________________
[ श्रीवीतरागस्तोत्रे
यन्ते रक्तत्वात् , अतः परमतोऽधिकं वयं किम्ब्रूमः?, भगवत्पद. स्पृष्टभूमेनमस्कारादपरस्याधिकस्य भक्तिवचसोऽभावात् ॥८॥
वि०-तस्यै भुवे पृथिव्यै नमोऽस्तु, यस्यां तव पादनखांश. वस्तव क्रमनखमयूखाश्चिरं चूडामणीयन्ते-मौलिमणिमहिमानमुद्वहन्ति । अतः परमपि वयं किमन्यद् ब्रूमहे ? किमुक्तं भवतिकिल यदि त्वदध्यासनेन तीर्थप्रतिमा पृथिव्यपि नमस्या, ततः किमन्यत्त्वद्गुणेष्वनुपादेयमिति ॥ ८ ॥
एवं च जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥
हे नाथ ! आपना गुण समूहनी रमणीकतामां हुं वारंवार लंपट (तन्मय) थयो छु, तेथी मारो जन्म सफळ छे, हुं धन्य अने कृतकृत्य छु. (९)
अव० जन्म-हे वीतराग ! अहं सफलावतारोऽस्मि, धन्यः पुण्यवानस्मि, कृतार्थोऽस्मि, यद्यमान्मुहुर्वारंवार तव गुणसमूहरूपे रामणीयके लम्पटस्तदेकव्यसनोऽस्मि ।।९।।
इति पञ्चदशभक्तिस्तवप्रकाशस्यावचूर्णिः । वि०-एवं च सति स्वामिन् !, अहमेव जन्मवान् सफलावतारोऽस्मि । तथा धन्यः पुण्यवानप्यहमेवास्मि तथा कृतकृत्यो निर्वर्तितसमस्तशस्तकर्त्तव्योऽप्यहमेवास्मि । यत्कि?, यदहं मुहुरनुक्षणं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org