________________
[ श्रीवीतरागस्तोत्रे
परः-ननु किमनेन पृथग्जनोचितेनालापचापलेन !, स हि भगवान्महेशस्ततोऽस्य विश्वनिर्माणादिका वृत्तिश्चेष्टा अविता कथं किं निमित्तं वा जगन्त्यसौ सृजतीति न वितर्कणीया, कुतः ? स्वभावतः, जगत्कृतिसंहृतिरूपः स्वभाव एवास्य, स च न पर्यनुयोगमहतीति । आचार्यःअथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तद्देष, परीक्षाक्षेपडिण्डिमः ॥६॥
अनु०-अने जो महेश्वरनी आ प्रवृत्ति स्वभावधी छे, किन्तु तर्क करवा लायक नथी; एम कहेशो तो ते परीक्षक-लोकोने परीक्षा-करवानो निषेध करवान डिडिम-ढोल वगाडवा जेतुं छे. (६)
पुनः पर आह--
अव०-अथ० अथानन्तरं महेशितुरीश्वरस्य स्वभावतः स्वेच्छया वृत्तिर्जगत्करणादिका अविता अविचार्या न देवचरितं चरेदितिवचनात् ! तर्चेष ईश्वरः परीक्षकाणां परीक्षाकर्तृणां परीक्षाक्षेपडिण्डिमो विचारणानिरासपटहः, अतः परं कस्यापि वस्तुनः परीक्षा न कार्या यथेश्वरस्येत्यनिष्टप्रसञ्जनम् ॥६॥
वि०-हंहो ! साधु समर्थमुत्तरं दत्तवानसि । परोपरुद्वानां हि दुर्बलवादिनां स्वभावोक्तिमन्तरेण किमन्यदपयानद्वारम् । एवं भव.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org