________________
प्रथमः प्रकाशः ]
पद्भ्यामुत्तरीतुमिच्छुरस्मि । किमुक्तं भवति - यथा पङ्गोः पद्भ्यामरण्यानीपरपारगमनमसुकरमेवं ममापि परमात्मस्तुतिप्रथनमिति ।
१५
यद्येवं किमात्मशक्त्यननुरूपेणाने नैवोपक्रमेत्याह ।
तथापि श्रद्धामुग्धाहं नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥
तो पण श्रद्धाथी मुग्ध एवो हुं प्रभुनी स्तुति करवामां स्खलना पामवा छतां उपालम्भने पात्र नथी. श्रद्धाळु आत्मानी संबंध विनानी वाक्यरचना पण शोभाने पामे छे ॥ ८ ॥
पुनः कारणान्तरं विमृश्य स्तत्रोद्योगं दर्शयन्ति तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोSहं स्तवने स्खलन्नपि स्वल्पमतितया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः, मूर्ख ! मा वदेति न निराकार्यः यतः कारणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलासम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥ ८ ॥
/
तथाप्येवं सत्यप्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाक लयन्नविकलसामर्थ्यशून्यः स्थाने २ स्खलन्नपि विमलमतिभिर्नोपालभ्यः । यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्यार्थविचारचातुर्य वर्जितः, एवंविधस्य च श्रद्दधानस्य निरुपाधिश्रद्धाबन्धबन्धु१ मूर्खोऽयं मूर्खोऽयमिति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org