________________
: १२ :
प्रथमादिसप्तम्यन्तविभक्त्यन्तान्योन्यसम्बद्धश्लोककदम्बकदर्शनेनपरमदेवानामाराध्यताहेतुभूतं परात्मत्वं परं ज्योतिष्मत्त्वं परमपरमेष्ठित्वं तमोविनाशविभाकरत्वं सर्वक्लेशमूलोन्मूलकत्वं सुरासुरनमस्यत्वं पुरुषार्थप्रसाधकाखिलविद्याविर्भावकत्वमतीतानागतवर्तमानकालवृत्तिपदार्थसाथसंविद्धारित्वं विज्ञानानन्दब्रह्मैकात्म्यं च निष्टकय श्रद्धेयध्येयशरण्यनाथवस्पृहाकृतार्थकिङ्करवाणीपवित्रतादि. च निश्चिक्युर्निर्णयचणाः, दर्शयामासुश्च वीतरागस्तवानां मनुष्यभवफलतां, श्रद्धालूनां विशृङ्खलवाणीवादिनामपि रुचिरताम् ।। १ ॥
द्वितीयस्मिन्सहजातिशयस्तवे, श्रीमजिनानामतिशयचतुष्क निरदेशि, निर्देशप्रधानैदेहस्य तेषां नैमल्यसौगन्ध्यनीरोगतास्वेदराहित्यानि, रुधिरामिषश्वैत्यं, श्वाससौरभ्यमाहारनीहारविध्यदृश्यत्वं चेति निबन्धनेन ॥ २ ॥ __ तृतीये च सर्वाभिमुख्यं पर्षत्समावेशं वचनैक्यं साप्रयोजन शतगतगदनाशकत्वमीतिविद्रावकत्वं वैरविलापकत्वं निर्मारित्वमतिवृष्ट्यनावृष्टिस्वपरचक्रभीदुर्भिक्षभेत्तत्वं भामण्डलवत्त्वमित्येवं कर्मकक्षोन्मूलनजातैकादशातिशयवर्णनम् ॥ ३ ॥
चतुर्थे तु सुरकृतामेकोनविंशतिमतिशयानां व्यावर्णयन्तः पुरतश्चक्राभिसरणममिन्द्रध्वजोच्छ्रयं पङ्कजपादन्यासं चतुरास्यत्वं प्राकारत्रितयपरिगतत्वं कण्टकार्वाङ्मुख्यमवस्थितकेशरोमनखश्मश्रुतां विषयाप्रातिकूल्यं समकालमशेष सद्भावं सुगन्ध्युदकवृष्टिं पक्षिप्रादक्षिण्यं वाय्वानुकूल्यं वृक्षाप्राभिनति कोटिसुरासुरसेव्यत्वं प्रकटयामासुश्छत्रत्रयं सपादपीठं मृगेन्द्रासनं पुष्पवृष्टिं दुन्दुभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org