________________
द्वादशः प्रकाशः ]
१६३ वि०-एवं ममायं स्वामी स्तुतेर्गोचरमियाय । किं विशिष्ट ?, तिर्यग्नराद्यपेक्षया सुरासुरपतिप्रभृतिदेवानां महीयसामपि मध्ये देवाधिदेवत्वेन महान् सर्वोत्कृष्टः । तथा महात्मनामन्तर्मुहूर्त पदत्रयाधारेण विरचितद्वादशाङ्गानां गणभृतां तदन्येषामपि विविधलब्धिमतां मुनीनामपि गुणाधिकत्वेन महनीयः-पूजनीयः । अहो इति विस्मये । सोऽप्येवंविधः स्वामी परमात्मा पुरन्दरस्यापि गिरामगोचरस्तुतिः, ममाऽपि मन्दमेधसः स्तुवतः स्तोतुमुपक्रान्तस्य केनापि चिरसञ्चितसुकृतवशेन स्तुतेः-स्तवनस्य विषयमागममदवततारेत्यहो ममाप्यगण्यपुण्यतेति । इति श्रीवीतरागस्तोत्रे एकादशस्य महिमस्तवस्य पदयोजना ।
-- - एवं महिमस्तवमभिधाय साम्प्रतं यन्मूलेयमहतां वीतरागत्वख्यातिस्तदेव वैराग्यं वैराग्यस्तवेन स्तुतिकृत् प्रस्तौति-- पटभ्यासादरैः पूर्वं, तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत्सात्मीभावमागमत् ॥१॥
हे नाथ! पूर्व भवोमां आदरपूर्वकना सुंदर अभ्यासवडे आपे तेवा प्रकारना वैराग्यने प्राप्त को हतो, के जेथी आपने आ ( चरम ) भवमां जन्मथी ज ते वैराग्य सहजपणाने-एकमेकपणाने पाम्यो छे; सारांश के आप जन्मथी ज विरागी छो. (१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org