऽपि प्रभुतामौदासीन्येऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org