________________
नवमः प्रकाशः
__१३९ हे नाथ ! अन्य कृतयुगादिने विषे पण गोशाळा जेवा उच्छंखल पुरुषो होय छे तो पछी वामके लि-अयोग्य क्रीडावाळा आ कलिकालना उपर अमे फोगटज कोप करीए छीए. (४)
एवमेकच्छत्रराज्यमधितिष्ठन्प्रभुः पिशुनापराधदर्शनान्मा कुप्यत्वित्याहुः
अव०-युगा० । हे नाथ ! युगान्तरेऽपि कृतयुगादावपि खला दुर्जनाः, उच्छृङ्खला उद्धताश्चेद्यदि भवन्ति, तर्हि वामकेलये सज्जनानुचितचरिताय, कलये-कलियुगाय, वयं वृथव निरर्थक कुप्यामः । यतो न कदाचिदनीदृशं जगदिति ॥४॥
वि०-हे प्रणयप्रणमदमरनाथ ! वयमियन्ति दिनानि कलियुगेन समं कलिकामा इव सासूयमवस्थिताः । कुतः ?, किलैतद्बललब्धसामथ्र्यैः कुतीर्थिभिस्तीर्थनाथादिविरहादनाथा इव वयं कद
•महे । साम्प्रतं त्वान्तरहशा विमृशतामस्माकमिदमवस्थितं हृदि, यदुत-युगान्तरे साक्षादर्हद्विहारादिविक्षिप्तविपक्षे सुषमादावपि चे. यदि मङ्खलिसुतादयः खला उच्छृङ्खला उन्मर्यादाः सञ्जज्ञिरे, तद्वयमस्मै वामकेलये प्रकृतिप्रतिकूलविलसिताय कलये-दुःषमासमयाय वृथैव निरर्थकमेव कुप्यामः । सर्वथा न कश्चित् कलेरपराधः, केवलं परगुणासहिष्णूनां प्रकृतिरेवेयं खभावदुःशीलानां खलानामिति ।
अपरं च---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org