________________
१२९
अष्टमः प्रकाश: ] त्रयादिसङ्ख्ययाऽपगच्छदपि न कदाचन निर्लेपीभवति, यथा अनागतकालः, तथा चानन्तानन्तसङ्ख्योपेता भव्याः, इत्यनुच्छेदः। एवं च सत्प्रमाणप्रतिष्ठितेष्वात्मतत्त्वतदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुप्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाहविमतिस्सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥
चार्वाक-नास्तिकनी विमति छे के सम्मति छ, ते जोवानी कोई जरूर नथी, कारण के जेनी (चार्वाकनी)बुद्धि परलोक-आत्मा-मोक्षने विषे मुंझाय छे; तेनी विरुद्धता के सम्मतिनी जरुर ज नथी. (११) ___ अव०--विम० । हे वीतराग! चार्वाकस्य-नास्तिकस्य, विमतिविरुद्धग्नतिपत्तिः, सम्मतिः-सम्यकप्रतिपत्तिा, न मृग्यते-न विचार्यते, कुतः १,-यस्य चार्वाकस्य शेमुषी-बुद्धिः, परलोकात्ममोक्षेषु परलोके जीवे मोक्षे च, मुह्यति मूढा स्यात् यो बालगोपालप्रसिद्ध जीवाद्यपि न जानाति तस्य का विमतिः सम्मतिर्वेत्यर्थः ॥ ११ ॥
वि०-तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिर्वा न विलोक्यते । यस्य परभवभवमृदपुनर्भवेषु सर्वमतसन्मतेष्वपि मति
Jain Education International
al
For Private & Personal Use Only
www.jainelibrary.org