________________
७६
[ श्रीवीतरागस्तोत्रे
___ एवं स्वामिनः शरणगमनस्तवनोपासनैः स्वयं कृतकृत्योऽपि स्तुतिकृत् कुतीर्थिककदर्यमानं जगदवलोक्य सनिर्वेदमिदमाहस्वयं मलीमसाचारैः, प्रतारणपरैः परैः । वञ्च्यते जगदप्यतत्कस्य पूत्कुर्महे पुरः ? ॥६॥ , अनु०-स्वयं मलिन आचारवाळा अने परने ठगवामां तत्पर एवा अन्य देवोवडे आ जगत् ठगाई रघु छे. हे नाथ! कोनी आगळ अमे पोकार करीए १६
अथ " सुरुषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्द्विषि द्वेषः । दानमुपकारकीर्तनममूलमन्त्रं वशीकरणम् " इत्युक्तेः प्रभुद्वेषिणि द्वेषं सूचयन्तः प्रोचुः--
अव०-स्वयं० स्वयमात्मना मलीमसाचारैर्मलिनाचारैः प्रतारणपरैर्लोकानां विप्रलम्भप्रभुभिः परैब्रह्मादिभिर्देवैर्यज्ञादिरतैर्गुरुभिश्चैतज्जगदपि वञ्च्यते तेन वयं त्वां विनाऽन्यस्य कस्य पुरः पूत्कुर्महे बुम्बां कुर्मः ।।६।।
वि०हे कृपाकूपार ! परैरसर्वज्ञोपज्ञकदागमविप्लावितमतिभि(न तावत् केवलमात्मैव वञ्चितः, किन्त्वेतज्जगदपि, )रात्मा तावद्वञ्चित एव केवलमेतज्जगदपि, तत्स्थे तदुपचारादयं जगज्जनोऽपि कापथप्रवर्त्तनेन वञ्च्यते । यदि पुनस्ते स्वयं सदाचारा भविष्यन्तीत्याह-स्वयं मलीमसाचारैः स्वयमात्मना पापप्रवृत्त्या मलिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org