________________
चतुर्दशः प्रकाशः ]
१८७ जह परिहाइ कमसो हुयासो वा । थोविंधणाऽवसेसो निव्वाइ तओऽवणीओ य ॥ १ ॥ तह विसयंधणहीणो मणोहुयासो कमेण तणुयंमि । विसइंधणावसेसो निव्वाइ तओवणीओ य ॥२॥" एवं च "तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥१॥" सर्वथा मनोविलयश्च केवलिनो व्युपरतक्रियस्य शैलेशीसमय एव भवति । तदेवं त्वया मनोरूपं शल्यं वियोजितमात्मनः सकाशात् पृथक्कृतं निरुपयोगित्वेन सदप्यसदिव विहितम् । अन्योऽपि यः शरीराबाराचादिशल्यं वियोजयति स बाह्यचेष्टानिरोधेन विश्लथाङ्गो भवति तथास्थितस्य च संदंशादिप्रयोगेणेषत्करं शल्यवियोजनमिति ॥ १ ॥
एवं मनोजयमभिधाय इन्द्रियजयमाहसंयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च। इति सम्यक्प्रतिपदा, त्वयेन्द्रियजयः कृतः॥२॥
हे प्रभु ! आपे इन्द्रियोने बलात्कारे नियंत्रित करी नथी, तथा लोलुपताथी छूटी पण मूकी नथी; पण यथावस्थित वस्तुतत्त्वने अंगीकार करनार आपे सम्यक् प्रकारे कुशळ बुद्धिवडे इन्द्रियो उपर विजय मेळव्यो छे. (२) सेसो निव्वाइ तओऽवणीओ य ॥ ७३ ॥ तह विसइंधणहीणो मणोहुयासो कमेण तणयुमि । विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य ॥ ७४ ॥ (ह०-आ०-भाग-३, पत्र-६०५)
Jain Education International
Tona!
For Private & Personal Use Only
www.jainelibrary.org