________________
२२६
[ श्रीवीतरागस्तोत्रे
गावित्री(गायत्री)सावित्रीभ्यां प्रजापतिः, राधारुक्मिणीभ्यां कमलाविलासी नित्यमालिङ्गित एवास्ते, त्वं तु स्वप्नोऽप्यपरिशीलितललितललनाजनः ॥ ३ ॥
तथान गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ ४ ॥ __हे नाथ ! अन्य देवोनी जेम निन्दनीय चरित्रवडे आपे महाजन-उत्तम पुरुषोने कंपायमान कर्या नथी. तेमज प्रकोप-क्रोध अने प्रासाद-कृपावडे आपे देव अने मनुष्योने विडम्बित कर्या नथी. (४)
अव० न गई०-हे वीतराग! गर्हणीयैनिन्द्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितैः प्रकम्पिताः करुणाकातरीभूताः महाजना उत्तमा येन स तैस्तादृशः प्रकोपप्रसादादिभिर्विडम्बिता विगोपिता नरामरा येन स तादृशोऽपि नासि ॥ ४ ॥
वि०-ते हि गर्हणीयैः पृथग्जनेभ्योऽप्यतिजघन्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदगोवधप्रभृतिभिश्चरितैः प्र. कम्पितमहाजनाः अहह ! महदकृत्यसाहसमिदमिति ससाध्वसीकृतशिष्टजनहृदयाः, त्वं पुनवंविधचरितः । तथा ते हि तथाविधापराधप्रबुद्धदुर्द्धरक्रोधप्रारब्धप्रधानविधयः सुरनरादीन् कदाचिच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org