________________
२०८
[ श्रीवीतरागस्तोत्रे श्चित्तादिना भवत्येवैनसः शुद्धिः, अप्रकाशितं तु दुष्कृतं नष्टशल्यमिवामरणान्तं व्यथयति भवान्तरं च सङ्क्रामतीति ॥ ३ ॥
न च राग एव केवलः प्रतिपन्थी, किन्तु मोहादयोऽपि व्यनक्तिक्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी। मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ॥४॥ __ हे प्रभु ! हुं क्षणवार संसारना सुखमां आसक्त थयो छु, तो क्षणबार ते सुखना विपाकनो विचार करवाबडे विरक्त थयो छु, क्षणवार क्रोधी थयो छु, तो क्षणवार क्षमावान् थयो छु. आवा प्रकारनी चपळतावाळी क्रीडाओवडेज मोहादि मदारीओए मने वांदरानी जेम नचाव्यो छे ! (४)
अनुभवजन्य ज्ञानवडे, पू० आचार्यश्री आ श्लोकथी, आपणामांक्षणे क्षणे थता विचित्र फेरफारर्नु सूक्ष्म प्रतिबिम्ब करावे छे.
अव० क्षणं०-हे वीतराग ! क्षणं कदाचित्संसारसुखादावासक्तः, क्षणं मुक्तः-सर्वत्र निर्लोभः, क्षणं क्रोधवान्, क्षणमुपशमवान् , एवमहं रागादिभिः कौतुकेनैव मर्कटचापल्यं कारितः॥४॥
वि०-मोहद्रोहकारिन् ! त्वत्किङ्करोऽहं मोहाद्यैः कपिचापलं प्रापितः । कथमित्याह-क्षणं क्षणमात्रं मनोज्ञेषु शब्दादिषु सक्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org