________________
सष्टमः प्रकाशः ]
अनु०-एक चित्ररूप अनेक रूपवाळु प्रमाणसिद्ध छे एम कहेनारो योग (नैयायिक) के वैशेषिक पण अनेकान्तवादनु उत्थापन करी शकतो नथी.(९)
अव०-चित्रं०-एकं चित्रं रूपमनेकमनेकाकारमयम् । प्रामाणिक प्रमाणसिद्धम् , बदन-कथयन् , योगो नैयायिको, वैशेषिकोऽप्यनेकान्तं न प्रतिक्षिपेत् ॥ ९॥
वि०-एकं चित्रं रूपं तत्रैव चानेकाकाररूपं प्रमाणोपपन्नं बदन्तावक्षपादकणादौ न स्याद्वादं निराकुरुतः । तेषां हि मते मेचकज्ञानमेकमनेकाकारमुररीक्रियते, यतस्तेषामेवं सिद्धान्तसिद्धिः, 'एकस्यैव चित्रपटादे श्चलाचलरक्तारक्तावृतानावृताद्यनेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः', तम्मादस्मद् वद् यौगिकवैशेषिकावप्यनेकान्तमतानुमति वितन्वन्तौ ।
तथा कापिलोऽपि न म्याद्वादवादापलापचापलपापमवाप्नुयादित्येतदेव स्तुतिकृत्प्रथयन्नाहइच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्घयावतां मुख्यो नानेकान्तंप्रतिक्षिपेत्१० ___अनु०-सत्व रजस् आदि विरुद्ध गुणो वडे गुम्फित एक प्रधानप्रकृतिने इच्छतो एवो विद्वानोमा मुख्य सांख्य पण अनकान्तवादने उत्थापी शकतो नधी. (१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org