________________
षष्टः प्रकाशः ]
७७
चेष्टितैः । तथाविधा अपि कदाचिदाश्रितान् सदाचारे नियोजयेयुरित्याह- । प्रतारणपरैः सञ्चितविचित्रवञ्चनप्रपञ्चैरेवंविधैस्तैर्जगदिदं वञ्च्य ते । इदं च जगद्वञ्चनासमञ्जसं परमकारुणिकं सर्ववेदिनं चं भवन्तमन्तरेण वयमन्यस्य कस्य पुरः पूत्कुर्महे ?, अद्य श्वो वा भव्या. निवर्गोऽयं त्वयैव कुमतपत्रादुद्धर्त्तव्यस्तत्किमुपेक्षस इतिभावः ।
न चायं जगज्जनः परैः परिभूयेत यद्यन्तश्चेतनो भवेदित्याहनित्यमुक्तान् जगजन्मक्षेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् ,को देवाँश्चेतनःश्रयेत्॥७॥ ___ अनु०-नित्यमुक्त अने जगत्नी उत्पत्ति स्थिति तथा प्रलय करवामां उद्यमी एवा वन्ध्याना पुत्र समान एवा देवोने कयो सचेतन आश्रय करे ?, अर्थात् नज करे. (७)
अव०-नित्य० तथा हे वीतराग ! कश्चेतनः सुधी: देवांस्त्वदन्यान् श्रयेत् । कथंभूतान् ?, नित्यमुक्तान्सर्वदापि कर्मरहितान् , पुनः किंविशिष्टान् ?, जग जगतो जन्मोत्पादनम् , स्थेम पालनम् , क्षयः संहारस्तेषु कृत उद्यम उपक्रमो यैस्तान्, यदि नित्यमुक्तास्तर्हि कथं जगद्व्यापारपरा इत्येवं विरोधः। अत एव कथम्भूतान् ? वन्ध्यासुतसदृशानसत इत्यर्थः ॥ ७॥
१ प्रवर्तयेषुः, इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org