________________
२०६
[ श्रीवीतरागस्तोत्रे शमामृतवीचयो मां परमानन्दसम्पदं चिदानन्दश्रियं पराणयन्तिप्रापयन्ति । भवत्येव परमप्रशमामृतसुहितस्यात्मनः किञ्चिच्चिदानन्दानुरूपं सुखमिति ॥ १॥
तथा इतश्चानादिसंस्कारमूञ्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ ___ तथा बीजी तरफ अनादि काळना संस्कारथी उत्पन्न थयेलो रागरूपी उरग-सर्पना विषनो वेग मने अत्यंत मूर्छा पमाडे छे-मोहित करी दे छे, हणाइ गयेली आशावाळो एवो हुँ शुं करूं ? (२)
अव० इत०-हे वीतराग ! इतः अपरतश्चानादि० अनन्तकालभवभ्रमणवासनासञ्चितो रागभुजगगरलोद्गारोऽलमत्यर्थ मृच्छयति-सज्ज्ञानशून्यतां प्रापयति । अतः कारणादहं हताशः प्रतिहतमनोरथः, किं करवाणि ?, किं कुर्वे ? ॥२॥ युग्मम् ।।
वि०-हे भगवन् ! इतश्चास्मिन्पक्षे अनादिसंस्कारमूच्छितः प्रचुरतरभवोपलालनोपचितो रागोरगविषावेगो रागभुजङ्गमगरलोद्गारोऽलमत्यर्थं मां मूर्च्छयति मुकुलित सदसद्विचारं विधत्ते । एवं च सति किमहं हताशो विगलित प्रत्याशः करवाणि ?, किं प्रतिविधानं विदधे?, स्थाने च हताशत्वम् , यतः-यस्यामृतमापिबतोऽप्युरगविषावेगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org