________________
अष्टादशः प्रकाशः]
રરર अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःश्रयद्वस्तु, कया युक्त्या प्रतीयताम्?॥७॥
हे नाथ! पर्ण-पांदडा, तृण-घास अने काष्टादि अन्य वस्तुओ पाणीना प्रवाहने अनुकूल चाले ते वात युक्तिवाळी छ, किन्तु प्रवाहने प्रतिकूल चाले; ए वात कयी युक्तिवडे निश्चित करवी ? (७)
एतद्दृष्टान्तमाह
अव० अनु०-हे वीतराग ! पर्णतृणकाष्ठादि वस्तु अनुश्रोतोजलप्रवाहप्रसरणावना सरत्-संचरत् युक्तिमत् युक्तम्। सर्वत्र तथा दृष्टत्वात् । परं प्रतिश्रोतःप्रवाहसंमुखं श्रयचटद्वस्तु पर्णादि कया युक्त्या केन प्रकारेण लोकैः प्रतीयतांप्रतिपद्यताम् ?, तथा काप्य दृष्टत्वात् ।। ७ ॥
वि०-अनुश्रोतः सलिलप्रवाहानुसारेण सरत्संचरत् पर्णतृ. णकाष्ठादिवस्तु युक्तिमत् प्रत्यक्षप्रमाणप्रतिष्ठितत्वेन सर्वस्याप्यनुभवसिद्धत्वेन च यौक्तिकम् , प्रतिश्रोतः सलिलप्रवाहात् प्रतीपं तु पर्णतृणादिवस्तु श्रयत्प्रवहत् कया युक्त्या-केन प्रमाणबलेन प्रती. यतां-निश्चीयताम् ? । एवं वर्तमानदेवलक्षणविलक्षणे त्वयि कथं देवत्वबुद्धिरुपजायतामिति ।। ७ ॥
एवं स्तुतिकृदसंविदान इव भगवत्स्वरूपं बहिर्मुखपरीक्षक
१ 'सलिलप्रवाहं प्रति प्रस्तारेण' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org