________________
११०
[ श्रीवीतरागस्तोत्रे नित्यस्य, कार्यरूपतया चानित्यस्य स्तम्भादेवस्तुनो वैशेषिकैः परस्परनिरपेक्षतया मीमांसकैश्चाभ्युपगमात् , अस्त्वेवमिति चेदित्यारेकामेकामाशङ्कय भगवन्तं साक्षात्कुर्वन्निव प्राह-यथेत्यादि । हे भगवान् ! यथैव त्वमात्थ ब्रूषे वस्तुनो नित्यानित्यत्वं तव न दोषः, अन्येषां नानादोषकल्मषमपीकलुषितत्वात् ।
एतदवष्टम्भाय दृष्टान्तमाहगुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ॥६॥ ___ अनु०-गोळ ए कफनो हेतु छ अने सूंठ र पित्तनुं कारण छे. ज्यारे गोळ अने सुंठ बन्ने एकत्र मळे छे त्यारे दोष रहेतो नथी, किन्तु भेषज-औषधरूप बनी जाय छे. (६)
निगदसिद्धोऽयम् । एतदवष्वम्भाय दृष्टान्तमाह----
अव०-गुडो० यथैकाकी गुडः कफस्य श्लेष्मणो हेतुः स्यात् , नागरं शुण्ठी पित्तस्य कारणम् , द्वयात्मनि द्वयोरेकत्र करणेन कृते गुडनागरभेषजे गुडिकाविशेषे उन्मीलनीनाम्नि न दोषः, पित्तादिः, किन्तु प्रत्युत पुष्ट्यादिगुणः स्यात् तस्मात् ॥ ६॥
१ -'उन्मीलनी बुद्धिबलेन्द्रियाणां, निर्मूलनी पित्तफफानिलानान्', भावप्रकाश प्र. खण्ड. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org