________________
[ श्रीवीतरागस्तोत्रे अश्रोतव्यार्थश्रवणात् प्राणत्यागः श्रेयानेव । अर्थ च किं जीवन्ति कुत्सितं जीवन्ति किलायौक्तिकप्राणप्रहाणादाततायित्वशङ्किताः सहसैव यद्यपि जीवितमुन्मोक्तुमक्षमास्तथापि सशल्यं प्राणधारणेन निन्दितं प्राणन्तीतिभावः । पूर्वोक्तमेवार्थ पुनदृष्टान्तेन स्पष्टयन्नाहविपक्षस्ते विरक्तश्चेत्, स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं, खद्योतो द्युतिमालिनः? ॥३॥ ... अनु०- आपनो विपक्ष जो विरक्त छे, तो ते आपज छो अने जो रागवान् छे तोते विपक्ष ज नथी. शुं सूर्यनो प्रतिस्पर्द्धि आगीयो होई शके ? (३)
विपक्षो विरक्तः स्याद्रागवान् वेति मनसि विकल्प्योत्तरयन्ति
अव०-विप० हे वीतराग! ते तव विपक्षो वैरी चेद्यदि विरक्तो रामहितोऽस्ति तदा स त्वमेव, वीतरागाणां सर्वेषामैक्यात् । अथ स वैरी रागवानस्तीतिपक्षस्तर्हि स न विपक्षस्तव । कुतः ?, द्युतिमालिनः सूर्यस्य खद्योतः-पतङ्गः किं विपक्षो भवति ?, अपि तु न । एवं रागवानपि तवाग्रे पतङ्गप्राय एव ॥३॥
वि०-हे प्रक्षीणान्तरविपक्ष ! प्रेक्षावद्भिर्निपुणमपि निरीक्ष्यमाणैस्त्वद्विपक्षः कापि न प्रैक्षि । तथाहि-यदि तावत्ते विपक्षो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org