________________
नवमः प्रकाश: ]
१३५ बाधा, येन हेतोरकिञ्चित्करत्वं स्यात् , नापि दृष्टान्तस्य साध्यविकलता वा, न खलु घटे नित्यानित्याद्यात्मकत्वं तथैवास्खलत्प्रत्ययप्रतीयमानत्वं वाऽसिद्धम् । तस्मादनवा प्रयोगयोगमुपश्रुत्य किमित्यनेकान्तो नानुमन्यते । इति श्रीवीतरागस्तोत्रे एकान्तनिरासस्तवस्याष्टमप्रकाशस्य
पदयोजना। इति अष्टमप्रकाशस्यावणिः ।
एवमेकान्तमततिमिरनिरसनप्रवणानेकान्तामृताञ्जनविशददृशः समस्तास्तिकदर्शनिनो विधाय स्तुतिकृत् प्रस्तुतामेव वीतरागस्तुति कलिकालोपबृंहणद्वारेण प्रस्तावयन्नाहयत्राऽल्पेनाऽपि कालेन, त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः॥१॥
ज्यां अल्पकालमां पण आपनी भक्तिनुं फल प्राप्त कराय छे, ते एक कलिकालज स्पृहणीय हो, कृतयुगादि अन्य युगोवडे सर्यु. (१)
इत्थं प्रतिपक्षक्षेपमाख्याय वीतरागस्य धर्मचक्रवर्तिनः कालसौष्ठवज्ञापनपूर्वमेकच्छत्रतां प्रकटयन्ति___ अव०-यत्र । हे वीतराग! यत्राल्पेनापि कालेन त्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org