________________
[ श्रीवीतरागस्तोत्र साम्प्रतं स्तुतिकृद्वीतरागस्तवविधानेऽसमर्थताप्रथनेनात्मनो निरहंकारतामुद्भावयन्नाह । काहं पशोरपि पशुर्वीतरागस्तवः क्व च । उत्तितीर्घररण्यानी पद्भ्यां परिवारम्यतः॥७॥ __ पशुधी पण पशु एवो हुं कयां ?, अने सुरगुरुथी पण अशक्य एवी वीतरागनी स्तुति कयां?,ए कारणे वे पग वडे मोटी अटवीन उल्लंघन करवाने इच्छता पंगुनी जेवो हुँ छु ॥ ७ ॥ ___अथ प्रभव आत्मनो गर्वपरिहारं कुर्वन्तो वदन्ति-- काहं-क अहं पशोरपि पशुः सर्वविचारबाह्यः च पुनः क वीतरागस्तवः सुरगुरुणाप्यशक्यानुष्ठानः, अतः कारणादहं परिव पद्भ्यां पादाभ्यामरण्यानीमटवीमुत्तितीर्षः उल्लिलऋयिषुरस्मि ॥ ७॥
कशब्दो महदन्तरे, क तावदहं । किं विशिष्टः ? पशोरपि पशुः । किल यथावस्थितवीतरागत्वस्वरूपोद्भावनपरस्तुतिसंदर्भ छद्मस्थाः सकलवाङ्मयपारावारपादृश्वानोऽपि पशव इव पशवः । अहं त्वैदंयुगीनकतिपयग्रन्थार्थमात्रव्यापृतमतिस्तेभ्योऽप्यतिहीनत्वेन पशोरपि पशुः। क च कायवाङ्मनसामगोचरचरित्रस्यात एव वास्तोष्पतिस्तोमैरपि यथावत् स्तोतुमशक्यस्य भगवतः श्रीवीतरागस्य स्तवः । अतो यत्पशोरपि पशुरहं वीतरागस्तोत्रं चिकीर्षुस्तत्पङ्गुरिव महदरण्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org