________________
: १३ :
चैत्यदुमं चमरवीज्यमानतां चाग्रतः प्रातिहार्यस्तवे आविर्भावयि ध्यन्तीत्युपेक्षितमिदं षट्कमिति मन्ये ॥४॥
पञ्चमे प्रातिहार्यस्तवेऽशोकवृक्षसुरपुष्पवृष्टिदिव्यध्वनिदुन्दुभ्यातपत्रत्रयीचामरसिंहासनभामण्डलान्याख्यन् ख्यातकीर्तयो भावार्हन्त्यचिह्नभूतानि ॥ ५ ॥ ___षष्ठे प्रतिपक्षनिरासस्तवे परमदेवे माध्यस्थ्यमपि दौःस्थ्य. निबन्धनतया निवेद्य प्रतिपक्षस्य रागादिमत्त्वं, परेषां योगमुद्रारहितानां त्रातृत्वाभावं मलीमसाचारमुपस्थादिविकारवत्तां चाख्याय रागादिनियुक्तानां देवत्वासम्भवं समाचचक्षिरे विचक्षणाः ॥ ६॥
सप्तमे जगत्कर्तृत्वनिरासस्तवे निष्कर्मत्वेनाङ्गवदनवक्तृत्वशास्तृत्वाभाव ईश्वरस्य, सदेहत्वेऽपि च न विधाता क्रीडाकृपान्यतराभावाःखादिविधानादकृपता कर्मजन्ये वैचित्र्ये च नार्थवत्ता, स्वभावस्तु निःसत्ताक एवोत्तरे, ज्ञातृत्वरूपकर्तृत्वे च केवलिनां सयोगायोगभिन्नत्वाद्भगवतां न विवादः, शासनसाम्राज्यान्ततिनां च नेयं व्याबाधा लेशतोऽपीति प्रतिपादितं सुनिर्णीतसिद्वान्ततत्त्वप्रतिपादनपरैः ॥ ७ ॥ ___अष्टमेऽनेकान्तप्रकरणस्तवे वस्तुजातस्यानेकान्तमुद्रान्तर्वति। त्वं तदभावे कृतनाशाकृतागमौ अनिवार्यों समवतरतः, आत्मनि तु सर्वथा नित्यानित्यतया स्वीक्रियमाणे पुण्यपापयोरभोगो बन्धमोक्षयोरनुपपत्तिश्च, घटादेरपि क्षणिकाक्षणिकैकान्तेऽर्थक्रियाभावो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org