________________
२५४
[ श्रीवीतरागस्तोत्रे चञ्चच्चन्द्रकुलाम्बरोदिततपापक्षाख्यबिम्बोल्लसन् मार्तण्डोपमसोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् । श्रीमानस्ति विशालराजसुगुरुर्विद्यानन्दीसागरस्तत्पादप्रणतोऽलिखं स्मृतिसखां जैनस्तुतेः पञ्जिकाम्१ सह पञ्चविंशदक्षरसपादषट्शतमिताजनिष्ट सुग
मेयम् । वर्षे तिथिरविसंख्ये (शितिपक्षे) तपसि गुरुपुष्ये ॥२॥
इति विंशतिप्रकाशानां पञ्जिका समाप्ता ।।
इति श्रीवीतरागस्तोत्रं समाप्तम् ।।
इति श्रेष्ठि-देवचन्द्र- लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ९५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org