________________
: ११:
दुर्गन्धभृद्वाणीवाचकसुरगुरुतिरस्कारिभारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्तो ग्रार्हस्थ्ये गुर्जरीयधन्धुकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं वृत्तान्तमुपलभ्य श्रीमता कुमारपालप्रबन्धादिति स्पष्टमेव चोपरिष्टान्निःशङ्कितश्लोकोत्तरार्धविचारणेन प्रकटी. भविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभूणामवचूर्णी; यदुताहतधर्मप्राप्तिकालादाक् राजर्षिभिः कृतमभूत् यन्मांसभक्षणं, समयमद्भावे चावगतेऽवबुद्धम् " च उहिं ठाणेहि नेरइयाउत्ताए कम्म पगरे” इत्याद्यवगमाद्यवसरे जाताश्चासमप्रगुण पश्चात्तापभाजनं भूपालमौलिमणिलालितपादपीठा राजर्षयो याचितवन्तश्च परमगुरवे प्रायश्चित्तप्रतिपत्तिम् , श्रीमद्गुरुभिश्वावसरोचितं द्वात्रिंशद्दशनभक्षितत्वान्मांसस्य तच्छुद्धये तावन्मिता एवान्वर्थाः समर्पिताः प्रकाशास्तत्र द्वादश तावद्योगशास्त्रीया विंशतिश्चैतदीयाः प्रतिदिनमभ्यस्यैव च ते दन्तान्तःकरणशोधनं प्रकाशानां द्वात्रिंशं व्यधासीषु भॊजनं चक्रुश्चैतेषां यथार्थामभिधा प्रकाशानां, सन्ति चैत एतद्विधा एव, यथावज्ज्ञानं चैषामेतद्विधत्वस्य भवेद्यथावत्परिशीलनादेव, परं तसिद्धय एवाधिकारदर्शन निदर्शन मात्रमेव विधीयतेऽस्माभिस्तथा चान्तिमं केऽत्राधिकारा इति प्रश्ननिर्वचनमपि भविष्यति स्पष्टं तत्र ।
प्रथमे तावत्प्रस्तावनास्तवे श्रीमद्वीतरागलक्षणमालक्षयन्तः . १. श्रीसोमोदयगणिनामवचूरें ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org