________________
तृतीय: प्रकाश: ]
स्वस्वभा• निजनिजवाक्तया श्रवणेन रम्यं धर्मावबोधकृत्पुण्यप्ररूपकं भवति ॥ ३ ॥
वि०- हे विश्वजनीन ! यत्ते तव वचनं धर्मावबोधकृद् धर्मसम्बोधकारणं, केषां तेषामेव समवसरणोपनतानां तिर्यग्नरामराणाम् । किंविशिष्टं ?, स्वस्वभाषापरिणाममनोहरं तेषां तिर्यग्नरादीनां या स्वा स्वा आत्मीयात्मीया भाषा जात्यनुगुणा तद्रूपेण यत्परिणमनं परिणामस्तेन मनोहरं हृदयहारि । पठन्ति च - " देवा दैवीं नरा नारीं शराश्वापि शाबरीं । तिर्यञ्चोऽपि हि तैरवीं मेनिरे भगवद्विरम् ॥ १ ॥ " इति यद्येवं भगवद्वचनमपि तावद्रूपं भविष्यतीत्याह अप्येकरूपं एकरूपं पञ्चत्रिंशद्गुणोपेतधर्ममागधस्वरूपमपि । यच्चैवंविधेनायोजनविसर्पिणा सर्वभाषापरिणतेनैकरूपेणापि वचनेन युगपत्सर्वतिर्यग्नरामराणां धर्मावबोधकृत्ततवैव योगसमृद्धिविलसितमिति । अन्यच्च
२९.
साग्रेऽपि योजनशते, पूर्वोत्पन्नाः गदाम्बुदाः । यदअसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥४॥
अनु० - आपना विहाररूपी पवननी लहरीओवडे सवासो योजनने विषे पूर्वे उत्पन्न थयेला रोगरूपी वादळाओ तत्काळ विलय पामी जाय छे, ( ४ )
अव० - साग्रे० हे वीतराग ! यत्तव विहारानिलोर्मिभिः पादावधारणसमीरणकल्लोलैरग्रं चतुर्थभागः साग्रेऽपि सपञ्चविं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org