________________
१८६
[ श्रीवीतरागस्तोत्रे मन, वचन अने कायानी सावद्य चेष्टाओने सर्वथा संहरीने-तजीने आपे शिथिलपणावडेजस्वभाववडेज मनरूपी शल्यने दूर कर्यु छे. (१)
योगशुद्धिमाभिदधते
अव० मनो०-हे वीतराग ! मनोवचःकायव्यापारान् कष्टा:-कष्टकारिणः सावधान् सर्वथा संहृत्य त्यक्त्वा, भवता श्लथत्वेनैव मनःशल्यं-मनोरूपशल्यं वियोजितम् । सदप्यसदिव विहितं निरुपयोगित्वात् , अन्योऽपि यः शरीरान्नाराचादि वियोजयति स चेष्टानिरोधेन श्लथाङ्गः स्यात् ॥१॥
वि०-हे योगोपनिषदुपायप्रवीण !, भगवन् !; त्वया मनःशल्यं वियोजितम् , किं कृत्वा ? मनोवचःकायानां चेष्टा बहिर्व्यापाररूपाः, संहृत्य प्रतिषिध्य, किं सर्वा अपि ?, नेत्याह-कष्टाः कष्टहेतुत्वात् कष्टाः सावद्याः, कथं ?, सर्वथा सर्वात्मना । यदि पुनः काप्यालम्बने मनो नियोज्य वियोजितमित्याह-श्थत्वेनैव-श्लथभावेनैव, यतो विपरीतशिक्षिताश्ववन्नियन्त्र्यमाणं मनः सुतरां प्रसरति, श्लथमुक्तं तु स्वयमेवावतिष्ठते, क्रमेण च निरिन्धनो वहिरिव निर्विषयं मनः स्वयमेव विलीयते । यदाह भगवान् जिनभद्रः-"ओसारिइंधणभरो
१ प्रत्यन्तरे "ओसारिइंधणभरो जह परिहाइ कसो हुयासुत्थ । थोविंधणोऽवसेसो निव्वाइ तओऽवणीओ य ॥ १ ॥ ओसारिंधणहीणो मणोहुयासो कमेण तणुयंमि विसइंधणावसेसो निव्वाइ तओवणीओ य ॥२॥ श्रीहारिभद्रीयावश्यके तु-उस्सारियेंधणभरो जह परिहाइ कमसो हुयासुव्व थोविंधणाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org