________________
१८०
[ श्रीवीतरागस्तोत्रे होय छे अने प्रार्थना करवाथी ज इच्छित वस्तुने आपे छे; परंतु आप तो सिंचन कर्या विना ज उदग्र-परिपूर्ण फळने आपनारा, पड्या विना ज एटले स्वस्वरूपमा रहेवाथी ज गौरवतावाळा तथा प्रार्थना कर्या विना ज इच्छितने आपनारा छो. एवा (अपूर्व) कल्पतरूस्वरुप आपनाथकी हुं फलने पा, छं. (५)
अव०-अनु० हे वीतराग ! असक्तिफलपरिपूर्णा(त्) अनिपातेनाभ्रष्टतया, पक्षेऽपतनेन गरिष्ठादचिन्तितवाञ्छितप्रदकल्पद्रुमात् त्वत्तोऽहमैहिकामुष्मिकं फलमवाप्नुयां प्राप्नोमि ॥ ५॥
वि०-हे प्रणयिकल्पद्रुम ! त्वत्तः सकलद्रुमधर्मविलक्षणात् कल्पद्रोरहं फलमवाप्नुयाम् । द्रुमधर्मवैलक्षण्यमेवाह-किंविशिष्टात्वत्तः ? अनुक्षितफलोदग्रात् , द्रुमा हि निरन्तरोक्षणेन काले फलमात्रं ददति, त्वत्तः पुनरनुक्षितादपि फलैरैहिकामुष्मिकसुखलक्षणरुदयात् परिपूर्णात् , तथा पादपा हि निपातेन गरीयांसो गुरुभाराः स्युः, त्वत्तस्तु स्वस्वरूपावस्थितादपि गरीयसो गुरुगौरवाहा॑त् , तथा कल्पतरवः सङ्कल्पिताः किल फलं ददति, त्वत्तः पुनरसङ्कल्पितात् कल्पद्रोः निर्निदाना हि स्वामिनः सेवा सविशेषं फलमालिनी भवति' तदेवंविधात्त्वत्तोऽहं फलममृतरूपमचिरात् प्राप्नुयां लभेयमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org