________________
एकोनविंशतिः प्रकाशः ]
૨૩૭ न चास्य भगवतः प्रसादनोपायोऽपि कोमलधियामधीनः । पश्य (यस्मात्) न खल्वयं देवान्तरादिवत्पूजाप्रणामस्तुतिप्रभू. तिभिः प्रसीदति, किन्त्वाज्ञाराधनेन । सैव च पूजादिभ्यः सविशेषफलवतीति दर्शयन्नाहवीतराग ! सपर्यायास्तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धाच, शिवाय च भवाय च ॥४॥
हे वीतराग ! आपनी पूजा करतां पण आपनी आज्ञानुं पालन श्रेष्ठ छे, कारण के-आराधेली आज्ञा मोक्षने माटे थाय छे, अने विराधेली आज्ञा संसारने माटे थाय छे. (प्रभुनी आज्ञाने ठोकरे मारी केवळ प्रभुनी पूजा करनारने आथी बोधपाठ लेवानो छे. ) (४)
अव० बीत-हे वीतराग! तव सपर्यातः सेवात आज्ञाराधनं परं प्रकृष्टफलदं भावस्तवरूपत्वात् । हेतुमाहयतस्तवावासद्धाराधिता शिवाय-मोक्षाय, विराद्धा-विराधिता भवाय-संसाराय च स्यात् ॥ ४ ॥
वि०-हे वीतराग ! भगवंस्तव संबन्धिन्याः सपर्यायाः पूजायाः सकाशादाज्ञापालनं निदेशकरणं परं प्रकृष्टफलदम् , द्रव्यस्तवरूपत्वात् पूजाया भावस्तवरूपत्वाच्चाज्ञाराधनस्य, तयोश्च पर
१ 'सपर्यातः' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org