________________
षोडशः प्रकाशः]
२०५ त्वद्गुणग्रामरामणीयके तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि । अयमाशयः-'इदमेवास्य समग्रसामग्रीसङ्गतस्य जन्मनः फलमेतदेव च तत्त्वतो धन्यत्वमियमेव च निश्चिता कृतकृत्यता, यद्-एकान्ताभिरामत्वद्गुणग्रामवर्णने ममैकतानं मनः समजनीति' । इति श्रीवीतरागस्तोत्रे पञ्चदशस्य भक्तिस्तवस्य पदयोजना ॥९॥
एवं स्तुतिकृद्भक्तिस्तवेन भगवतः स्वभक्तिमाविष्कृत्य साम्प्रत. मात्मगस्तिवेन क्षीणतार्ति विज्ञपयन्नाहत्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ॥१॥
हे नाथ ! एक तरफ आपना आगमरूपी अमृ. तना पानथी उत्पन्न थयेला उपशम रसना तरंगो मने मोक्षनी सम्पदाने बलात्कार प्राप्त करावे छे. (१) - अथ प्रभोः पुरो रावां करोति
अव० तवन्मता०-हे नाथ ! तवागमपीयूषपानोद्भवा उपशमरसतरङ्गाः परमालादलक्ष्मी मां पराणयन्ति-प्रापयन्ति इतः-एकतः ॥१॥
वि० हे विहितान्तरारातिप्रमाथ ! नाथ ! इतोऽस्मिन्पक्षे त्वन्मतामृतपानोत्थास्त्वत्प्रवचनपीयूषाखादनसमुद्भवाः शमरसोमर्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org