________________
[ श्रीवीतरागस्तोत्रे जन्मादिना क्लेशवडे विह्वल एवा जगत्ने सर्जता ते कृपालुनी कृपालुता क्यों रही ? ( ४ ) ___ अव०-दुःख० एवं सति दुःखानि इष्टवियोगादीनि, दौर्गत्यं-दारिद्यम् ,दुर्योनय:-श्वानचाण्डालनरकादयः, जन्म जननावस्थाजायमानात्यन्तकष्टमादिशब्दाजरामरणरोगादयः इतरेतरद्वन्द्वस्तैः कृत्वा यः क्लेशस्तेन विह्वलं विधुरं जनम् , जात्यैकवचनम् । तु पुनः सृजतः कुर्वतस्तस्येश्वरादेः कृपालोः कृपावतः का कृपालुता-दयामयता ?, न कापीत्यर्थः ।। ४ ।।
वि०-तत्र दुःखं-कायवाङ्मानसम् , दौर्गत्यं-दरिद्रता, दुर्योनिः-तिर्यमारकादिका, जन्ममरणसमये च दुरन्तो वेदनासमुद्घात इत्यादिभिः क्लेशैविह्वलं विवशम् , जनं भुवनलोकम् , कृपालोरपि तस्य सृजतः का नाम कृपालुता ?, प्रत्युत निर्निमित्तं निर्दयत्वमेवेति ।
परः नन्वसावपि प्राणिनां धर्माधर्मावपेक्ष्य कर्मानुरूपमेव फलं प्रदातुमलम् , न पुनयूनाधिकम् । आचार्यःकर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये, किमनेन शिखण्डिना?॥५॥
अनु०-दुःखादि देवामांजोतेप्राणीओना कर्मनी अपेक्षा राखे छे, तो ते अमारी-तमारी जेम स्वतंत्र नथी अने जगत्तुं वैचित्र्य जो कर्म जन्य छे तो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org